________________
१२४४
व्यवहारकाण्डम्
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते । श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर ।। यत्रतत्र समुत्पन्नं गुणायैवोपपद्यते ॥
विहितं दृश्यते खजन्सागरान्तां च मेदिनीम् । यद्यप्येष सपुत्रः स्यादपुत्रो यदि वा भवेत्। क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् । नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ।। राजा दण्डधरो राजन् रक्षा नान्यत्र क्षत्रियात् ।। त्रैवार्षिकाद्यदा भक्तादधिकं स्याद् द्विजस्य तु । ब्राह्मणा हि महाभागा देवानामपि देवताः। यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ।। तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ।। युधिष्ठिर उवाच
प्रणीतमृषिभित्विा धर्म शाश्वतमव्ययम् । शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः । लुप्यमानं स्वधर्मेण क्षत्रियो रक्षति प्रजाः ।। केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥ दस्युभिढियमाणं च धनं दारांश्च सर्वशः । ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।।
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ।। क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥ भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः । कस्मात्त विषमं भागं भजेरन्नृपसत्तम ।
भूयस्तेनापि हर्तव्यं पितृवित्ताधिष्ठिर ॥ यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥ युधिष्ठिर उवाचभीष्म उवाच
उक्तं ते विधिवद्राजन्ब्राह्मणस्य पितामह । दारा इत्युच्यते लोके नाम्नैकेन परंतप । इतरेषां तु वर्णानां कथं वै नियमो भवेत् ॥ प्रोक्तेन चैव नाम्नाऽयं विशेषः सुमहान्भवेत् ।। भीष्म उवाचतिस्रः कृत्वा पुरोभार्याः पश्चाद्विन्देत ब्राह्मणीम्। क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन । सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी।। तृतीया च भवेच्छद्रा न
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ।। स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम्। एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर । हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत् ॥ अष्टधा तु भवेत्कार्य क्षत्रियस्वं जनाधिप । न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति । क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान पितुर्धनात् । ब्राह्मणी त्वेव कुर्याद्वा ब्राह्मणस्य युधिष्ठिर ॥ युद्धावहारिकं यच्च पितुः स्यात्स हरेत्तु तत् ।। अन्नं पानं च माल्यं च वासांस्याभरणानि च। वैश्यापुत्रस्तु भागांस्त्रीन् शूद्रापुत्रस्तथाऽष्टमम् । ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी॥ सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।। मनुनाऽभिहितं शास्त्रं यच्चापि कुरुनन्दन । एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन । तत्राप्येष महाराज दृष्टो धर्मः सनातनः ।।
द्वितीया तु भवेच्छद्रा न तु दृष्टान्ततः स्मृता ।। अथ चेदन्यथा कुर्याद्यदि कामायुधिष्ठिर । वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ शूद्रायां चापि कौन्तेय तयोविनियमः स्मृतः ॥ ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् । पञ्चधा तु भवेत्कार्य वैश्यस्वं भरतर्षभ । राजन्विशेषो यस्त्वत्र वर्णयोरुभयोरपि ॥ तयोरपत्ये वक्ष्यामि विभागं च जनाधिप । न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्। वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् । ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ॥ पञ्चमस्तु स्मृतो भागः शूद्रापुत्राय भारत ।। भूयो भूयोऽपि संहार्यः पितृवित्तायुधिष्ठिर। सोऽपि दत्तं हरेत्पित्रा नादत्तं हतुमहति । यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ॥ त्रिभिर्वणः सदा जातः शूद्रोऽदेयधनो भवेत् ॥ क्षत्रियायास्तथा वैश्या न जातु सहशी भवेत् । शद्रस्य स्यात्सवणैव भार्या नान्या कथञ्चन । . (१) भा.१३।४७।२७.५६.
समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत् ।।