________________
दायभागः-असवर्णभ्रातृविभागः
१२४१ यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्रस्तदा द्विजातिभिर्जातो न भूमे गमर्हती'ति सरणात् । भूमिः नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागाना- स्वयमर्जितं क्षेत्रं न क्रमागतं गृहं वा, 'ब्रह्मदायागतां दद्यातामेकं शूद्रापुत्रः। अथ शुद्रापुत्रावुभौ स्याता- भमिमित्यादि बृहन्मनुस्मरणात् । ब्रह्मदायः प्रतिग्रहः । मेको ब्राह्मणीपुत्रस्तदा षड्धा विभक्तस्यार्थस्य दशानां विनियोगमाह-तत्रेति । तत्र चातुर्वर्णिकेषु चतुरोंऽशान् ब्राह्मणस्त्वादद्याद् द्वावंशौ शूद्रापुत्रौ। पुत्रेषु दशसु भागेषु विप्रस्य विप्रापुत्रः चतुरोंऽशान् प्रतिअनेन क्रमेणान्यत्राप्यंशकल्पना भवति। गृहीयात् । किंच क्षत्रियेति । विप्रात् क्षत्रियोत्पन्नस्त्री
(१) अथैकपुत्रा इति । यदा ब्राह्मणस्य ब्राह्मण्यादि. नंशानादद्यात् । किंच द्वावंशाविति । विप्राद्वैश्योत्पन्नो भार्यासु तिसृषु मध्ये एक एव पुत्रो ब्राह्मणः क्षत्रियो | द्वावंशी गृह्णीयात् । अंशानुवृत्तावपि अंशोपादानं विकृवैश्यो वा, तदा सर्वहरः स एव । एवं यदि क्षत्रियस्याऽपि तस्यानुषङ्गाभावबोधनाय । 'सं ते वायुर्वातेन गच्छतां भार्याद्वये क्षत्रिय एव वैश्य एव वा, तदा स एव सर्व- सं यजत्रैरङ्गानी तिवत् (मैसं.१।२।१५) तेनोत्तरत्रैकहरः। एवं वैश्यस्याप्येको वैश्यः सर्वहरः, शूद्रस्यैकः वचनान्तस्याध्याहारः । मनुस्तु वैश्यातोऽध्यर्धमेवांशशूद्रः सर्वहरः । क्षत्रियवैश्ययोस्तृतीया द्वितीया भार्या मित्याह-किंच शूद्रेति । विप्रात् शूद्रोत्पन्नस्त्वेकमंश अवैदिकतया नात्रोक्ताः, अवैधयोस्तु क्षत्रियवैश्यतृतीय- गृह्णीयात् । यत्त 'ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न द्वितीयपरिणययोरेवमेव नेयम् । विर.५३१-५३२ रिक्थभाग । यदेवास्य पिता दद्यात्तदेवास्य धनं
(२) पूर्वाध्यायान्ते पितृतोऽशक्लप्तिरुक्ता तत्र यजाती- भवेत् ॥ इति मानवं तदनूढशूद्रापुत्रविषयं, यस्य यावानंशस्तं अष्टादशेनाभिधातुं प्रक्रमते । तत्र 'ब्राह्मणस्यानुपूर्वेण चतस्रस्तु यदा स्त्रियः' इत्युपक्रम्य ब्राह्मणपुत्राणां तावदाह--ब्राह्मणस्येति । यदि विप्रस्य 'अंशं शूद्रास्तो हरेत्' इति तेनैव अभिधानात् । अत्र चातुर्वर्णिकस्त्रीषु उक्तसंज्ञाः पुत्रा भवेयुः तदा ते पितृ- शंखलिखितौ विशेषमाहतुः-'असवर्णास्त्रीजातानां धनस्य दशभागान् कुर्यः। चेदित्यनेनासवर्णपुत्राणां दायादर्धाधहानिर्वर्णक्रमेण' इति । अयमर्थः ब्राह्मणीअनित्यतोक्ता । ते इत्यनेन पुत्रकर्तकविभागे एवांश- पुत्रात् क्षत्रियादिपुत्राणां अर्धाधहान्यांशो देय इति । कल्पना नियता न पितृकर्तके, तत्र पित्रिच्छाया एव यथा अष्टावंशा ब्राह्मणीपुत्रस्य चत्वारः क्षत्रियापुत्रस्य नियामकत्वात्, पैतृकमिति पैतामहमपि तस्यापि पितृतो द्वौ वैश्यापुत्रस्य एकः शूद्रापुत्रस्य इति सोऽयं अंशभागकल्पनात्, पैतृकमिति सामान्योपादानेऽपि प्रतिग्रह- भेदो गुणागुणाभ्यां व्यवस्थाप्यः। अनयैव रीत्या क्षत्रियालब्धभूम्यतिरिक्तं ज्ञेयम् । यथाह बृहस्पतिः- 'न दिष्वपि कल्प्यः, एवं चातुर्वर्णिकपुत्रचतुष्टयसमवायेंऽशप्रतिग्रहभूर्दे या क्षत्रियादिसुताय वै। यद्यप्येषां पिता भागमुक्त्वेदानीं त्रित्रिसमवाये तमाह - अथ चेत् शूद्रादद्यान्मृते विप्रासतो हरेत् ॥' इति । प्रतिग्रहशब्दात् पुत्रवर्जमिति । यदा पुनर्विप्रस्य शूद्रापुत्रवजे विप्रक्रयादिलब्धा देयैव । साऽपि न शूद्राय । 'शूद्रयां क्षत्रियवैश्याः त्रय एव पुत्रा भवेयुस्तदा पितृधनं नवधा द्वितीयस्य (सा भागार्धस्य); व्यनि. व्यकवत् ; नृप्र.३६ (क्षत्रि- कुर्युः । तद्विनियोगमाह--वर्णानुक्रमेणेति । विप्रक्षत्रिययेण वैश्येन वा शूद्यामुत्पादित एकः पुत्रोऽर्धमेव हरेत् ); व्यप्र. वैश्याः क्रमेण चतुरस्त्रीन्द्वौ च भागान् गृह्णीयुः । किंच ४४६ दावत् ; विता.३७६ सात्रार्ध (सार्थ); समु.१३० वैश्यवर्जमिति । यदा विप्रस्य वैश्यापुत्रवर्ज विप्रक्षत्रियदावत्, बृह द्विष्णुः; विच.९९ हर:+(भवेत् ) बर्थ (त्रस्य
शूद्रा एव पुत्रा भवेयुस्तदा ते पितृधनमष्टधा कृत्वा ऋक्थ) शेष मितावत्.
क्रमेण चतुरस्त्रीन् एकं गृह्णीयुः । किंच-.-क्षत्रियवर्ज(१) विस्मृ.१८।३८-४०; दा.१३७; व्यक.१५१ णान्य...ना (णांशकल्पनान्यत्रापि); विर.५३१ द्वौ ब्राह्मणीपुत्री
मिति । यदा विप्रस्य क्षत्रियवर्ज विप्रवैश्यशूद्रा एव पुत्रा (ब्राह्मणीपुत्रौ द्वौ) (नवधा विभक्तस्यार्थस्य०) विभक्तस्यार्थस्य
भवेयुस्तदा ते पितृधनं सप्तधा विभज्य क्रमेण चतुरो (विभज्य) णस्त्वा (ण आ) णान्यत्राप्यंशकल्पना (णांशकल्पना द्वावेकं चांशं गृह्णीयः । चि ब्राह्मणवर्जमिति । यदा अन्यत्रापि); स्मृसा.६५.
विप्रस्य क्षत्रियवैश्यशूद्रा एव पुत्रा भवेयुस्तदा ते पितृ