________________
१२६२
व्यवहारकाण्डम् देवेभ्य ऋषिभ्यः पितृभ्यो मनुष्येभ्यः ।
गौतमः अथ यदेव प्रजामिच्छेत । तेन पितृभ्य ऋणं
पुत्रिका जायते । तद्धि एभ्य एतत्करोति यदेषां संतताव्य
जेत् पुत्रिकामनपत्योऽग्निं प्रजापति वच्छिन्ना प्रजा भवति ।
। चेष्वाऽस्मदर्थमपत्यमिति संवाद्य । अथ त्रयो वाव लोकाः। मनुष्यलोकः (१) पिता नाम तामुत्सृजेद्दद्यात् । भाविसंज्ञापितृलोको देवलोक इति सोऽयं मनुष्यलोकः निर्देशोऽयम् । यथा यूपं छिनत्तीति । पुत्रिकां भविष्यन्ती पुत्रेणैव जय्यो नान्येन कर्मणा, कर्मणा पितृलोको दुहितरमनपत्योऽपुत्रोऽग्निं प्रजापतिं चेष्ट्वाऽनये स्वाहा विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्मा- प्रजापतये स्वाहेत्याज्यभागानन्तरमौपासन आज्येन द्विद्यां प्रशंसन्ति । अथातः संप्रत्तिः । यदा प्रैष्य- हुत्वाऽस्मदर्थमपत्यमिति संवाद्य यस्मै ददाति तेन संवाद न्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति कारयित्वा । एवं दत्ता सा पुत्रिका तस्यां जातो मातास पुत्रः प्रत्याहाहं ब्रह्माऽहं यज्ञोऽहं लोक इति । महस्यैव पुत्रो नोत्पादयितुः । एवं सर्वे गर्भाः, पुत्रिका यद्वै किं चानूक्तम् । तस्य सर्वस्य ब्रह्मेत्येकता ये वै अप्येषां पितः पुत्रप्रतिनिधिः । इवे प्रतिकृतौ संज्ञायां के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च कन्निति । सैव च रिक्थग्राहिणी । गोत्रमपि तस्याः पितुलोकास्तेषां सर्वेषां लोक इत्येकतैतावद्वाऽइदं सर्व- रेव गोत्रम् । भर्तस्तु केवलं धर्मेषु सहचारिणी रतिमेतन्मा सर्वे संनयमिता भुनजदिति तस्मात्पुत्र- फला च । पुत्रार्थ त विवाहानन्तरं कर्तव्यं स्वकुलमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति स यदैव- संतानार्थमन्यथा दोषः।।
गौमि. विदस्माल्लोकात्त्यथैभिरेव प्राणैः सह पुत्रमावि- (२) पिता न तु माताऽपि । उत्सृजेत् अर्पयेत् न शति स यद्यनेन किंचिदक्ष्णया कृतं भवति तस्मा- तु दद्यात् शास्त्रेण पुत्रत्वात् , 'पाणिग्रहणिका मन्त्राः देनं सर्वस्मात्पुत्रो मुश्चति तस्मात्पुत्रो नाम स कन्यास्वेव प्रतिष्ठिताः' इति चोक्तत्वात् । पुत्रिकां दुहिपुत्रेणैवास्मिल्लोके प्रतितिष्ठत्यथैनमेते दैवाः प्राणा तरम् । अनपत्य अविद्यमानपुत्रः । आमेयी प्राजापत्यां अमृता आविशन्ति ।
चेष्टिं कृत्वा अनाहिताग्निश्चेत् स्थालीपाकविधानेन अङ्गादङ्गात्संभवसि हृदयादधि जायसे स आहुतिद्वयं हुत्वेति द्रष्टव्यम् ।
मभा. त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेति । (३) अग्नि प्रजापतिं चेष्टुति, आग्नेयी प्राजापत्यां चेष्टिं
यज्ञ पुत्रः पन्नामनरक्रमनेकशततारं तस्मान कृत्वा एकामिमपि स्मार्त यागमावसथ्ये, तदभावे पूजात्राति पुत्रस्तत् पुत्रस्य पुत्रत्वम् ।
मात्रमपीति हरिहरः । संवाद्य परिभाष्य ।
विर.५६२ दुहिता पुत्रकल्पा च पौत्रा दौहित्रकाः स्मृताः ।। न चैषा पुत्रिकाकरणविषयेति शङ्कनीयम् । कल्पप्रत्य
____ अभिसंधिमात्रात्पुत्रिकेत्येकेषाम् ।
(१) एके मन्यन्ते प्रदानसमये पितुर्योऽभिसंधिरियं यानन्वयात् । पुत्रिकाकरणे पुत्रिकैव पुत्र इति न पुत्र
मे पुत्रिकाऽस्त्विति तावन्मात्रकादेव दुहिता पुत्रिका कल्पता पुत्रिकायाः । अत एवेषत्कल्पपुत्रः पुमिका
भवति न होमसंवादनाद्यपेक्षेति ।
गौमि. ईषत्कल्पपौत्रो दौहित्र एवेति सिद्धम् । सवि.४३० ।
(१) गौध.२८११८; मेधा.९।१२७; अप.२।१३१; (१) शबा.११७।२।४
व्यक.१५५; मभा.; गौमि.२८।१६, ८.२०१४।२; विर. (२) शबा.१४।४।३।२४-२६.
५६२; व्यप्र.४६९ (अग्नि प्रजापतिं चेष्ट्वा०)ऽस्मद (मद). (३) शबा.१४।९।४।८.
(२) गौध.२८।१९, मेधा.९।१२७, अप.२।१२८; (४) गोबा.१।१२.
मभा. गौमि.२८।१७; ममु.९।१३६ केत्ये (कामे); विर. (५) सवि.४३०.
५६२, व्यप्र.४६९; समु.१३८ (पाम्०) स्मृत्यन्तरम्,