________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्व
१२६१ श्रेष्ठा प्रजा स्यात् । उपेया दैवं मे दायं तेन वै । गाथिपौत्रास्ते यूयं सर्वेऽपि सम्यश्चः समीचीनबुद्धयो ये त्वोपमन्त्रय इति ।
साकं देवरातेन साधं सरातयो रातिर्धनसंपत्तिस्तया युक्ताः ___ से होवाच मधुच्छन्दाः पञ्चाशता साधं यन्नः सन्तो देवराताय मदीयश्रेष्ठपुत्रस्य देवरातस्य धृत्यै धारणं पिता संजानीते तस्मिंस्तिष्ठामहे वयम् । पुरस्त्वा युष्मत्पोषणं श्रेष्ठयाय युष्माकं मध्ये श्रेष्ठत्वं च तस्थिरेसर्वे कुर्महे त्वामन्वञ्चो वयं स्मसीति । ऽङ्गीकृतवन्तः।
ऐलासा. __ कनिष्ठपुत्राणां पञ्चाशता सह मधुच्छन्दो नामकः स अधीयत देवरातो रिक्थयोरुभयोषिः। मध्यमः पुत्रः शुनःशेपं प्रत्येवमुवाच । हे शुनःशेप जहनां चाऽऽधिपत्ये दैवे वेदे च गाथिनाम् ॥ नोऽस्माकं पिता विश्वामित्रो यत्कार्य त्वदीयज्येष्ठपुत्रत्व
इक् स्मरण इति धातुः। अधीयत स्मृतिकारैर्महर्षिभिः रूपं संजानीते सम्यग्जानात्यङ्गीकरोति तस्मिन्कार्ये वयं
स्मर्यते । कथमिति तदुच्यते । अयं देवरातो यामुष्यातिष्ठामहे तत्कार्यमङ्गीकुर्मः। सर्वे वयं त्वा शुनःशेपनामानं
यणत्वादुभयोरजीगर्तविश्वामित्रयोः संबन्धिनी ये रिक्थे त्वां पुरस्कुर्महे, पुरस्कृत्य ज्येष्ठं कृत्वा वर्तामहे । त्वाम
धने तयोर्कषिर्द्रष्टा तदुभयमहतीत्यर्थः । अजीगर्तस्य न्वञ्चः शुनःशेपमनुगच्छन्तः स्मसि भवाम इत्युक्तवान्।
कूटस्थ ऋषिर्जहुसंज्ञकस्तस्य वंशे जाताः सर्वे जह्नव- ऐब्रासा.
स्तेषां चाऽऽधिपत्ये स्वामित्वे देवरातो योग्यः । तथा दैवे अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव। देवसंबन्धिनि यागादिकर्मणि वेदे च मन्त्ररूपे समर्थः। प्रतीतस्तेषु प्रत्ययं मदनुकूला इति विश्वास प्राप्तः।
। गाथिनामस्मत्पितृवंशोत्पन्नानां च सर्वेषामाधिपत्ये योग्यः।
र ऐब्रासा.
ऐब्रासा. ते वै पुत्राः पशुमन्तो वीरन्वतो भविष्यथ ।
पुत्रमहिमा ये मान मेऽनुग्रहन्तो वीरवन्तमकते मा । पत्रः पित्रे लोककृज्जातवेदः ।
मे मान मदीय मतमनुगृह्णन्त आनुकूल्यन स्वीकु हे जातवेदः सर्वत्र पुत्रः पित्रे लोककृत्स्थानसंपादको र्वन्तो मां विश्वामित्रं वीरवन्तं स्वधर्मशूरपुत्रयुक्तमकर्त
भवति, अतो यथा मया तव स्थानं संपादितं तथा कृतवन्तः।
ऐब्रासा.
त्वयाऽपि मम पुण्यलोकः संपादनीयः। तैबासा. एष वः कुशिका वीरो देवरातस्तमन्वित ।
यस्य हि प्रजा भवत्येक आत्मना भवत्यथोत युष्मांश्च दायं म उपेता विद्यां यामु च
दशधा, प्रजया हविष्क्रियते, तस्मात्प्रजा भूयो विद्मसि ॥
हविष्करणम् । ___ तं देवरातं यूयमन्वितानुगता भवत । मे मदीयं दायं
शौचेयो ज्ञप्तः । प्रक्ष्यामि त्वेव भगवन्तमिति धनं युष्मांश्थोपेता प्राप्स्यति । चकाराद्देवरातं च । यामु
पृच्छैव प्राचीनयोग्येति सहोवाच यत्र तऽएतस्मिच यामपि कांचिद्वेदशास्त्रादिरूपां विद्यां विद्मसि वयं
नेव काले सर्वेऽग्नयोऽनुगच्छेयुर्वेत्थ तद्भयं यदत्र जानीमः साऽपि युष्मानुपेता प्रात्स्यति । ऐब्रासा.
जुह्वतो भवतीति वेदेति होवाच पुरा चिरा"ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः ।
दस्यादायादं कुलं स्याद्यस्यैतदविदितं स्याद्विद्याभिदेवराताय तस्थिरे धृत्यै श्रेष्ठयाय गाथिनाः ॥ स्त्वेवाहमतारिषमिति । हे वैश्वामित्रा विश्वामित्रस्य मम पुत्रा ये गाथिना
ऋणं ह वै जायते योऽस्ति । स जायमान एव (१) ऐबा.३३।६.
(१) ऐब्रा.३३।६; शाश्री.१५।२७ धीयत (धीते). (२) ऐबा.३३६.
(२) तैबा.३१७।७।१०. (३) ऐबा.३३।६शाश्री.१५।२७.
(३) शबा.१८१।३४. (४) ऐबा.३३६; शाश्री.१५।२७.
(४) शबा.११।५।३।११. (५) ऐबा.३३६शाश्री.१५।२७...... । (५) शबा.१।७।२।१.