________________
१२४०
व्यवहारकाण्डम्
इतरे वैश्यापुत्राः । अत्र च विष्णुवसिष्ठौ विषम- राजन्यः। अथ ब्राह्मणस्य ब्राह्मणवैश्यौ तदा षड्धा विभागवादिनौ भागिगुणोत्कर्षापकर्षाभ्यामविरोधितया विभक्तस्य चतुरोंऽशान् ब्राह्मण आदद्यात् । द्वावंशी व्यवस्थाप्यौ।
विर.५३२ वैश्यः । अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां विष्णुः
तद्धनं पञ्चधा विभजेयाताम् । चतुरोंऽशान् नानावर्णस्त्रीपुत्राणां विभागविधिः, असवणकपुत्रानेकपुत्रविभाग- | ब्राह्मणस्त्वादद्यात् । एकं शूद्रः। अथ ब्राह्मणस्य विधिः, शूद्रापुत्रस्यैकस्यैवार्धाश: इतरेषामभावे शेषांशविनियोगश्च | क्षत्रियस्य वा क्षत्रियवैश्यो स्यातां तदा तद्धनं
ब्राह्मणस्य चतुर्पु वर्णेषु चेत् पुत्रा भवेयुस्ते | पञ्चधा विभोयाताम् । त्रीनंशान् क्षत्रियस्त्वापैतृकमृक्थं दशधा विभजेयुः। तत्र ब्राह्मणीपुत्रश्च- दद्यात् । द्वादशौ वैश्यः। अथ ब्राह्मणस्य क्षत्रितुरोंऽशानादद्यात् । क्षत्रियापुत्रस्त्रीन् । द्वावंशौ यस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां तदा तद्धनं वैश्यापुत्रः । शूद्रापुत्रस्त्वेकम् । अथ चेच्छूद्रापुत्र- चतुर्धा विभजेयाताम् । त्रीनंशान् क्षत्रियस्त्वावर्ज ब्राह्मणस्य पुत्रत्रयं भवेत् तदा तद्धनं नवधा दद्यात् । एकं शूद्रः । अथ ब्राह्मणस्य क्षत्रियस्य विभजेयुः । वर्णानुक्रमेण चतुनिद्विभागीकृतानं- वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां तदा तद्धनं शानादधुः । वैश्यवर्जमष्टधाकृतं चतुरस्त्रीनेकं त्रिधा विभजेयाताम् । द्वावंशौ वैश्यस्त्वादद्यात् । चादयः क्षत्रियवजे सप्तधाकृतं चतुरो द्वावेकं च। एक शूद्रः । अथकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रिय ब्राह्मणवर्ज षड्धाकृतं त्रीन् द्वावेकं च । क्षत्रियस्य वैश्याः सर्वहराः । क्षत्रियस्य राजन्यवैश्यौ । क्षत्रियावैश्याशूद्रापुढेष्वयमेव विभागः । अथ वैश्यस्य वैश्यः । शूद्रः शूद्रस्य । ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां तदा सप्तधा 'द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्धहरः । अपुत्रकृताद्धनाद् ब्राह्मणश्चतुरोंऽशानादद्यात् । त्रीन् र्थस्य या गतिः सात्रार्धस्य द्वितीयस्य । (१) विस्मृ.१८।१-३१; दा.१३७; व्यक.१५०-१५१
