________________
दायभागः-असवर्णभ्रातृविभागः
१२४९
(१०) सत्पुत्रः विद्यमानब्राह्मणपुत्रः। भाच.] भ्रातरः समं भजेरन् ।
भाच. असवर्णसमानां शुद्रेतराणां समसर्वांशहरत्वम्
शूद्रपुत्राणां समांशहरत्वम् संमवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् । शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते । उद्धारं ज्यायसे दत्वा भजेरन्नितरे समम ॥ तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥
(१) वाशब्दो द्वितीयं विकल्पमन्तरेणानुपपद्यमानः (१) प्रतिलोमविवाहः शद्रस्य नेष्यते । उक्तानुप्रकृतमपेक्ष्य निराकाङ्क्षो भवति । समवर्णास्वसमवर्णासु | वादोऽयम् । तस्यां जाताः समांशाः स्युरिति । पञ्चमस्य बा । शद्रस्यैव सर्वधनहरत्व निषेधाद्विजातिविषयमेव जात्यन्तरस्याभावादेवमुक्तं सवर्णव तस्य भार्या नान्या विज्ञायते । तेन ब्राह्मणस्यासति ब्राह्मणीपुत्रे क्षत्रियादि- | अस्तीति ।
मेधा. जाताः सर्वधनहरा भवन्तीत्युक्तं भवति । एवं क्षत्रियस्य (२) समांशाः स्युनतूद्धार इत्यर्थः। मवि. वैश्यापुत्रः । न त्वयमर्थः उद्धारं ज्यायसे दत्वा । (३) समानजातीयैव भार्योपदिश्यते नोत्कृष्टाऽवकृष्टा सर्वेऽसवर्णाजाताः समं सवर्णापुत्रैर्भजेरन् प्रागुक्तैकांशा | वा ।
*ममु. पचयविरोधात् । यद्यप्युक्तं निर्गुणेषु सवर्णापुत्रेषु गुण
याज्ञवल्क्यः वत्स्वितरेषु युक्तमेव साम्यम् । तथा चोक्तं 'सवर्णापुत्रो
नानावर्णस्त्रीपुत्राणां विभागविधिः अन्यायवृत्तो न लभेतैकेषामिति तदेतदसत् । जातेर- चेतुस्त्रिद्ध्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । त्यन्तमान्यत्वात् 'उत्पत्त्यैवाऽर्थस्वाम्यमित्याचार्या' इति। क्षत्रजास्त्रिद्ध्येकभागाः विड्जास्तु ब्येकभागिनः॥ तेनेयमत्र व्याख्या। असत्सु सवर्णेष्वसवर्णास्वपि जाता- | (१) एवं सवर्णानां समो विभागः। नानावर्णास्तुस्तेऽपि ज्यायोंऽशसमुद्धारेण सवर्णवद्विभजेरन् । मेधा. चतुस्त्रिोकभागीना इति । ब्राह्मणस्य चतसृषु ब्राह्मण्या
(२) समेति समवर्णमात्रपुत्रत्वे उद्धारोद्धरणं 'ज्येष्ठस्य दिषु यदा पुत्राः स्युः, तदा द्रव्यं दशधा षोढा त्रेधा च विंश उद्धार' इत्यादि नान्यथेत्यर्थः। मवि. | विभज्य ब्राह्मणादिक्रमेण चतुस्त्रिोकभाक्त्वं स्यात् ।
(३) द्विजातीनां समानजातिभार्यासु ये पुत्रा | चत्वारो ब्राह्मणस्यांशाः, क्षत्रियस्य त्रयः, वैश्यस्य द्वौ, जातास्ते सर्वे ज्येष्ठायोद्धारं दत्वाऽवशिष्टं समभागं कृत्वा | एकः शूद्रापुत्रस्य । एवं क्षत्रियजातानाम् । त्रयः क्षत्रिज्येष्ठेन सहान्ये विभजेरन् ।
ममु.| यस्य, वैश्यस्य द्वौ, एकः शूद्रस्य । एवं वैश्यजातस्य । (४) यत्र द्विजन्मनां समवर्णासु नानास्त्रीषु बहवः
* शेषं मविगतम् । पुत्राः, तथा वाशब्दादसवर्णास्वपि नानास्त्रीषु बहवः
(१) मस्मृ.९।१५७; व्यक.१५१ तस्यां (तत्र); विर.५३२ पुत्रास्तदा ज्यायसे किंचिदुद्धारं दत्त्वा सममितरे विभ
र्या विधीय (योपदिश्य); व्यनि.; दात.१९३ विरवत् ; विभ. जेरन् ।
विर.५३२
४० मांशाः (मानाः): ८१ विरवत् ; समु.१३०, विच. . (५) अयं त्वगुणवद्विषय इत्याह- समेति । उद्धारं | ७४ विरवत् ; दच.३७ विरवत्. किंचिच्छेष्ठद्रव्यम् ।
मच. | (२) यास्मृ.२।१२५; अपु.२५६।१२; विश्व.२।१२९ ... (६) अथ पितृतोऽसवर्णानां मातृसवर्णानां विभाग- गाः स्युः (गीना) (क्षत्रजास्त्रिव्येकभागीना वैश्यजौ चेकमागिनौ); माह - समवर्णास्विति ।
नन्द. मेधा.९।१५४ स्तु (स्स्युः) उत्त.; मिता.; अप.ड्जास्तु (ड्जो . (७) द्विजन्मनां ब्राह्मणक्षत्रियविशां सर्वद्रव्यात् वरं
तु) गिनः (गिनौ); विर.५२९ (क्षत्रजातास्त्रिद्विकैकान् विशस्तु ज्यायसे वर्णश्रेष्ठाय उद्धारमुदत्य दत्वा पश्चादितरे
व्येकभागिन:); पमा.५०३; मपा.६५७ विड्जा (स्युर्विड्जा);
रत्न.१४१; नृप्र.३८; सवि.३६६:४१७ प्रथमपादः; मच, (१) मस्मृ.९।१५६ मेधा.ये (वा); व्यक.१५१; विर. ९।१५४ मेधावत् ; वीमि.; व्यप्र.४६३; व्यउ.१४५; ५३२ मेधावत् ; दात.१९३; विभ.९३, समु.१२८ व्यम.४५ स्युर्वर्ण (स्युः क्रम); विता.३२६ गाः विड्जा (जों विच.७३ मेधावत्..
विड्जा); राकौ.४५३; बाल.२।१३५ (पृ. २३५); विभ, - १ वर्णाद्वि.
९६ विरवत् ; समु.१३०.