________________
१२४६
व्यवहारकाण्डम् नाम् । बह्वीष्वित्युपलक्षणं द्वयोरपि, यथा ब्राह्मणस्य । भागः । प्रधानतो मुख्यधनादुत्कृष्टादित्यर्थः। +मवि. ब्राह्मणीक्षत्रिययोः पुत्रेष्विति ।
xमवि. (३) तदंशत्रये एकः प्रधानतः सारतश्च कर्तव्य (३) एकयोनिष सवर्णेष, एकजातानामेकेनोत्पादि- इत्यर्थःगोवषादीनि च सति संभवे । *विर.५२८ तानाम् । बह्वीषु नानास्त्रीषु अनेकवर्णजातासु भार्यासु (४) प्रधानतस्तस्यैव सर्वधर्मेषु प्राधान्यात् । मच. एकजातानामित्यन्वयः।
विर.५२८ । (५) एकांशश्च प्रधानद्रव्याणां संख्या समं विभज्य ब्राह्मणस्यानुपूर्येण चतस्रस्तु यदि स्त्रियः। तेष्वेकांशश्च ।
नन्द. तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ यंशं दायाद्धरेद्विप्रो द्वावंशी क्षत्रियासुतः ।
(१) अनुपूर्वग्रहणं तृतीये दार्शतस्य क्रमस्यानु- वैश्याजः सार्धमेवांशमशं शूद्रासुतो हरेत् ॥ वादः । अयमपि वक्ष्यमाणसंक्षेपप्रतिज्ञानार्थः । मेधा. (१) सत्यप्येकत्वश्रवणे द्विबहु ष्वपि समांशेष्वेषैव (२) आनुपूर्येण वर्णक्रमेण ।
मवि. कल्पना दर्शिता । विषमसंख्ये तु कल्पना। मेधा. (३) शूद्रायामननुमतिं सूचयति-- यदीति। मच. (२) किंचिद्गुणवत्त्वेन विभागप्रकारद्वयम्। दा.१३७ कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । (३) इतरत्सर्व सार्धसप्तभागान्कृत्वाऽनया व्यवस्थया. विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥ विभाज्यमित्यर्थः । अध्यर्धमेकमर्धाधिकम् । एतच्च यद्य.
(१)कीनाशः कर्षकः। कदर्येऽपि प्रयुज्यते । तस्येहा- कैक एव ब्राह्मण्यादिषु पुत्रस्तदा। . मवि. संभवादग्रहणम् । तथा च मन्त्रः 'इन्द्र आसीत्सीरपतिः (४) त्रीनंशान्ब्राह्मणो धनाद्गहीयात्,द्वौ क्षत्रियापुत्रः, कीनाशा आसन्मरुतः' (असं.६।३०।१)। गोवृषो वाहः, साध वैश्यापुत्रः, अंशं शूद्रासुतः । एवं च यत्र ब्राह्मणीयथा 'शनं कीनाशा अभियन्तु वाहैरिति (ऋसं.४१५७। क्षत्रियापुत्री द्वावेव विद्येते तत्र पञ्चधा कृते धने त्रयो ८)। यानं गन्न्यादिः। अलङ्कारः पितृधृताङ्गुलीय. भागा ब्राह्मणस्य द्वौ क्षत्रियापुत्रस्य । अनयैव दिशा कादिः। वेश्म प्रधानम् । एकांशश्च यावन्तोंऽशास्तत ब्राह्मणीवैश्यापुत्रादौ द्विबहुपुत्रादौ च कल्पना कार्या । . एक: प्रधानभूतस्तस्य दातव्यः । एतन्मध्यकादुदत्य
ममु. ज्येष्ठस्य शिष्टं वक्ष्यमाणकल्पनया विभजनीयम् ।+मेधा. (५) एतच्च प्रतिग्रहप्राप्तभूम्यतिरिक्तविषयम् । (२) कीनाशः कर्षकः। गोवृषो गोषु रेतःसेक
पमा.५०५ योग्य उक्तः । यानमेकं किंचिद्रथादि । अलङ्कारः पितु... (६) दायाद्विभजनीयद्रव्यात् ।
मच, स्तस्यैव । वेश्म च । विप्रस्य विप्रपुत्रस्य । औद्धारिक- (७) यत्तु मनुना चातुर्वर्ण्यपुत्रविभागे प्रकारद्वयमुक्तं मुद्धारः। तथा एकांशो यावानस्य विभज्यभागस्य व्यंश व्यंशं इत्यादिना । तत्रोत्तरप्रकारो योगीश्वरसंवादी । इत्यादिना वक्ष्यमाणस्य तृतीयांशस्तावानेक उद्धार- तद्गुणवदगुणवत्क्षत्रियादिमुत्रविषयतया व्यवस्थापनी
यम् ।
व्यप्र.४६५ x मच., नन्द., भाच, मविगतम् । * ममु. मेधागतं मविगतं च ।
सर्व वा रिक्थजातं तद्दशधा परिकल्प्य च । ममु. वाक्याथों मेधावत् , पदार्थों मविवत् ।
धम्य विभागं कुर्वीत विधिनाऽनेन धर्मवित् ।। (१) मस्मृ.९.१४९, व्यक.१५०; विर.५२७ दि (दा) + भाच. पदार्थों मविवत्। * शेषं मविगतम् । गेऽयं विधिः स्मृतः (गोऽयं प्रकीर्तितः); स्मृसा.६४ दि (दा); (१) मस्मृ.९।१५१, दा.१३६ जः सार्धमेवां (जोऽध्यधपमा.५०४, स्मृचि.३३, नृप्र.३६, विभ.३८,९४ । मेकां); व्यक.१५० सार्ध (अध्यर्ध); मवि. व्यकवत् ; विर. समु.१२९.
। ५२८ व्यकवत् ; स्मृसा.६४ याद्ध (यं ह) शेषं व्यकवत् ; पमा. (२) मस्मृ.९।१५०; व्यक.१५१ रश्च (राश्च); विर. ५०५, स्मृचि.३४ ध्यं (अं) शेषं व्यकवत् ; मच.व्यकवत् ; ५२७ विप्रस्यौ (प्रविश्यौ); स्मृसा.६४ स्मृचि.३३; विभ, व्यप्र.४६५ दावत् ; विभ.३८,९५ व्यकवत् ; समु.१२९ * ३८,९४; समु.१२९ धान (यत्न).
दावत् ; विच.९७ दावत्. १ (कीनाशः कर्षक:०). २ (गोवृषो वाहः०) (२) मस्मृ.९।१५२ ग.पुस्तके तद्द (तु द); दा. १३६