________________
दायभागः-असवर्णभ्रातृविभागः
१२५१ चतुर्भागोनः क्षत्रियासुतस्य, ततस्त्रिभागोनो वैश्या- प्रतिग्रहग्रहणादुपायान्तरप्राप्ता तु देयैव साऽपि न सुतस्य, तदर्ध शूद्रासुतस्य तथा विभागः । क्षत्रियस्य शूद्रापुत्राय ।
xअप.२।१२५ (सप्त ? षड्) भागान् कृत्वा त्रीन् क्षत्रियः, द्वौ वैश्या- शंद्यां द्विजातिभिर्जा मेर्भागमहति । सुतः, एकं शूद्रासुतः। वैश्यस्यापि त्रीन् कृत्वा द्वौ वैश्यः, सजातावाप्नुयात् सर्वमिति धर्मो व्यवस्थितः। एकमितरः । एकपुत्रास्वेवम् । यदा ब्राह्मण्या एकः, भूमिमात्रोपादानात् क्रयप्रसादादिनापि द्विजातिक्षत्रियाया बहवः, वैश्याया वा, तदापि मातृत एव लब्धभूमौ शद्रस्यानधिकारः सिद्धयति । दा.१४० यथोक्तः । इतरोक्तः क्षेत्रज उत्पन्ने यद्यौरसः स्यात् ,
'निषाद एकपुत्रस्तु विप्रस्य स तृतीयभाक् । समांश इत्युक्तः। पुत्रिकासुतस्तत्पितुरेव भवति औरस
द्वौ सकुल्याः सपिण्डा वा स्वधादाताऽथ संहरेत् ।। उत्पन्ने । एवमवाप्य दत्ता (?) । स च मातामहस्य
कुल्याभावे स्वधादाता आचार्यः शिष्य एव वा। समांश एव । गूढ जाताः कानीनसहोढगूढोत्पन्नाः ।
सवावापत्सु.तान्वणान्तथैव प्रतिपादयेत् ॥ तेष्वंशहानिः औरसस्याध कानीनस्य, तदर्ध सहोढस्य तदर्धे गूढोत्पन्नस्य । बन्धुदायादा हि ते । तेषां भाग
निषादः शुद्यां ब्राह्मणाजातः । तेन तृतीयो भागः हरत्वं वक्ष्यति । तेषामयं विभागः औरसे सति ।
शूद्रस्य, द्वौ सपिण्डस्य, तदभावे सकुल्यस्य भवेत् । नाभा.१४।१४
सकुल्याभावे तु आचार्यः शिष्यो वा हरेत् । सर्वास्वाबृहस्पतिः
पत्सु सर्वेषां सपिण्डसकुल्यादीनामभावे सगोत्रान्तान्वर्णानानावर्णस्त्रीपुत्राणां विभागविधिः । जातिज्येष्ठगुणवयो
निषादपितृगोत्रान् प्रतिपादयेदित्यर्थः । सगुण निषादज्येष्ठयोः समांशविधिः । क्षत्रिया पुत्रस्य प्रतिग्रहभूनिषेधः, विषयमेतदिति पारिजातः।
विर.५३५ शद्रापुत्रस्य भूनिषेधश्च । शूद्रापुत्रस्य चैकस्य तृतीयांशहरस्वम् ,
पितुः पिण्डोदकक्रियाधिकारक्रमः - शेषविनियोगश्च ।
'पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया। ब्रह्मक्षत्रियविट्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् । पुत्राभावे तु पत्नी स्यात्तदभावे सहोदरः ।। चतुस्त्रिद्ध्येकभागेन भजेयुस्ते यथाक्रमम् ।
___xपमा., मपा., व्यप्र., व्यम., विता. अपगतं मितागतं क्षत्रजास्त्रियेकभागा विड्जौ तु येकभागिनौ ।।
च । ब्राह्मणीपुत्रश्चतुरोंऽशानानुलोम्येन जातः क्षत्रियापुत्र- दा.१३९ प्येषां (प्यस्य); अप.२।१२५; व्यक.१५१ दावत् ; स्त्रीनंशानानुलोम्येन जातो वैश्यापुत्रो द्वावंशौ शूद्रस्य उ.२।१४।२ दावत् ; विर.५३४ दावत् स्मृसा.६५ दावत् एकमंश, क्षत्रियस्य ...तथा वैश्यस्य वैश्यापुत्रो द्वावंशौ पमा.५०५:५६४ वै (च) पू., स्मरणम् ; मपा.६५८:६८७ वैश्यस्य शूद्रापुत्र एकमंशम्।
व्यनि. | पू.; रत्न.१४ १; विचि.२२५ दावत् ; व्यनि.यादि (याय) 'विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः।
प्येषां (स्य स्व); स्मृचि.३४ दावत् ; नृप्र.३६,३९, सवि. भवेत्समांशो विप्रेण वैश्याजातस्तथैव च ।।
३७१ स्मरणम् ; वीमि.२।१२५ यादि (यस्य) स्मरणम् ;
व्यप्र.४६६ व्यउ.१४६ स्मृतिः; व्यम.४५ यादि (यायाः); नै प्रतिग्रहभूर्दया क्षत्रियादिसुताय वै ।
विता.३२६, राको.४५० स्मरणम् ; समु.१३०; विच. यद्यप्येषां पिता दद्यात् मृते विप्रासुतो हरेत् ।।
९८ दावत्. x मेधा.व्याख्यानं 'चतुरोंऽशान् हरेत्' इति मनुवचने (१) दा.१४०; व्यक.१५१ स्मृतिः; उ.२।१४।२ विर. (पृ.१२४७)द्रष्टव्यम् । मिता.व्याख्यानं 'चतुस्त्रियकभागाः स्युः'
५३४; पमा.५०६ =) पू.; मपा.६५८ पू.; व्यनि.सजा इति याज्ञवल्क्यवचने (पृ.१२५०) द्रष्टव्यम् ।
(स्वजा); नृप्र.३६,३९ पू.; समु.१३० शूद्यां (गूढां) देवल: (१) उ.२।१४।२; व्यनि.मजे (भवे) क्रमम् (क्रमात्)
विच.९९ पू. विड्जो तु (विड्जाता); समु.१३० भजे (भवे). (२) दा.१३८ शो विप्रे (शः क्षत्रे); व्यक.१५१ दावत ;
(२) विर.५३५; नृप्र.३६. विर.५३३; व्यप्र.४६५, विच.९८.
(३) व्यक.१५१ तथैव (सगोत्रान् ); विर.५३५. (३) मेधा.९६१५३, मिता.२।११९,२।१२५ स्मरणम् ; (४) अप.२।१३५.