________________
१२४८
व्यवहारकाण्डम् यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । । दशमांशहरत्वं चतुर्वेव। द्वयोस्त्रिषु चतु—भयोर्भागाधिनाधिकं दशमाद्याच्छद्रापुत्राय धर्मतः॥ | क्यम् ।
मेधा. (१) सत्पुत्रो विद्यमानपुत्रः ब्राह्मणीपुत्र एव वा। (२) शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि विद्यमानो विवक्षितो न द्विजातिपत्रमात्रमतश्वासति | न लभते । यथाह मनु:- यद्यपीति । यदि सत्पुत्रो ब्राह्मणपुत्रे क्षत्रियवैश्ययोः सतोरप्यष्टमांशं लभते । विद्यमानद्विजातिपुत्रो यद्यपुत्रोऽविद्यमानद्विजातिपुत्रो वा केवले च वैश्यपत्रे तृतीयम् । अन्ये त्वविशेषेण स्यात्तस्मिन्मृते क्षेत्रजादिन्यो वा सपिण्डः शूद्रापुत्राय द्विजातिपुत्राभावो पुत्रपदेनोक्त इत्याहुः । अस्मिन्पक्षे तद्धनाद्दशमांशादधिकं न दद्यादित्यस्मादेव क्षत्रियासपिण्डगामि दशमांशशेषधनम्। इयं त्वदुष्या व्यवस्था वैश्यापुत्रयोः सवर्णापुत्राभावे सकलधनग्रहणं गम्यते । यदा बहुधनं योगक्षेमे तदा दशमांशं हरेच्छौद्रः । अथ
*मिता.२।१३३ कतिपयजनजीवनपर्याप्त तदा शूद्रापुत्रस्यैव । क्षत्रिया- (३) अपुत्रस्य दशमादंशादधिकं पल्ल्यादयो गृह्णन्तीदीनां समानासमानजातीयस्त्रीजातानां स्मृत्यन्तरे विधि- त्यर्थसिद्धम् ।
- अप.२।१३३ दाशतः । 'क्षत्रजास्त्रियकभागा विड्जाः स्युद्यकभा- (४) तदशुश्रुषुशूद्रापुत्रविषयम् । पमा.५०७ गिनः । क्षत्रियजाताश्च वजातीयविजातीयाः शूद्र (५) मिताटीका-नन्वेतदनुपपन्नं 'चतुस्त्रिोकभागाः पर्यन्ताः वर्णक्रमेण ब्यादिभागहराः। तदा तेन स्वधनं स्युवर्णश' इति । शूद्रापुत्रस्यैकांशहरत्वाभिधानादत्र च क्षत्रियस्य, शूद्राः षष्ठमंशं लभन्ते । विशश्च तृतीयम् । दशांशहरत्वाभिधानात् । मैवम् । ब्राह्मणीपुत्रस्य चत्वाअन्ये त्वस्य श्लोकस्य सामर्थ्यमाहुः। शूद्रापुत्राय रोंऽशाः क्षत्रियापुत्रस्य त्रय इति सप्त, वैश्यापुत्रस्य यदा ददाति तदाऽनेन धनं संकलय्य दशमोऽशो द्वाविति नव, शूद्रापुत्रस्यैक इति मिलित्वा दश। एवं च दातव्यो न तदधिकः । सत्यपि स्वातन्त्र्ये । यथा 'चतुस्त्रिोक' इत्यत्रापि दशमांशहारित्वस्योक्तत्वान्न वक्ष्यति 'यदेवास्य पिता दद्यात्' इति । अस्मिन्पक्षे विरोध इति सर्वमनवद्यम् । +सुबो.२।१३३ सत्पुत्रो दद्यादिति समानाधिकरणे पदे उपपन्नतरे।
(६) पितुरिच्छया विभागेऽपि शूद्रापत्याय दशमो इतरथा यस्य सदसत्पुत्रः पिता स दद्यादिति संबन्धो भागो देय इति नियमयति- यद्यपीति । सत्पुत्रः दुश्लिष्टः स्यात् । सत्पुत्रपदेनास्य पुत्रादेरमिधानम् । दद्या- विद्यमानपुत्रः ब्राह्मण्यादिचतसृष्वपि यस्य स सत्पुत्रः। दिति जीवतः पुत्रसपिण्डादेः। ततश्च यदि क्षत्रियावैश्या
तास्वेवाविद्यमानः पुत्रो यस्य सोऽपुत्र इति ।। पुत्रौ न स्तः केवलो ब्राह्मणशूद्रौ तदा न शूद्रस्य दशम धर्ममनुरुध्य दशमांशादधिकं न दद्यादिति नियमः । एवांशः किं तीत्यल्पं नाधिकतरं धनं लभते । यत्र दश गावः सन्ति तत्र चतस्रो ब्राह्मणस्यैका शद्रस्य पञ्च
(७) यदि सत्पुत्रो विद्यमानसवर्णापुत्रो यदि क्षत्रियवैश्ययोः । यदा तौ न स्तः तदा पञ्चगावस्तयैव
वाऽपुत्रोऽविद्यमानसवर्णापुत्रो भवेत् । यत्तु प्राक् चतुकल्पनया ब्राह्मणशूद्राभ्यां विभजनीयाः। यदि सर्वा
स्त्रिोकभागभागित्वं योगीश्वरादिभिरुक्तम् । तदतिसद्ब्राह्मण आदद्यान्न चांशहरः स्यान्न चतुरंशहरस्तस्माच्चतु
वृत्तशूद्रापुत्रविषयं वेदितव्यमन्यथा मानवविरोधात् । रोंऽशान् हरेदिति चतुर्षु भ्रातृषु सत्सु कल्पना। शुद्रस्यापि
xव्यप्र.४८७ . (१) मस्मृ.९।१५४ यद्यपु (ऽप्यसत्पु); मिता.२११३३; (८) दुर्वृत्ते तु दशमांश एव। xविता.३७६ दा.१४१; अप.२।१३१,१३२; व्यक.१५२; विर.५३५ (९) सत्पुत्रः विद्यमानपुत्रः।
नन्द, त्तु सत्पु...त्रोऽपि (सपुत्रो वा यद्यपुत्रोऽथ); स्मृसा.६४ तु (न); पमा.५०७; विचि.२२६; ज्यनिः; नृप्र.३६, सवि. * मवि. मितागतं, अपगतं च । ममु., विर., विचि., ३९५, व्यप्र.४८७; विता.३७६ त्तु सत्पुत्रो (त्समुत्पन्नो); | सवि. मितागतम् । बाल.२११३५ (पृ. २३५) ऽपि वा (ऽथ वा); समु.१३०; __ + बाल, सुबोगतम् । विच.९९ बालवत् ; नन्द.सपुत्रस्त्विति सम्यक् पाठः.
x शेषं मितागतम् ।
मच.