________________
दायभाग:-असवणेभ्रातृविभाग:
१२४३ मिति विवेकः । यत्तु 'ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न जातेऽस्मिन्संशये राजन्नान्यं पृच्छेम कञ्चन ।। रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥' यथा नरेण कर्तव्यं धर्ममार्गानुवर्तिना । इति मानवं तदनूढशूद्रापुत्रविषयं इत्युक्तम् । पितृप्रसाद- एतत्सर्वं महाबाहो भवान् व्याख्यातुमर्हति ।। लब्धविषयं वा ज्ञेयम् । शुद्रस्य दासीपुत्रे विशेषमाह चतस्रो विहिता भार्या ब्राह्मणस्य पितामह । योगीश्वरः- 'जातोऽपि दास्यां शद्रेण कामतोऽशहरो ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ।। भवेत् । मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् ॥ तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम । अभ्रातृको हरेत्सर्व दुहितॄणां सुताहते ॥ इति । अर्धा- __ आनुपूर्येण कस्तेषां पित्र्यं दायादमर्हति ॥ न्तरस्य विनियोगमाह--अपुत्ररिक्थस्य या गतिरिति ।। केन वा किं ततो हार्य पितृवित्तापितामह । 'अपुत्रधनं पन्य भिगामि' इत्यादिना ये पुत्रधर्माधिका- एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ।। रिणोऽभिहितास्ते तेनैव क्रमेण इदमध गृह्णीयुः । भीष्म उवाचइदानीं विषमसंख्यतत्समवाये तमाह-यदीति । यदा
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । विप्रस्य द्वौ विप्रो एकश्च शूद्र इत्येवं त्रयः पुत्राः
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ।। स्युस्तदा ते पितृधनं नवधा विभज्य चतुरो भागान्
वैषम्यादथवा लोभात्कामाद्वाऽपि परंतप । एकैको विप्रः शद्रश्चैक भागं गृह्णीयात् । किंच-अथ
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ।। शूदेति । यदा द्वौ शद्रौ एको विप्रश्चेत्येवं त्रयः पुत्राः ।
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । स्युस्तदा ते षोढाऽथै विभज्य चतुरोंऽशान् विप्रो गृह्णी
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा ।।। यात् एकैकं शूद्रौ गृह्णीयाताम् । एवं प्रतिवर्ण पुत्र
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर । संख्याभेदेन समवायानन्त्याद्वक्तुमशक्तेरूहप्रकारमाह- अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत ।। अनेनेति । योऽयं विप्रस्य विषमसंख्यविप्रशद्रसमवाये
लक्षण्यं गोवृषो यानं यत्प्रधानतमं भवेत् । विप्रविट्समवाये चांशकल्पना भवतीति ज्ञेयम् । वै.
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ।। एका माता द्वयोर्यत्र पितरौ द्वौ च कुत्रचित् ।
शेषं तु दशधा कार्य ब्राह्मणस्वं युधिष्ठिर । तयोर्यद्यस्य पैत्र्यं स्यात्स तद्गृहीत नेतरः ॥
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् ।। शंखः शंखलिखितौ च
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः । नानावर्णस्त्रीपुत्राणां विभागविधि:
स तु मातुर्विशेषेण त्रीनंशान हर्तुमर्हति ।। अन्यवर्णस्त्रीषु जातानां दायादर्धाधहानिर्वर्ण
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि । क्रमेण ।
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वायुधिष्ठिर ।। महाभारतम्
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः । नानावर्णस्त्रीपत्राणां विभागविधिः, शूद्रापुत्रविभागविचारः, अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत ।। असवर्णपुत्रविभागे वैषम्यनिमित्तविनारश्च
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः । युधिष्ठिर उवाच
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ।। सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तम ।
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्। अतीवसंशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥ त्रिषु वर्णेषु जातो हि ब्राह्मणाद् ब्राह्मणो भवेत् ।। कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह । स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते । (१) सेतु.८२.
हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात् ।। ... (२) व्यक.१५१ स्त्रीषु (स्त्री); विर.५३१.
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति । (३) भा. १३१४७।१-२२.
| अवश्यं हि धनं देयं शूद्रापुत्राय भारत ।।