________________
दायभागः - पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
(२) यदा तु पूर्वस्य विधेः करणासंभवः दानात्पूर्व वरणादिना संकल्पमेवं करोति — यदस्यामपत्यं भवि - ष्यति तन्ममेति । अनेनैव पुत्रत्वं भवतीत्येके मन्यन्ते । संभवापेक्षो विकल्पो द्रष्टव्यः । मा. (३) अभिसंधिमात्रात् - एतच्च पूर्वविध्यनुवादता । विर. ५६२
प्रसंगाद भ्रातृकोपयमनिषेधः तत्संशयान्नोपयच्छेदभ्रातृकाम् |
(१) तत्संशयादभिसंधिसंशयात्पुत्रिकासंशयाद्वा । गौमि
(२) तदाशङ्कया न गृह्णीयात् कस्यचिदपि अनपत्यस्य सर्वा दुहितरः । कुतः ? तामिति वक्तव्ये अभ्रातृकामित्यारम्भात् ।
सभा.
क्षेत्रज:
नातिद्वितीयं जनयितुरपत्यम् । समयादन्यस्य । जीवतश्च क्षेत्रे | परस्मात्तस्य । द्वयोर्वा । रक्षणात्तु भर्तुरेव ।
(१) प्रथममपत्यमतीत्य द्वितीयं न जनयेदिति । अथैवमुत्पादितमपत्यं क्षेत्रिणो बीजिनो वेति विषये निर्णयमाह —— जनयितुरिति । जनयितुस्तदपत्यं भवति न क्षेत्रिणः । आपस्तम्बोऽपि - 'उत्पादयितुः पुत्र इति हि ब्राह्मणमित्यादि । यदि ज्ञातयः समयं कृत्वा नियुअते क्षेत्रिणोऽपत्यमस्त्विति, यथा विचित्रवीर्यस्य क्षेत्रं सत्यवती तस्यां व्यासेनोत्पादितमपत्यमिति । यदा च जीवन्नेव क्षेत्री वन्ध्यो रुग्णो वा प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति । तदा क्षेत्रिण एवापत्यं न वीजिनः । परस्माद्देवरादिव्यतिरिक्तात्तदनियुक्तायामप्यपत्यवत्यामन - पत्यायां चोत्पन्नः पुनस्तस्यैव वीजिनो भवति न क्षेत्रिणः । एवमुत्पादितमपत्यं द्वयोर्वा भवति बीजिक्षेत्रिणोः । इदं नियुक्ताविषयम् । तथा च याज्ञवल्क्यः - - ' अपुत्रेण पर क्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥' इति । यदि भर्ता क्षेत्र्येव रक्षणं
(१) गौध. २८/२०; अप. २। १२८ दभ्रा (ताभ्रा); मभा.; गौमि . २८/१८.
१२६३
भरण पोषणं संस्कारादि करोति न बीजी तदा भर्तुरेव तदपत्यमिति । एवं मृते । गौमि.
(२) गौध. १८१९ - १४; व्यक. १५८ द्वयो... रेव (रक्षणात् भर्तुरेव द्वयोर्वा); मभा गौमि. १८१८ - १४; विर. ५८० न्यस्य (न्यत्र) शेषं व्यकवत्..
व्य. का. १५९
(२) द्वितीयमतीत्य तृतीयं नोत्पादयेत् । एवं च द्वितीयमनुज्ञातं भवति, यदि तृतीयमुत्पादयति जनयितुदेवरादेर्भवति न क्षेत्रिणः, ततश्च तदयोग्यं भवतीत्येतावदत्र विवक्षितम् । समयः तव रतिर्ममापत्यमित्येवंरूपः समयः कृतश्चेदन्यस्य क्षेत्रिणो भवति तृतीयमपि । अतस्तददुष्टमित्यभिप्रायः । अन्यस्येत्यनुकर्षणार्थश्चकारः । जीवतः प्रजननासमर्थस्य पत्युः क्षेत्रे भार्यायां यदपत्यमुत्पद्यते तत् क्षेत्रिण एव भवति विनाऽपि समयेन द्वितीयादधिकमपीत्यभिप्रायः । परस्मात् देवरादिव्यतिरिक्तात् व्यतिक्रमाद्वा यदि जीवतोऽप्यपत्यमुत्पद्यते तत् द्वितीयाददधिकमपि तस्यैव जनयितुरेव भवति न क्षेत्रिणः । एवमुत्पन्नमपत्यं बीजिक्षेत्रिणोर्वा भवति । यामुष्यायणो भवतीत्यर्थः । रक्षणे भरणपोषणसंस्कारादौ क्रियमाणे भर्तुः, परस्मात् छिद्रेण यदपत्यमुत्पद्यते तद्भर्तुरेव भवति । तुशब्दो विशेषार्थः । प्रव्रजितनष्टपतितादेः अरक्षितोऽपि भवति । य एव रक्षणसमर्थः तस्य विशेषेण भवतीति ।
मभा.
रिक्थभाजः षड्विधपुत्राः
पुत्रा औरसक्षेत्रजदत्तकृत्रिम गूढोत्पन्नापविद्धा रिक्थभाजः ।
आचार्येण पुत्रा रिक्थं भजेरन्नित्युक्तं तत्र औरसा एव पुत्रा इति संप्रत्ययो मा भूदित्याह - पुत्रा इति । + गौमि. गोत्रमात्रभाजः षड्विधपुत्राः hraहो पौनर्भवपुत्रिकापुत्रस्वयं दत्तक्रीताः गोत्रभाजः ।
(१) एते तु गोत्रभाजो, गोत्रमेव केवलं भजन्ते न रिक्थम् । पूर्वे तु रिक्थभाजो गोत्रभाजश्चौरसेन सहाभिधानात् । सर्वे चैते सजातीयाः । गौमि.
+ मभा. गौमिगतम् ।
(१) गौध. २८|३३; व्यक. १५३; मभा गौमि. २८ । ३०; विर.५४८ कृत्रि...द्धा (अपविद्धकृत्रिम गूढोत्पन्ना); बाल. २।१३२ (पृ. १७५ ).
(२) गौध. २८|३४; मभा.; गौमि. २८/३१६ विर. ५४८; बाल. २।१३२ (पृ. १७५ ).