________________
१२४२
व्यवहारकाण्डम्
धनं षोढा विभज्य क्रमेण त्रीन् द्वावेकं अशं गृह्णीयः । विप्रक्षत्रियविशां द्विद्विसमवाये तमाह-अथ ब्राह्मणउक्तमर्थ क्षत्रियस्य त्रैवर्णिकपुत्रसमवायेऽप्यतिदिशति- स्येति । यदा विप्रक्षत्रियविशां वैश्यशद्रावेव पुत्रौ क्षत्रियस्येति । विप्रस्य विप्रपुत्रवर्ज त्रैवर्णिकपुत्रेषु यो स्यातां तदा तौ पितृधनं त्रिधा विभजेयाताम् । तद्विविभागः स एव क्षत्रियस्याऽपि त्रैवर्णिकपुत्रेषु तस्याऽपि नियोगमाह-द्वावंशाविति । त्रिष्वंशेषु द्वावंशी वैश्यः विप्रपुत्राभावात् । अयमर्थः-तेऽपि. षोढा पितृधनं प्रथममादद्यात् । किंच-एक शूद्र इति । त्रिवंशविभज्य त्रीन् द्वावेकं चांशमादयः। अत्र विशेषो भारते। शिष्टमेकमंशं शूद्रो गृह्णीयात् । अत्रांऽपि वैश्यविषये भीष्म उवाच-'क्षत्रियस्याऽपि भायें द्वे विहिते कुरु- विशेषो महाभारते- 'एकैव हि भवेद्भार्या वैश्यस्य नन्दन । तृतीया च भवेत् शूद्रा न तु दृष्टान्ततः कुरुनन्दन । द्वितीयाऽपि भवेत् शूद्रा न तु दृष्टान्ततः क्वचित् ॥ अष्टधा तु भवेत्कार्य क्षत्रियस्वं युधिष्ठिर । कचित् ।। पञ्चधा तु भवेत्कार्य वैश्यस्वं भरतर्षभ । वैश्या- ' क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितु धनात् ॥ युद्धोप- पुत्रस्तु गृह्णीयात् चतुरोंऽशान्पितुर्धनात् ॥ पञ्चमस्तु चारिकं यच्च पितुरासीत् हरेच्च तत् । वैश्यापुत्रस्तु भागां- भवेद्भागः शूद्रापुत्राय भारत । सोऽपि दत्तं हरेत्पित्रा स्त्रीन् शूद्रापुत्रस्तथाऽष्टमम् ॥सोऽपि दत्तं हरेत्पित्रा नादत्तं नादत्तं हर्तुमर्हति ॥' इति । एवं चातुर्णिकपुत्राणां हर्तुमर्हति ॥ इति । एवं त्रित्रिसमवाये विभागमुक्त्वेदानी द्वित्रिचतुस्समवायेंऽशकल्पनामुक्त्वेदानीं एकाकिनां तदद्विद्विसमवाये तमाह -अथ ब्राह्मणस्येति । यदा विप्रस्य | पवादमाह- अथैकपुत्रा इति । यदा विप्रस्य विप्रक्षत्रियविप्रक्षत्रियावेव पुत्रौ स्यातां तदा पितृधनं सप्तधा कृत्वा विश एकपुत्राः एकश्चासौ पुत्रश्च एकपुत्रः, एकपुत्रश्चैतेषु विप्रश्चतुरोंऽशानादद्यात्। किंच-त्रीन्राजन्य इति। कपुत्रश्चैकपुत्रश्च इत्येक पुत्राः, विप्रक्षत्रियविशां अन्यतम सप्तस्ववशिष्टान् क्षत्रिय आदद्यात् । किंच-अथ ब्राह्म- एकाक्येव पुत्र इति यावत् तदा ते सर्वहराः। यदा एक णस्येति । यदा विप्रस्य विप्रवैश्यावेव पुत्रौ स्यातां तदा एव पुत्रः तदा स एव