________________
दायभागः-असवर्णभातृविभागः
१२४७ (१) ऋक्थजातं धनरूपं धर्मप्रवचनाद्धर्म्य पूर्वोक्तं । अन्यत्र पठ्यते। 'शूद्रायां तु द्विजाजातो न भमे गमर्हति' नानुमन्यते । वक्ष्यमाणप्रतिज्ञाश्लोकात् । मेधा. इति भूमिमात्रस्य शूद्रापुत्रे निषेधः। एतच्च यत्रान्य
(२) गुणहीने ज्येष्ठे च राजन्यापुत्रे मानवं-सर्व | द्धनमस्ति तद्विषयं द्रष्टव्यम् । अन्यथा दशमांशवचनवेति ।
गौमि.२८।३४
मुपतिष्ठेत । धनान्तराभावे च जीविकैव न स्यात् ।
अहं तु वे भागदानं तु निषिध्यते । प्रजीवनार्थत्वं (३) यदा तु सर्वासामनेके सुतास्तदाह-सर्व वेति। अत्र पक्षे नोद्धारः। एतच्च समानेकपुत्रतायाम् । मवि.
चोपकल्पनमनिवारितमेव । को विशेष इति चेत्, भाग
पक्षे सर्वेण सर्वत्र स्वरिक्थोत्पत्तौ दानविक्रयादिष्वपि (४) यद्वा सर्व रिक्थप्रकारमनुद्धृतोद्धारं दशधा
युज्यते । इतरत्र तूपजीवनं तदुत्पन्नस्य व्रीह्योदनं च, कृत्वा, विभागधर्मज्ञो धर्मादनपेतं विभागमनेन वक्ष्य
प्रजीवनं ब्राह्मणीपुत्रादेव शूद्रो लभते। किं भूमिभागमाणविधिना कुर्वीत ।
. +ममु.
कल्पनया। तथा चोक्तं 'लभते तद्वृत्तिमूलमन्तेवासि(५) धर्मविदिति विशेषणेनास्य पक्षस्य मुख्यता
विधिनेति । सत्यम् । पितृधन निमित्तं तु तस्य प्रजीवनं सूचिता।
नन्द.
कल्पयितव्यम् । भागकाले च यदि न कल्पेत तदा शान् हरेद्विप्रस्त्रीनंशान क्षत्रियासुतः । द्विजातयो भ्रातरः कदाचिदसवृत्तयो निमित्तान्तरतो वा वैश्यापुत्रो हरेद् ड्यंशमंशं शूद्रासुतो हरेत् ॥ दानविक्रयादिनाऽपहरेयुः। उच्छिद्येत तदाऽस्य जीवनम् ।
(१) इहाविशेषेणापि क्षत्रियादिपुत्राणां भागश्रवणे विकल्पिते तु तदीयामनुज्ञामन्तरेण न लभतेऽन्यत्र नियोस्मृत्यन्तरे विशिष्टयोरागमयोरन्यो मागविशेषः श्रूयते- क्तुम् ।
मेधा. 'न प्रतिग्रहभूर्दे या क्षत्रियायाः सुताय वै। यद्यप्येषां | (२) यस्य तु ब्राह्मणी वन्ध्या मृता वा तत्र क्षत्रियापिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति । प्रतिग्रहोपात्ता दिसुतास्त्रिोकभागाः । यस्य त्वेकस्यामेव पुत्रः स सर्व प्रतिग्रहभूः । क्रयाद्युपात्ताया न निषेधः । तथा हरेत् शूद्रापुत्रवर्जम् ।
उ.२।१४।२ __+ विर. ममुगतम् ।
(३) चतसृणां विषमानेकपुत्रत्वे विप्रापुत्रलभ्यभागातह (तु द) च(तत्); व्यक.१५० परिकल्प्य च(प्रविभज्य तु);
त्पादहीनः प्रत्येकः क्षत्रियासुतानामेवं वैश्यासुतानामध गौमि.२८१३४ परिकल्प्य च (ऽत्र विभज्य तु) धिनाऽनेन । शूद्रासुतानां पाद इति यथाविधि भागः पतति तथा (धानेन तु); उ.२।१४।२ व्यकवत् ; विर.५२८ तद्द (तु द) विभजनीयमित्यर्थाल्लभ्यते। यदा तु ब्राह्मणीक्षत्रिययोरेपरिकल्प्य च (प्रविभज्यते); स्मृसा.६४ पूर्वार्धे (तथा सर्व । वापत्यानि तदा सप्तांशतां कृत्वा चतुरोंऽशानित्यादि । ऋक्थजातं दशधांशं विभज्य च); पमा.५०५ व्यकवत् ; व्यनि. यदा तु ब्रह्मविजातीयभार्यात्रयपुत्रास्तदा नवांशान्कल्पतद्द (तु द) परिकल्प्य च (प्रविभज्य तत्) नानेन (ना तेन); यित्वा । एवं ब्राह्मणीवैश्याशूद्रापुत्रेषु सत्सु सप्तांशान् । स्मृचि.३४ तद्दशधा (तु दशाध) शेष व्यकवत् ; नृप्र.३६ तह
विप्राशूद्रापुत्रेषु सत्सु पञ्चेत्यायूह्यम् । एवं क्षत्रियस्य (तु द) शेष व्यकवत् ; मच.वा (च); ब्यप्र. ४६५ दावत; विभ.
क्षत्रविट्शूद्रजातिभात्रियपुत्रेषु सत्सु त्रयो द्वावेकांश ९५ विरवत् ; समु.१३० व्यकवत् ; विच.९७ तद्द (तु द).
इति षडंशा इत्यादिव्यवस्थोहनीया। मवि. (१) मस्मृ.९।१५३, दा.१३६; व्यक.१५०, मभा. २८१३७, गौमि.२८।३४ मंशं (मेक); उ.२।१४।२; विर.
(४) विप्र इत्येकत्वस्याविवक्षितत्वादनेकेषु विप्रे५२८; स्मृसा.६४ पुत्रो हरेद् वंश (जो बंशमेवांश); पमा. वियमेव व्यवस्थेति ।
विर.५२८ ५०५ गौमिवत् ; विचि.२२४ पुत्रो हरेद् धेश (सुतो यंश- (५)एवं चतुर्णा विभागे जाते तत्र यस्य सजातीया मेक); व्यनि.स्मृचि,३४, नृप्र.३६, सवि.३६१(=) रोंs(रं)
बहवो द्वित्रा वा भ्रातरः स तेभ्यः समतया विभजेदिति प्रथमपादः; व्यप्र.४६५, विभ.९५; समु.१३० गौभिवत् ;
भावः।
मच. विच.७३ (चतुरंशान् ब्राह्मणेषु तव्यंशं क्षत्रियासुतः) पुत्रो (जातो): ९७.
* ममु. मविगतम् । व्य. का. १५७