________________
१२५८
व्यवहारकाण्डम्
'क्व' च 'अभिपित्वम्' 'अभिप्राप्ति' स्नानभोजनाद्यर्थ ।
गूढजपुत्रलिङ्गम् 'कुरुथ' ? 'कुह' क्व वा 'ऊषतुः' 'वसथः' ? सर्वथा
। आदित्या इषिरा आरे न विज्ञायते वामागमनप्रवृत्तिः । किंच, 'को वां | रिवागः । शयुत्रा' कतमो युवां यजमानः शयुत्रा 'शयने ? किं हे धृतव्रता धृतकर्माण आदित्या अदितेः पुत्रा 'विधवा' इव 'देवरम्' यथा विधवा मृतभर्तका काचित् इषिरा गमनशीलाः सर्वैरभ्येषणीयाः प्रार्थनीया वा हे स्त्री शयने रहस्यतितरां यत्नवती देवरमुपचरति । स हि विश्वे देवा मदारे मत्तो दूरदेशे आगो विहिताननुष्ठानादिपरकीयत्वात् नार्या दुराराध्यतरो भवतीति यत्नेनोपचर्यते । जनितं पापं कर्त । कुरुत । तत्र दृष्टान्तः । रहसूरिव । न तथा निजो भर्ता । तस्मात् तेनोपमीयेते अश्विनौ। रहस्यन्यैरज्ञाते प्रदेशे सूयत इति रहसूर्यभिचारिणी। तथा 'मर्य' मनुष्यं देवरं, सैव मृतभर्तका 'योषा'
ऋसा. 'आ' 'कृणुत' आभिमुख्येन कुरुते । को वां एवं
पुत्रप्रयोजनम् आभिमुख्येन 'सधस्थे 'सहस्थाने' समाने सहयोगिना- जीयमानो वै ब्राह्मणस्त्रिभिऋणवा जायते ब्रह्मवात्मना कृत्वा परिचचार ? येनेह नोपगतवन्तौ स्थो- चर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य ऽस्मद्दर्शनमिति । एवमस्यामृचि देवरेण कनीयसा | एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी । ज्यायांसावश्विनावुपमीयेते, विधवया च यजमानः |
नः सूनुस्तनयो विजावाऽग्ने सा ते समति- (२) वां युवां को यजमानः सधस्थे सहस्थाने वेद्याख्य |
भत्वस्मे । आ कृणुते । आ कुरुते । परिचरणार्थमात्माभिमुखी ____ त्वत्प्रसादान्नोऽस्माकं सूनुः स्यात्पुत्रोऽस्तु । कीदृशः, करोति । तत्र दृष्टान्तौ दर्शयति । शयुत्रा शयने विधवेव तनयः, आरस इत्यथः । पुत्रसामान्यस्य सूनुशब्दनायथा मृतभर्तृका नारी देवरं भर्तभ्रातरमभिमुखी करोति।
क्त्तत्वाद्दत्तपुत्रादिव्यावृत्तये विशेषविवक्षया तनयशब्दः मयं न यथा च सर्वे मनुष्यं योषा सर्वा नारी संभोग
प्रयुज्यते । विजावा विविधानां जनयिता। हेऽने ते तव काले अभिमुखीकरोति तद्वदित्यर्थः।
सा सुमतिस्तथाविधानुग्रहबुद्धिरस्मे भूत्वस्मासु भवतु । . दत्तपुत्रलिङ्गम् इयमददाद्रभसमृणच्युतं दिवोदासं वध्व्यश्वाय
पुत्रमहिमा । दुहितुर्देयता।
परा स्थालीरस्यन्त्युद्वायव्यानि हरन्ति तस्मात्रियं दाशुषे । या शश्वन्तमाचखादावसं पणिं ता ते
जातां परास्यन्त्युत्पुमा सहरन्ति । दात्राणि तविषा सरस्वति ।। इयं सरस्वती रभसं वेगवन्तमृणच्युतं वैदिकस्य
पुत्रदानम् । दत्तकलिङ्गम् ।।
__ अनिरददादौर्वाय प्रजां पुत्रकामाय, स रिरिदेवर्षिपितृसंबन्धिनो लौकिकस्य च ऋणस्य च्यावयितारं
चानोऽमन्यत निर्वीर्यः शिथिलो यातयामा स एतं दिवोदासमेतत्संशं पुत्रं दाशुषे हवींषि दत्तवते वयश्वायैतत्संज्ञाय ऋषयेऽददात् । दत्तवती । या सरस्वती श
चतूरात्रमपश्यत्तमाऽहरत्तेनायजत ततो वै तस्य श्वन्तं बहुलं पणि पणनशीलं वणिजमदातृजनमवसं केवलं
चत्वारो वीरा आऽजायन्त सुहोता सूद्गाता स्वध्वर्युः स्वात्मन एव तर्पकमाचखाद आजघान सेयमददादि।
सुसभेयो य एवं विद्वाश्वतूरात्रेण यजत आऽस्य
चत्वारो वीरा जायन्ते सुहोता सूद्गाता स्वध्वर्युः त्यन्वयः । अथ प्रत्यक्षीकृत्य स्तौति । हे सरस्वति देवि ता तानि पुत्रदानादीनि ते त्वदीयानि दात्राणि दानानि
सुसभेयः। तविषा तविषाणि महान्ति भवन्ति ।
(१) ऋसं.२।२९।१; बृदे.४८८४. ऋसा.
(२) तैसं.६।३।१०।५. (३) तैसं.४।२।४।३; सं. (१) सं.६।६१११, कासं.४।१६, ऐबा.५।१२।५ ३१।२३, कासं.१६।११, मैसं.२।७।११७ शुमा.१२।५१७ आश्रौ.८।१।१२; शाश्री.१०।५।४; ऋग्वि.२।२३।३, बृदे. सासं.११७६; शबा.७।१।१।२७. ५.११९.
___(४) तैसं.६।५।१०।३. (५) तैसं.७।१।८।१.
सा.
नामापवाउमाक्षर
तैसा.