________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२५९ . उर्वस्य पुत्रः और्वः । स च पुत्रकामोऽत्रिं याचित- | पिण्डदानाय हतवान इत्यभ्रातृकाया अनिर्वाह औप. वान् । तस्मै सोऽत्रिः स्वकीयां प्रजां ददौ । ततः प्रजा- | मिकः ।
नि.३४ राहित्येन रिक्तः सन्मनस्येवममन्यत--अहं निर्वीर्यः | [दुर्गाचार्यभाष्यम्-'अभ्रातृका इव योषास्तिष्ठन्ति प्रजोत्पादनसामर्थ्यरहितः, शिथिलः कार्येष्वक्षमः, यात- संतानकर्मणे पिण्डदानाय हतवान इति' । अस्यामृचि यामा गतसारश्चास्मीति विचार्य प्रजोत्पादनसाधनं चतू- | 'अभ्रातृकायाः' कन्यायाः 'अनिर्वाहः' अनिर्वहणं रात्रं निश्चित्य तत्सामग्रीमाहृत्य तेनायजत । तस्य सुहो- विवाह निषेध इत्यर्थः। 'औपमिकः' उपमया दर्शितःप्रादयश्चत्वारः पुत्रा उत्पन्नाः । ते च हौत्र औद्रात्र | 'अभ्रातर इव' इति ।। आध्वर्यवे यज्ञप्रयोगोपदेशे च कुशलाः । अतोऽन्येऽपि (२) योषितः स्त्रियाः संबन्धिन्यः अमूः एताः पुरतो चतूरात्रेणेष्ट्वा तादृशान्पुत्राँल्लभन्ते । तैसा. दृश्यमानाः लोहितवाससः लोहितवर्णवस्त्राः । लोहित. पुत्रमहिमा
वर्णा इत्यर्थः । यद्वा लोहितस्य रुधिरस्य निवासभूताः । . 'वीरं विदेय तव देवि संदृशि ।
वस आच्छादने । वस निवासे । ईदृश्यो या हिराः हे देवि गौः तव संदृशि संदर्शने सति वीरं पुत्रं | सिराः रजीवहननाडयः यन्ति गच्छन्ति । व्याधिवशात् विदेय लभेय। .
शुम. सर्वदा प्रवहन्तीत्यर्थः । ताः सिराः क्रियमाणेन अनेन आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । भैषज्यकर्मणा हतवर्चसः हततेजस्काः प्रनष्टरोगवीर्याः यथेह पुरुषोऽसत् ।
सत्यः तिष्ठन्तु स्थेयासुः। मा प्रवाक्षुरित्यर्थः। तत्र .. हे पितरः, आधत्त गर्भम् । कुमारं पुष्करस्रजम् । दृष्टान्तः । अभ्रातर इव । न विद्यन्ते भ्रातरो यासां ता स्रक्शब्देन मुण्डमालोच्यते । पुष्करशब्देन पद्मानि । अभ्रातरः। यथा अभ्रातृका जामयः भगिन्यः । आह आश्विनौ पुष्करस्रजौ अश्विभ्यां पुत्रोपमानं क्रियते।। च यास्कः। न जामये भगिन्यै जामिरन्येऽस्यां जनयन्ति किंच यथा येन प्रकारेण इह अस्मिन्नेव ऋतौ पुरुषः जाम् अपत्यं इति [नि.३।६] । ता यत उत्पन्नास्तत्रैव पूरयिता देवपितृमनुष्याणाम् । असत् भूयात् तथा | पितृकुले संतानकर्मणे पिण्डदानाय च तिष्ठन्ति तद्वद आधत्तेति संबन्धः। शुउ. इत्यर्थः।
असा. . · पुमान् पुत्रो जायते विन्दते वसु ।
पुनर्विवाहलिङ्गम् - पुमान् पुत्रो जायते । दुहितापि पुत्रशब्देनोच्यते । ग्राह्या गृहाः सं सृज्यन्ते खिया यन्म्रियते पतिः। इत्यतः पुमानिति विशेष्यते । किंच विन्दते वसु लभते ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ।। धनम् ।
- पुत्रमहिमा पुत्रिकालिङ्गम्
ऋणमस्मिन्संनयत्यमृतत्वं च गच्छति । अमूर्या यन्ति योषितो हिरा लोहितवाससः।। पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ।। अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः॥ स्वकीयमृणं लौकिकं वैदिकं च संनयति । सम्यगव(१) अभ्रातृका इव योषास्तिष्ठन्ति संतानकर्मणे स्थापयति । लौकिकस्यावस्थापनात्पुत्रपौत्रादिभिर्ऋणं (१) शुमा.४।२३; तैसं.१२।५।२ (देवि०); कासं.२०५
प्रत्यर्पणीयमिति स्मृतिकारा आहुः । वैदिकं तु 'त्रिमित्रतैसंवत् शबा.३।३।१।१२; तैआ.४७६ तैसंवत्. णवा जायत' इत्यादिश्रुत्युक्तं पूर्वमेवोदाहृतम् । ऐब्रासा.
(२) शुमा.२॥३३; आश्रौ.२।७।१४; शाश्रौ.४।५।८ यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि । आपश्री.१।१०।११; माधौ.१।१।२।३१; कौसू.८९।६ यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः ॥ सामबा.२।३।१६; गोगृ.४३।२७. (३) शुमा.८।५; तैसं.३।२।८।४.
(१) असं.१२।२।३९. .. (४) असं.१।१७।१; नि.३।४ योषितो (जामयो); कौसू.
(२) ऐब्रा.३३।१; शाश्री.१५।१७. २६।९.
(३) ऐबा.३३।१७ शाश्री.१५।१७.
शुउ.
इल
शुउ,