________________
दायभागः-असवर्णभ्रातृविभाग:
१२४५ एवं जातिषु सर्वासु सवर्णः श्रेष्ठतां गतः। । वैश्यापुत्रो ज्येष्ठांशवर्ज क्षत्रियापुत्रभागस्यार्ध भजेत । महर्षिरपि चैतद्वै मारीच: काश्यपोऽब्रवीत् ।। तथा वैश्यस्य सवर्णायामेकः पुत्रः शूद्रायामेकः पुत्रः
तदा शूद्रापुत्रो ज्येष्ठांशवर्ज वैश्यापुत्रभागस्याधै भजेत । कौटिलीयमर्थशास्त्रम्
यदुक्तं क्षत्रियवैश्ययोरोश इति, तस्यापवादमाहनानावर्णस्त्रीपुत्राणां विभागविधिः, सवर्णासवर्णैकपुत्र
तुल्यांशो वा मानुषोपेत इति । वैश्यापुत्रः पुरुषगुणोपेतः विभागविधिः, शूद्रापुत्रस्यैकस्यैव सत्वे तृतीयांश:
क्षत्रियापुत्रतुल्यभागः स्यात् । शूद्रापुत्रः पुरुषगुणोपेतो शेषांशविनियोगश्च
वैश्यापुत्रतुल्यभागः स्यादित्यर्थः । तुल्यातुल्ययोरिति । चातुर्वर्ण्यपुत्राणां ब्राह्मणीपुत्रश्चतुरोंऽशान्
सवर्णासवर्णयोः स्त्रियोः, एकपुत्रः एक एव अद्वितीय हरेत् , क्षत्रियापुत्रस्त्रीनंशान, वैश्यापुत्रो द्वावंशी,
एव यः पुत्रः सः, सर्व पितृधनं हरेत् । बन्धुंश्च पितृएक शूद्रापुत्रः । तेन त्रिवर्णद्विवर्णपत्रवि
भरणीयान् , बिभृयात् । क्षत्रियवैश्ययोयाख्यातः । ब्राह्मणस्यानन्तरापुत्रः ।
पानन्तरापुत्र असवर्णापुत्रस्यैकाकिनो यत् सर्वधनभाक्त्वमुक्तं, स्तुल्यांशः । क्षत्रियवैश्ययोर(शः । तुल्यांशो वा
तस्यापवादमाह-ब्राह्मणानां त्विति । विप्राणां, पारशवः मानुषोपेतः । तुल्यातुल्ययोरेकपुत्रः सर्व हरेद् |
शूद्रायामुत्पन्नः पुत्रस्तु, तृतीयमंशं लभेत एकाकी सन्नपि, बन्धूंश्च बिभृयात् । ब्राह्मणानां तु पारशवस्तृती
न तु सर्व पितृधनम् । अवशिष्टयोस्तृतीयांशयोः क विनियमंशं लभेत । द्वावंशौं सपिण्डः कुल्यो वासन्न
योगस्तत्राह-द्वावंशाविति । अवशिष्टौ व्यंशी, सपिण्डः स्वधादानहेतोः । तदभावे पितुराचार्योऽन्तेवासी
पितृसपिण्डः, तदभावे कुल्यो वा पितृकुलोत्पन्न: समावा।
नोदको वा, आसन्नः अन्तरङ्गः, लभेत । कुतः, स्वधाचातुर्वर्ण्यपुत्राणामित्यादि । अयमर्थः-ब्राहाणस्य
दानहेतोः सपिण्डकुल्यौ हि पितृनिवापकरणसमौँ, न चतुर्व पि वणेषु यदि पुत्राः स्युः, तदा पितृधनं ज्येष्ठांश
तु शुद्रापुत्र इति कृत्वा । तदभाव इति । सपिण्डवर्ज शिष्टं दशधा विभज्य तेषां मध्ये ब्राह्मणीपुत्रः
कुल्ययोरभावे, पितुराचार्यः, लभेत, तौ द्वावशौ। पितुः, चतुरोंऽशान् हरेत् , क्षत्रियापुत्रः त्रीन् अंशान्, वैश्या
अन्तेवासी वा शिष्यो वा लभेत । पुत्रो द्वावंशी, शूद्रापुत्र एकमंशमिति । तेनेति । तेन
. मनुः ब्राह्मणविषयोक्तचतुर्वर्णपुत्रविभागविधिना, त्रिवर्णद्वि
नानावर्णस्त्रीपुत्राणां विभागविधिः । शूद्रापुत्रस्य दशमांशः । वर्णपुत्रविभागः क्षत्रियवैश्ययोः, व्याख्यातः उक्तप्रायः।
एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु । तद् यथा---क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रेषु त्रिषु
बहीषु चैकजातानां नानास्त्रीषु निबोधता विद्यमानेषु ज्येष्ठांशवज पितृधनं षोढा विभज्य त्रीनं
(१) एकयोनिषु एकजातीयजानां सर्वहरत्वमेव । शान् क्षत्रियापुत्रो हरेत्, द्वावपरौ वैश्यापुत्रः, एकमशं
नानास्त्रीषु नानाजातीयास्विदानी व्याचक्षते । बहीष्विशूद्रापुत्रः । तथा वैश्यस्य वैश्याशूद्रापुत्रयोर्विद्यमानयो
त्यनुवादः। अन्ये तु विवक्षितं मन्यन्तेऽनेन नानाजातीज्येष्ठांशवर्ज पितृधनं त्रेधा विभज्य द्वादशौ वैश्यापुत्रो
! यायां जातानां वक्ष्यमाणा 'चतुरंशान् हरेदि'त्यादि भागहरेद्, एकमशं शूद्रापुत्र इति ।
व्यवस्था । एकस्यां तु विजातीयायां जातानां सर्वहरत्व___ ब्राह्मणस्यानन्तरापुत्रस्तुल्यांश इत्यादि । अय
: मेव ।
मेधा. मर्थः-ब्राह्मणस्य सवर्णायां क्षत्रियायां चैकैकः पुत्रोऽस्ति
(२) एकयोनिषु सवर्णस्त्रीमात्रजनितेषु, एकजाताना वैश्याशूद्रयोस्तु पुत्राभावः, तदा क्षत्रियापुत्रो ज्येष्ठांशवजे ।
एकेन जनितानां, नानास्त्रीषु भर्तृभिन्नवर्णस्त्रीषु जाताब्राह्मणीपुत्रतुल्यं भागं भजेत । क्षत्रियस्य सवर्णायां । वैश्यायां चैकैकः पुत्रः शूद्रायां पुत्राभावः, तदा यां चैकैकः पत्र: शदायां पत्राभावः तदा
*
ममु. यथाश्रुतं व्याख्यानम् ।
(१) मस्मृ.९।१४८; व्यक.१५०; विर.५२७; स्मृचि. (१) भा.१३।४७।६१. (२) को. ३६. | ३३ विभ.९४.
श्रीमू.