________________
दायभागः - असवर्णभ्रातृविभागः
१२३९
भावे 'तुल्यभाक्त्वमस्य व्याचक्षते । तेषु सत्सु स्मृत्यन्त- (१) अनेनैव शूद्रस्याप्येवंविधस्य वैश्येन सह समांरोक्तं द्रष्टव्यम् । तथाऽऽह वसिष्ठः - त्र्यंशं ब्राह्मण्याः शिता दर्शिता । दा. १३८ पुत्रो हरेत् द्यंशं राजन्यायाः पुत्रः सममितरे भजेरन् ' (२) एतद्वचनेऽनन्तरोत्पन्नमात्रस्य गुणवत्त्वज्येष्ठता - इति । वृत्तापेक्षया विषयविकल्पो द्रष्टव्यः । + मभा | प्रयुक्तोत्कृष्टपुत्रसमांशभाक्त्वोक्ते वैश्यशूद्रापुत्रस्याप्येवंविधस्य वैश्यापुत्रसमांशिता द्रष्टव्या बृहस्पत्यनुक्तापि । ज्येष्ठांशं हरेदित्यस्योत्कृष्ट समांशहरणमेवार्थो बृहस्पतिसंवादात् उत्तम जाती यापेक्षयाधिकांशानौचित्याच्च ।
राजन्यावैश्यापुत्रसमवाये यथा स ब्राह्मणीपुत्रेण ।
(१) यदा ब्राह्मणीपुत्रस्तु न आस्ते तदा राजन्यापुत्रो ब्राह्मणीपुत्रेण समवाये यथा तुल्यभाक्, एवं क्षत्रियापुत्रेण वैश्यापुत्रस्तुल्यभाक् ।
*गौमि. (२) एवं च क्षत्रियापुत्रस्य ज्येष्ठस्य अस्मिन्विषये ज्येष्ठांशोऽस्तीति ज्ञापितं भवति । Xमभा.
क्षत्रियाच्चेत् ।
(१) चेच्छब्दचशब्दस्यार्थे । क्षत्रियाच्चोत्पन्नयोः पुत्रयोः समवाये वैश्यापुत्रो ज्येष्ठो गुणसंपन्नः क्षत्रियापुत्रेण यवीयसा तुल्यभाक् । एवं वैश्यादुत्पन्नस्य शूद्रा पुत्रस्याप्येके मन्यन्ते द्रष्टव्यमिति । नेत्यन्येऽनुक्तत्वात् । गौ. (२) एवं वैश्याच्छूद्रापुत्रस्य द्रष्टव्यमित्येके, तदयुक्तं मनुनोक्तत्वात् ।
Xमभा.
(३) तथा वैश्यस्याऽपि वैश्याशूद्रापुत्रयोरेवमेव । एवं बौधायनस्यैवंविधे विषये ज्येष्ठांशहारित्वाभिधानं सवर्णपुत्रे निर्गुणे कनीयसि । सगुणे तु कनीयसि तुल्यांशत्वमित्यविरोधः । विर. ५३३
|
बौधायनः
जातिज्येष्ठ गुणवयोज्येष्ठयोः समभागविधिः
संवर्णापुत्रानन्तरापुत्रयोरनन्तरापुत्रश्चेद् गुणवान् स ज्येष्ठांशं हरेत् । गुणवान् हि शेषाणां भर्ता भवति ।
+ वाक्यार्थी गौमिवत् ।
* विर. गौभिगतम् । X वाक्याथ गमिवत् । (१) गौध. २८।३८१ मभा. गोमि. २८।३५६ विर. ५३३ यथा स (यथांश).
(२) गौध. २८/३९; मभा गौमि. २८/३६६ विर. ५३३ च्चे (चे).
(३) बौध. २।२।१२,१३३ दा. १३८ स ज्येष्ठांशं हरेत् (ज्येष्ठभागं गृह्णीयात् ); व्यक. १५१ शंह (शमाह) भवति (भविष्यति); विर. ५३२ हि शे (अशे); व्यप्र. ४६५.
व्य. का. १५६
व्यप्र. ४६५ (३) गुणवत्ता हि श्रुतशीलादिः । गुणवत्पुत्रस्य ज्येष्ठांशहरणे कारणमाह – गुणवानिति । आहारदानादिगुणवत्वे समर्थ एव । अतो ज्यैष्ठयं गुणवयःकृतम् । बौवि. नानावर्णस्त्रीपुत्राणां विभागविधिः नानावर्णपुत्रसमवाये दायं दशांशान् कृत्वा चतुरस्त्रीन् द्वावेकमिति यथाक्रमं विभजेरन् ।
नानावर्णस्त्रियो ब्राह्मणादिस्त्रियः । तत्पुत्रसमवायें सति सर्वे दशधा विभज्य चतुरोंऽशान् ब्राह्मणीं पुत्रो हरेत् । इतरेषु पट्सु त्रीनंशान् क्षत्रियासुतः । तत्परिशिष्टेषु त्रिषु द्वौ वैश्यासुतः । तस्यैतदवशिष्ठांशं शूद्रासुतः । एवं क्षत्रियोऽपि सुतस्य वर्णक्रमात् षोढा कृतानां त्रीन् द्वावेकमिति यथाक्रमं प्रकल्पयेत् । तथा वैश्योऽपि स्वपुत्रयो: द्वावेकमिति विभजेत् । बौवि. औरसे तूत्पन्नेऽसवर्णास्तृतीयांशहराः । अयमौरसविषयविभागः - औरस इति । औरसं सवर्णीपुत्रं वक्ष्यति — ' सवर्णायां संस्कृतायाम्' इति । तस्मिन्नुत्पन्नेऽसवर्णास्तृतीयांशहरा भवेयुः । सर्वे धनजातं त्रेधा विभज्य तेषामेकं प्रोढा संपाद्य त्रीन् द्वावेकमिति कल्पयेत् । बौवि.
वसिष्ठः
ब्राह्मणस्य त्रैवर्णिकपुत्रविभागविधिः यदि ब्राह्मणस्य ब्राह्मणक्षत्रियावैश्यासु पुत्राः त्र्यंशं ब्राह्मण्याः पुत्रो हरेद्व्यंशं राजन्यायाः पुत्रः सममितरे विभजेरन् ।
(१) बौध. २।२।१०. (२) बौध. २।२।११. (३) वस्मृ. १७/४४; व्यक. १५१ स्युः (तदा); मभा २८।३७ (यदि...पुत्राः स्युः ० ) विभजे (भजे ); विर. ५३२ ब्राह्मणी...इयासु (ब्राह्मणक्षत्रियवैश्याः ).