________________
१२६४
व्यवहारकाण्डम् । (२) पुत्रत्वादेव गोत्रभाक्त्वे प्राप्ते तद्वचनमिह | लिखितयोरपि अपविद्धे दत्ते चादायादत्त्वामिधानं रिक्थभाक्त्वप्रतिषेधार्थम् । औरसादिसद्भावे च तेषां गौतमस्य तत्रैव दायादत्वाभिधानमप्येवं विषयव्यवस्थयैव रिक्थभाक्त्वप्रतिषेधादौरसादिसद्भावे चैते ग्रासाच्छा- विबोधनीयम् ।
विर.५४८-५४९ दनमात्रमर्हन्ति पुत्रत्वादेतेषाम् । तदभावे तु भवत्येव | (४) तत्र गुणवदगुणवदित्युक्तरीत्याऽऽद्यवर्गोक्ताः रिक्थभाक्त्वं, पुत्रप्रतिनिधित्वात् । प्रतिनिधिश्च मुख्य- क्रमेण तद्धराः, द्वितीयवर्गमध्ये आद्यत्रयाणां तुर्याशद्रव्याभावे समग्रफल एव भवति, सोमाभावे पूतिकावत्। भागित्वोक्तिरौरसाभावे पुत्रिकादिसत्त्वे च ज्ञेया । अन्यपुत्रिकापुत्रस्येहाभिधानं गोत्रभाक्त्वप्रापणार्थम् । रिक्थ- थोक्तस्मृतिविरोधो दुष्परिहर एव । पुत्रिकापुत्रस्य विषयो भाक्त्वं त्वौरससद्भावेऽपि भवत्येव । शूद्रापुत्रस्येहान- व्याख्यात्रैव वक्ष्यते । स्वयंदत्तक्रीतयोस्तत्वं तु औरसे भिधानमनौरसत्वादरिक्थभाक्त्वाद्वा । मभा. | सति उक्तरीत्या वासिष्ठायेकवाक्यतयैव । एवं गूढोत्य
पुत्राणां गोत्रभाजां रिक्थभाक्त्वं कदाचित् नस्य रिक्थभाक्त्वोक्तिरपि औरसाद्यभावे ज्ञेयेति न चतुर्थाशिनो वौरसाद्यभावे ।
कश्चिद्विरोधः।
बाल.२।१३२ (१) अथ वा नैते कानीनादयो न रिक्थभाजः
___ हारीतः किन्तु चतुर्थीशिनः, पितृधनस्य चतुर्थमंशं भजेरन् ।।
पुत्रमहिमा । बहुभ्रातृणां तत्पत्नीनां च भ्रातृपुत्रेण चरितार्थता। पूर्वोक्तानां षण्णामौरसादीनामभावे । भावे तु त एव । पुन्नामा निरयः प्रोक्तश्छिन्नतन्तुश्च नैरयः । भजेरन् । चतुर्थांशव्यतिरिक्तं च सपिण्डा गृह्णीयुः ।
तत्र वै त्रायते यस्मात्तस्मात्पुत्र इति स्मृतः ।। यदत्र पुत्रिकापुत्रस्यौरसाद्यभावेऽपि चतुर्थांशभाक्त्व
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । मुक्तं तदपकृष्टपुत्रिकापुत्रविषयम् । यो हीनवर्णाया
अथ पुत्रस्य पौत्रेण बध्नस्याप्नोति पिष्टपम् ।। भार्याया दुहितरं पुत्रिकां करोति तत्राप्य भिसंधिमात्रेण
बहूनामेकजातानां यद्येकः पुत्रवान् भवेत् । तत्पुत्रविषयमित्यर्थः।
गौमि.
सर्वे ते तेन पुत्रेण पुत्रवन्तो न संशयः ॥ (२) षण्णामौरसाद्यानाममावे कानीनादयश्चतुर्थांश
बहीनामेकपत्नीनामेका चेत्पुत्रिणी भवेत् । भाजः समस्तभाजो वा, वाशब्दात् । तथाऽऽह शंखः
सर्वास्तास्तेन पुत्रेण लभन्ते पुत्रिणां गतिम् ।। 'उपार्जितं ज्येष्ठाय तदभावे क्षेत्रजपुत्रिकापुत्रयोस्तयो.
यस्य पुत्रः शुचिर्दक्षः पूर्वे वयसि धार्मिकः । रप्यभावे त्रयाणामितरेषां तेषामप्यभावे षड्भ्यः' इति ।
नियन्ता चात्मदोषाणां स तारयति पूर्वजान् ॥ गुणापेक्षश्चायं विकल्पः, शेषं सपिण्डादिसंबन्धिभ्य
क्षेत्रजः इति । अन्ये तु 'औरसाद्यभावे इत्येतदुत्तरसूत्रार्थ
जीवति क्षेत्रजमाहरस्वातन्त्र्यात् मृते ब्यामुष्यामाहुः ततश्च कानीनादयश्चतुर्भागार्हा जीवनमात्रसंब
यणमनुप्तबीजत्वात् नाबीजं क्षेत्रं फलति नाक्षेत्रं न्धिनो वेति ।
मभा.
बीजं प्ररोहति इत्युभयदर्शनादुभयोरपत्यं इत्येके । (३) चतुर्थी शिन औरसाद्यभावे पितरि सति, असति तु पितरि औरसाद्यभावक्रमेण सर्वऋक्थग्राहका एव ।
(१) दा.१६१; व्यक.१५९; विर.५८३; बाल.२०१३५
(पृ.२२०) तन्तुश्च नैरयः (तन्तोश्च तत्र वै) तत्र वै (पितरं): एतच्चतुर्थाशभागित्वमेषां गुणवत्त्वे ब्रह्मपुराणञ्चामीषां
। (पृ.२४३) तत्र वै (तत्रैव). मन्दगुणत्वे इत्यविरोधः। शंखलिखितवाक्ये पौनर्भवका
। (२) दा.१६१; विर.५८५, व्यप्र.५०६ पिष्ट (विष्ट); नीनयोरंशहारित्वाभिधानं गौतमीयं च तन्निषेधनं सवर्णा- विता.३८४ ब्रन (वृद्ध) पिष्ट (विष्ट); बाल.२।१३७ उत्तरार्धे सवर्णविषयत्वेन व्यवस्थाप्यम् । असवर्णास्तु ग्रासाच्छा- (अथ पौत्रस्य पुत्रेण अध्नस्याप्नोति विष्टपम्). दनभागिन इति कात्यायनवाक्यात् । एवं शंख. (३) समु.९५.
(१) गौध.२८।३५; मभा. गौमि.२८६३२ नो वौ (न (४) व्यक.१५९; विर.५८४; बाल.२११३५ (पृ. औ); विर.५४८ गौमिवत् बालं.२।१३२ (पृ.१७५) शिनः | २२०) स ता (संता). (शभागिनः) (वौर...वे०).
(५) अप.२।१२७ मृते (ऋते) प्ररोहति इत्युभय (रोहति