________________
दायभागः-सवर्णसापत्ननाविभागः
१२३७
(१) अर्थवादोऽयं जन्मज्येष्ठतामभ्युपगमयति । सु- । शर्मणः पौत्रो यजति । च पुनः अमुकशर्मणः पुत्रः ब्रह्मण्या नाम मन्त्री ज्योतिष्टोमे छन्दोगैः प्रयुज्यते। यजति । च पुनः अभुकशर्मा यजति । च पुनः एवंविध'इन्द्राह्यनाय सुब्रह्मण्यो इन्द्र आगच्छेत्यादि (ऐब्रा.६।३) | क्रियासु जन्मज्येष्ठेन आह्वानं स्मृतं, यतः सुब्रह्मण्यप्रयोगे बहुत्वाद्बहुवचनं तत्रेदमुच्यते । प्रथमपुत्रेण | वेदाध्यायिनां घोषा एवं भवन्ति । +भाच. पितरं व्यपदिश्य हूयते। देवदत्तस्य पिता यजते । जन्मनो
बृहस्पतिः ज्यैष्ठयं मुख्यम् । अन्यत् तु मातृविवाहसंबन्धाद्गौणम् । सापत्नभ्रातृविभागः समः ज्येष्ठस्योद्धारश्च यमयोर्गर्भ एककालनिषिक्तयोरपि जन्मतो ज्यैष्ठयम् । समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् ।
उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥ (२) जन्मतो ज्येष्ठतेति युक्तिप्राप्तस्यैवानुवादः ।। सोदरासोदरविभागगोचरश्च ज्येष्ठस्य विंश उद्धारः ।
. *मवि. ) यदाह बृहस्पतिः-समवर्णासु इति। सवर्णासु बढीषु (३) गर्भेष्विति बहुवचनं स्त्रीबहुत्वापेक्षया । *ममु. स्त्रीषु जातानां उद्धारपूर्वक विभागश्रुतेर्भागद्वयं सोदर
(४) प्रथमपुत्रेण पितरं व्यपदिश्याहूयते । अमुकस्य मात्रगोचरमेव सिद्धयति । युक्तं चैतत् सोदरतयाधिकपिता अमुकस्य पितामहो यजत इति, तच्च जन्मज्येष्ठ. गौरवात् ।
दा.४२-४३ तया विहितं नाटसूत्रे, यथा ज्येष्ठं स्त्रीपुंसां ये जीवेयुरिति
सापत्नभ्रातृणां मातृतो विभागः वचनात् ।
विर.४७७ । योकजाता बहवः समाना जातिसंख्यया । (५) अत एव यमयोरपि प्रथमसेकजस्यैव ज्येष्ठता- सापत्नास्तैर्विभक्तव्यं मातभागेन धर्मतः। माह-यमयोरिति । गर्भेषु जन्यत इति वचनान्निषेक- सवर्णा भिन्नसंख्या ये पुंभागस्तेषु विद्यते ॥ काले प्रथमनिषिक्तस्यैव ज्येष्ठत्वं योनि निःसरणापेक्षया | (१) पुत्राणां जातिसंख्यासाम्येन विभागे विशेषातु कनिष्ठत्वेऽपि । अन्यथा गर्भेष्विति व्यर्थ बहुवचनं | भावात् मातुरेवायं विभागो न पुत्राणामित्युद्दिश्य स्त्रीषु व्यक्त्यपेक्षया तेन मातृद्वयं गर्भद्वयं यदा धत्ते विभागः कर्तव्यः । तेनेतरमातृधनमिवात्रापि पुत्राणां तत्रापि पूर्वनिषिक्तस्यैव ज्येष्ठता न तु दैवादष्टमासादि- मातरि जीवन्त्यां न परस्परविभागे स्वातन्त्र्यं किन्तु जातस्येति भावः।
*मच. | मातुरनुमत्यैव परं विभागो धर्म्यः। दा.६१ (६) यत्त पिण्ड सिध्यादिवैद्यकग्रन्थेषु अनन्तरप्रसू- | (२) भिन्नमातृकाणां सवर्णानां समसंख्यानां विभागतस्य ज्यैष्ठयमुक्तं तदनेन कार्याशे बाध्यते तस्याश्रुति- प्रकारमाह बृहस्पतिः-योकजाता इति । भिन्नसंख्यामूलत्वात् । मासेन शूद्रो भवतीतिवत् । यत्त 'द्वौ तदा | कानां सवर्णानां विभागप्रकारमाह बृहस्पतिः-सवर्णा भवतो गर्भी सूतिवेशविपर्ययात्' इत्यादिना भागवते | इति ।
रत्न.१४० पश्चाजातस्य ज्यैष्ठयमुक्तं तदप्यनेन बाध्यते । पुराणेषु
___+ इदं व्याख्यानं न युक्तमिति प्रतिभाति । स्मृतिविरुद्धाचाराणां बहुशो दर्शनात् । देशाचारतो
(१) दा.४२; विच.७३ उद्धारं (ज्येष्ठांशं). व्यवस्था ज्ञेयेति केचित् । युक्तं तु पर्वोक्तमेव ।
(२) दा.६० प्रथमार्धद्वयम् ; ब्यक.१४२; विर.४७५
व्यम.४३ स्ना (न्या); पमा.५०३ सापत्ना (स्वधन) तृतीयाधं (सवर्ण - (७) सुब्रह्मण्यां सुब्रह्मण्याहाने। *नन्द. लिङ्गसंख्या ये विभागस्तेषु शस्यते); रत्न.१४० विद्यते (शस्यते); (८) सुब्रह्मण्यासु क्रियासु सोमयागादौ को यजति | नृप्र.३६ यद्ये (यथै) सापत्ना (सधन) विद्यते (शस्यते);व्यप्र. अमुकशर्मणः प्रपौत्रो यजति । च पुनः कः अमुक
| ४५१ प्रथमार्धद्वयम् ; ब्यम.४५ त्नास्तै (ल्यात्तै) विधत्ते
(शस्यते); विता.३१० रत्नवत् ; बाल.२०११७ पुंभागस्तेषु * शेषं मेधागतम् ।
विद्यते (स्वभागस्तेषु शस्यते); विभ.३९ प्रथमार्धद्वयम् , ९४; : अत्र मेधावद्भावः । शेषं मेधागतम् ।
समु.१३४ रत्नवत्.