________________
दायभागः-पुत्रप्रकाराः, तेषां दायहरत्वविचारश्च
१२५७ अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः । (१) देवरादिकः प्रेतपत्नीमुदीर्घ नारीत्यनया भर्तृससचते जेन्यो वृषा।
काशादुत्थापयेत् । सूत्रितं च । 'तामुत्थापयेद्देवरः पतिस्थाअन्ये ऋत्विजोऽन्यस्याः पृथिव्या वेदात्मि- | नीयोऽन्तेवासी जरद्दासो वोदीज़ नार्यमि जीवलोकम् । काया वाचो वा गर्भ सन्तं सोमं यज्ञं वा जनन्त । (आगृ. ४।२।१८) इति । हे नारि मृतस्य पत्नी अजनयन्त । उ प्रसिध्द्यर्थः । वृषाभिमतफलवर्षको जीवलोकं जीवानां पुत्रपौत्रादीनां लोकं स्थानं गहम भिजेन्यो जयसमर्थः स यशः सोमो वान्येभिरन्यैरिन्द्रादि- लक्ष्योदी@ । अस्मात्स्थानादुत्तिष्ठ । ईर गतौ आदाभिर्देवैः सचते । संगच्छते। सच समवाये। ऋसा. दिकः । गतासुमपक्रान्तप्राणमेतं पतिमुप शेषे । तस्य 'पितुश्च गर्भ जनितश्च बभ्रे पूर्वीरेको अधयत्पी- | समीपे स्वपिषि । तस्मात्त्वमेहि । आगच्छ । यस्मात्त्वं प्यानाः ।
हस्तग्राभस्य पाणिग्राहं कुर्वतो दिधिषोर्गर्भस्य निधातुस्तपितुश्चान्तरिक्षस्य गर्भ वृष्टिद्वारा वास्य पत्युः संबन्धादागतमिदं जनित्वं जायात्वमभिगर्भभूतं जनितुः सर्वस्य लोकस्य जनयितुश्च ब्रह्मणश्च लक्ष्य सं बभूथ संभूतासि अनुमरणनिश्चयमकार्षीः लोकमोषध्यादिकं बभ्रे । बिभर्ति । एक एवाग्निः पूर्वी- | तस्मादागच्छ ।
ऋसा. बह्वीः पीप्यानाः प्यायमाना वृद्धि प्राप्ता ओषधीरधयत्। (२) कल्पः-'तां प्रति गतः सव्ये पाणाव भिपाद्योधयति । भक्षयति । .
ऋसा.
स्थापयति' । हे नारि त्वमितातुं गतप्राणमेतं पतिमुपशेष कियस्विदिन्द्रो अध्येति मातुः कियत्पितुजनितु- | उपेत्य शयनं करोषि । उदीॉस्मात्पतिसमीपादुचिष्ठ । यो जजान ।
जीवलोकमभि जीवन्तं प्राणिसमूहमभिलक्ष्य एहि आगय इन्द्रो मातुर्जनन्याः सकाशात्कियस्विद्याव- | च्छ । त्वं हस्तग्राभस्य पाणिग्राहवतो दिधिषो: पुनर्विवादूलमध्येति । अधिगच्छति । पितुः सकाशाकियद्याव- | हेच्छोः पत्युरेतज्जनित्वं जायात्वमभिसंबभूवाऽऽभिमुख्येन दूलमधिगच्छति । य इन्द्रो जनितुर्जनयितुर्यस्मात्प्रजा- सम्यक्प्राप्नुहि ।
तैआसा.६१॥३ पतेः सकाशादिदं दृश्यमानं जगज्जजान । अजनयत् । स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं
ऋसा. | करतः कुहोषतुः । को वां शयुत्रा विधवेव देवरं *ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसृणाम् । मयं न योषा कृणुते सधस्थ आ॥ ते धामान्यमृता मानामदब्धा अभि चक्षते ॥ (१) व स्विद्रात्रौ भवथः, व दिवा, वाभिप्राप्ति - अरुणमरुणवर्ण जेन्यं जयसाधनं वसु वासकं कुरुथः, क वसथः, को वां शयने 'विधवेव देवरं' । तिसणां पृथिव्यादीनामेकं पुत्रं ते देवा हिन्विरे । प्रेर- देवरः कस्माद् द्वितीयो वर उच्यते । विधवा विधातृका यन्ति त्रैलोक्यस्य तमोनिवारणाय । किंचादब्धाः केना- भवति । विधवनाद्वा । विधावनाद्वेति चर्मशिराः । अपि प्यहिं सिता अमृता मरणरहितास्ते देवा मानां मनु- वा धव इति मनुष्यनाम, तद्वियोगाद्विधवा । देवरो ष्याणां धामानि स्थानान्यभि चक्षते । अभिपश्यन्ति । दीव्यतिकर्मा । मर्यो मनुष्यो मरणधर्मा । योषा यौतेः।
ऋसा. आकुरुते सहस्थाने। . नि.३।१५ क्षेत्रजपुत्रलिङ्ग नियोगविधिलिङ्ग च
[दुर्गाचार्यभाष्यम्-हे अश्विनौ। 'कुह स्वित् दोषा' उदीख़ नार्यभि जीवलोकं गतासुमेतमुप शेष 'क' नु युवा रात्रौ भवथः' ? 'कुह वस्तोः' 'क्व' वा 'दिवा' एहि । हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि भवथः युवाम् ? येन नापि रात्रौ अस्माकं दर्शनमुपगच्छथः सं बभूथ ॥
नापि दिवा। स्विदिति परिदेवनायां, ईर्ष्यायां वा । 'कुह', (१) सं.२।१८।२. (२) ऋसं.३।१।१०.. आगृ.४।२।१८; शाश्री.१६।१३।१३; वैसू.३८।३; कोस. (३) ऋसं.४।१७।१२. (४) ऋसं.८।१०१।६. ८०।४५; ऋग्वि .३।८।४. (५) असं.१०।१८।८; असं.१८।३।२; तैआ.६।१।३ । (१) सं.१०।४०।२; नि.३।१५.