सर्व पैतृकधनं गहीयादित्यर्थः । पितृधनं षोढा विभज्य तत्र चतुरोंऽशान् विप्रः प्रथमं यद्यप्येतत् स्वामिनाशादेव तत्स्वत्वोत्पत्तेर्न वक्तव्यं आदद्यात् । किंच-द्वावंशाविति । षड्धावशिष्टौ द्वावंशौ तथापि मातृस्वत्वाविशेषात्तद्विभागापवादायेति नानर्थक्यं वैश्यो गृह्णीयात् । किंच-अथ ब्राह्मणस्येति । यदा तेन चैकपुत्राया मातुर्यावजीवं भरणमेव नांशभाक्त्वमिति विप्रशूद्रावेव पुत्रौ स्यातां तदा पितृधन पञ्चधा विभजे- वक्ष्यते। किंच-क्षत्रियस्येति । यदा क्षत्रियस्य क्षत्रियवैश्यौ याताम् । तद्विनियोगमाह-चतुरोंऽशानिति । पञ्चसु | वा एक एव पुत्रस्तदासौ सर्वमेव हरेत् । किंच-- चतुरोंऽशान् विप्रो गृह्णीयात् । किंच--एक शूद्र इति। वैश्यस्य वैश्येति । वैश्यस्य वैश्य एव एकपुत्रश्चेत्तदासौ पञ्चस्ववशिष्टमंशमेकं शूद्रो गृह्णीयात् । एवं विप्रविषये सर्वमेव हरेत् । किंच-शूद्रः शूद्रस्येति । शुद्रस्यैवैकविभागमुक्त्वेदानीं विप्रक्षत्रिययोर्द्विद्विसमवाये तमाह पुत्रश्चेत्तदाऽसौ सर्वमेव हरेत् । द्विजपुत्रा द्विजा एव
-अथ ब्राह्मणस्येति । यदा विप्रक्षत्रिययोः क्षत्रिय- सर्वहराश्चेत् शूद्रस्य का गतिरित्यत आह-द्विजातीनावैश्यावेव पुत्रौ स्यातां तदा पितृधनं पञ्चधा विभजेया- मिति । द्विजातीनां विप्रक्षत्रियविशां शूद्र एव चेदेकः ताम् । तद्विनियोगमाह-त्रीनंशानिति । पञ्चसु त्रीनंशान् | पुत्रस्तदाऽसौ न सर्वहरः । किंवर्धमेव हरेत् । इदं च क्षत्रियो गृह्णीयात् । किंच--द्वावंशाविति । पञ्चस्वव- गुणवत् शुद्रपरम् । निर्गुणे तु 'निषाद एकपुत्रस्तु विप्रस्य शिष्टौ द्वावंशी वैश्यो गृह्णीयात् । किंच-अथ ब्राह्मणस्येति। स तृतीयभाग। द्वौ सपिण्डः सकुल्यो वा स्वधादाताऽथवा यदा विप्रक्षत्रिययोः क्षत्रियशद्रावेव पुत्रौ स्यातां तदा हरेत् ॥' इति देवलोक्तस्तृतीयांशो ज्ञेयः। अत्यन्तनिर्गुणे तौ पितृधनं चतुर्धा विभजेयाताम् । तद्विनियोगानाह- तु 'यद्यपि स्यात्तु सत्पुत्रोऽपुत्रोऽथवा भवेत् । नाधिक त्रीनंशानिति । चतुर्वशेषु त्रीनंशान् क्षत्रियः प्रथममाद- दशमाद्दद्याच्छूदापुत्राय धर्मवित् ॥' इति मानवं द्रष्टद्यात् । किंच-एक मिति । चतुर्थाव शिष्टमेकमंशं शूद्रो व्यम् । यद्वा दद्यादित्यन्यकर्तृक निर्देशात् पित्रादिकर्तु केगृह्णीयात् । एवं विप्रक्षत्रियविषये विभागमुक्त्वेदानी | ऽपि भागेऽस्य दशमांशभागित्वं स्वकर्तृके त्वर्धादिहरत्व