विभजेयातां द्वादशी वैश्य आदद्यात् एकं शद्रः । अथैकपुत्रा ( ब्राह्मणस्य च चतुर्पु वर्णेषु पुत्रा भवेयुस्ते पैतृकं रिक्थं दशधा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः। क्षत्रियवैश्यौ राजविभजेयुः। तत्र ब्राह्मणीसुतश्चतुरोंऽशानादद्यात् क्षत्रियापुत्रस्त्रीन् न्यस्य । वैश्यस्य वैश्यः । शूद्रस्य शूद्रः ।); विर.५३०. द्वावंशौ वैश्यासुतः शूद्रापुत्रस्त्वेकम् । अथ चेच्छूद्रापत्रवर्ज ५३१ तुर्पु व (तुर्व) चेत् (ये) तद्धनं नवधा (नवधा धनं) ब्राह्मणस्य पुत्रत्रयं भवेत्तदा नवधा धनं विभजेयुः वर्णक्रमेण वर्णानु (वर्ण) मेण+(च) ष्टधाकृतं (टधा कृत्वा) कं चा (कं च चतुनिद्विभागकृतानादधुः, वैश्यावर्जमष्टधा कृत्वा चतुरस्त्रीनेकं | समा) प्तधाकृतं (प्रधा कृत्वा) तं त्री (त्वा त्री) क्षत्रिय...भागः च समादधुः । क्षत्रियवर्ज सप्तधा कृत्वा चतुरो द्वावेकं च, (क्षत्रियवैश्यशूदेष्वप्येवमेव विभागः) न्यः । अथ (न्यः ।) तदा ब्राह्मणवर्ज षड्धा कृत्वा त्रीन्दावेकं च, क्षत्रियस्य क्षत्रियवैश्य- पड्धा विभक्तस्य (चेत्पुत्रौ तदा तद्धनात् षड्या विभक्तात् ) शद्रपुत्रेष्वयमेव विभागः । अथ ब्राह्मणस्य ब्राह्मणक्षत्रियो द्वावंशी वैश्यः (दो वैश्यासुतः) तां त (तां तदा त) श्यौ स्या स्यातां पुत्रौ तदा सप्तधा कृत्वा तस्माद्ब्राह्मणः चतरोंऽशाना- (श्यों पुत्रो स्या) क्षत्रियस्य वैश्यस्य वा (क्षत्रियवैश्ययो) दद्यात् त्रीराजन्यः । ब्राह्मणस्य ब्राह्मणवैश्यौ चेत्पुत्रौ स्यातां इयस्त्वा (श्य आ) क्षत्रियस्य राजन्यवैश्यौ (क्षत्रियवैश्यो वा तदा तद्धनात् षड्धा विभक्तात् चतुरोंऽशान् ब्राह्मणस्त्वादद्यात् राजन्यस्य); स्मृसा.६५ (अथ चेच्छूद्रापुत्रवज्यं ब्राह्मणस्य द्वौ वैश्यापुत्रः। अथ ब्राह्मणस्य ब्राह्मणशद्रौ पुत्रौ स्यातां तदा पुत्रत्रयं भवेत् तदा नवधा धनं विभजेयुः वर्णक्रमेण चतुस्त्रितद्धनं पञ्चधा विभजेयातां, चतुरोंऽशान् ब्राह्मणस्त्वादद्यात् एकं द्विभागिनः) एतावदेव; विचि.२२५ (अथ चेच्छद्रापुत्रवर्ज शूदः । अथवा ब्राह्मणस्य क्षत्रियवैश्यौ पुत्रौ स्यातां तदा तद्धनं ब्राह्मणस्य पुत्रास्तदा नवधा धनं विभजेयुः क्षत्रियादावयवम् ।) पञ्चधा विभजेयातां त्रीनंशान् क्षत्रियस्त्वादद्यात् द्वावंशौ वैश्यः। एतावदेव; स्मृचि.३४; विभ.९८. अथ श्रामणस्य क्षत्रियस्य वा क्षत्रियशद्रौ पुत्रौ स्यातां तदा चतुर्धा (१) विस्मृ.१८।३२,३३, दा.१४१ कः पु (कपु) सात्रार्थ विभजेयातां त्रीनंशान् क्षत्रियस्त्वादद्यात् स्वांशं शदः। अथ (सार्ध); व्यक.१५२ कः पु(कपु); विर.५३५ कः पु (कपु) बर्थ ब्राह्मणस्य क्षत्रियवैश्ययोर्वा वैश्यशद्रो स्यातां तदा तद्धनं त्रिधा (त्रस्य ऋक्थ); पमा.५०८ शू (शौ) त्रक्र्थ(त्रस्य सक्थ)सात्रार्थस्य