________________
१२६०
.. व्यवहारकाण्डम् ..
.
शश्वत्पुत्रेण पितरोऽत्यायन्बहुलं तमः। । हद्भिः शास्त्रज्ञै राजामात्यादि भिश्च गीयते । तथा सुशेवः .आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी।। | सुष्टु सेवितुं योग्यः ।
ऐब्रासा. । तस्मात्स पुत्र इरावत्यन्नयुक्ताऽतितारिणी नदीसमु- औरसस्वयंदत्तव्यामुष्यायणक्रीतपुत्रलिङ्गानि । ज्येष्ठत्वं पुत्रत्वं . द्रादेरतितरणहेतुनौरिति शेषः । ऐब्रासा. च पितुरिच्छाधीनम् । पुत्राणां विक्रेयता । पितुरधीनं 'किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः !
दायादत्वम् । पुत्रं ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः ॥ ।
सोऽजीगत सौयवसिमृषिमशनया परीतमरण्य अत्र मलाजिनश्मश्रुतपःशब्दैराश्रमचतुष्टयं विवक्षि
उपेयाय । तस्य ह त्रयः पुत्रा आसुः, शुनःपुच्छ: तम् । मलरूपाभ्यां शुक्ल(क)शोणिताभ्यां संयोगान्मल- | शुनःशेपः शुनोलाङ्गुल इति, तं होवाच ऋषेऽहं ते शब्देन गार्हस्थ्यं विवक्षितम् । कृष्णाजिनसंयोगादजिन
शतं ददाम्यहमेपामेकेनाऽऽत्मानं निष्क्रीणा इति, शब्देन ब्रह्मचर्य विवक्षितम् । क्षौरकर्मराहित्यात् श्मश्र
स ज्येष्ठं पुत्रं निगृह्मान उवाच, न त्विममिति, नो शब्देन वानप्रस्थ्यं विवक्षितम्। इन्द्रिय नियमसद्भावात्तपः
| एवेमभिति कनिष्ठं, माता तौ ह मध्यमे संपादशब्देन पारिव्राज्यं विवक्षितम् । मलं गार्हस्थ्यं किं नु किं
| यांचक्रतुः शुनःशेपे तस्य ह शतं दत्वा स तमानाम सुखं करिष्यति न किञ्चिदित्यर्थः । एवमुत्तरत्रापि | दाय सोऽरण्याद् ग्राममेयाय । योज्यम् । हे ब्रह्माणो विप्रा विप्रक्षत्रियाद्याः सर्वे यूयं
१ स ह रोहितः कंचिदृषि तस्मिन्नरण्य उपेयाय प्राप्तवान् । सुखहेतुत्वात्पुत्रमिच्छध्वम् । स वै स एव पुत्रोऽवदावदो
कीदृशमृषिमजीगर्तनामकं सूयवसस्य पुत्रमशनया परीतलोकः । वदितुमयोग्यानि निन्दावाक्यान्यवदास्तैर्वाक्यै- |
मन्नालाभेन क्षुत्पीडितम् । अथाजीगर्तरोहितयोः संवाद नोंद्यते न कथ्यत इत्यवदावदः । (एवं प्रपदेन तेन कथ्यत
.दर्शयति । तस्य ह त्रय इति । तस्याजीगर्तस्य शुनःपुच्छाइति ।) अवदावदो दोषराहित्यान्निन्दानह इत्यर्थः । दिनामकास्त्रयः पुत्रा आसुः। पुत्रवन्तमृषि रोहित उवाच ।
ऐब्रासा.
हे ऋषे ते तुभ्यमहं गवां शतं ददामि । ज्येष्ठपुत्र शुन:अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यं पुच्छनामकं हस्तेन निगृह्वानः खसमीपे समाकर्षत्रोहित पशवो विवाहाः । सखा ह जाया कृपणं ह दुहिता।
प्रत्येवमुवाच । तुभ्यमेकः पुत्रो दीयत इमं तु शुनःपुच्छं तु ज्योतिर्ह पुत्रः परमे व्योमन् ।।
न ददामि मम प्रियत्वादिति । ततो माता कनिष्ठं हस्तेन दुहिता ह पुत्रीति कृपणं केवलदुःखकारित्वादैन्य- |
गृहीत्वैवमुवाच । इमं शुनोलाङ्गलं तु मम प्रिय नो एव हेतुः । पुत्रो ह पुत्रस्तु ज्योतिःस्वरूपं तमोनिवारकत्वेन स सवथा न दादामाति । ततस्त
सर्वथा न दादामीति । ततस्तावुभौ मातापितरौ मध्यमे हो औ
र पुत्रे शुनःशेपे दानं संपादयांचक्रतुरङ्गीकृतवन्तौ । ततस्थापयति ।
ऐनासा.
स्तस्याजीगर्तस्य स रोहितो गवां शतं दत्वा तं शुनःशेपनापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदः । मादायावस्थितः। ततः स रोहितस्तेन शुनःशेपेन सहातस्मात्तु पुत्रो मातरं स्वसारं चाधिरोहति ॥ | रण्यात्स्वकीयं ग्राम प्रत्याजगाम ।
ऐब्रासा. , एष पन्था उरुगायः सुशेवो यं पुत्रिण आक्र
___ अथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद मन्ते विशोकाः । तं पश्यन्ति पशवो वयांसि च |
स होवाचाजीगतः सौयवसिषे पुनर्मे पुत्रं तस्मात्ते मात्रापि मिथनीभवन्ति ॥.. देहीति नेति होवाच विश्वामित्रो देवा वा इम
पन्थाः पुत्रसुखानुभवरूपो मार्ग उरुगाय उरु भिर्म- मह्यमरासतेति स ह देवरातो वैश्वामित्र आस (१) ऐब्रा.३३।१; शाश्री.१५।१७.
तस्यैते कापिलेयबाभ्रवाः । (२) ऐबा.३३।१; शाश्री.१५।१७.
___ यथैवाङ्गिरस: सन्नपेयां तव पुत्रतामिति स (३) ऐब्रा.३३११; शाश्री.१५।१७.
होवाच विश्वामित्रो,ज्येष्ठो मे त्वं पुत्राणां स्यास्तव (४) ऐबा.३३१२; शाश्री.१५।१७.
(१) ऐबा.३३॥३. (२) ऐबा.३३५. (५) ऐबा.३३।२; शाश्री.१५:१७.
(३) ऐबा.३३५.