________________
१२३६
व्यवहारकाण्डम्
वृषस्य बहुवचनात्त्र्यवरास्तदूनानां ज्येष्ठात् मातृभ्यो | (१) सिद्धान्तस्त्वयमुच्यते---सदृशेति । सदृशाः न्यूनानां स्वमातृतोऽशंकल्पना न्यूनान्यूनतरा चेत्यर्थः। समानजातीयाः।
मेधा. नन्द. (२) अभिवादनादिक्रियां प्रति विशेषमाह-सदशेति । (७) सपूर्वजः पूर्वस्यां जातः कनिष्ठापुत्रो वा । भाच. वयोज्येष्ठ एवाभिवादनादिविषय इत्यर्थः । मवि. ज्येष्ठस्तु जातोऽज्येष्ठायां हरेदवृषभषोडशाः । (३) समानजातीयस्त्रीषु जातानां पुत्राणां जातिगतततः स्वमातृतः शेषा भजेरनिति धारणा ॥ विशेषाभावे सति न मातृक्रमेण ज्यैष्ठयमृषिभिरुच्यते।
(१) उद्धारान्तरं वैकल्पिकमेषामुच्यते । अज्येष्ठायां जन्मज्येष्ठानां तु पूर्वोक्त एव विंशतिभागादिरुद्धारो ज्येष्ठो जातः पञ्चदश गा हरेत् । षोडशो वृषभो वृषभ- बोद्धव्यः । एवं च मातृज्यैष्ठयस्य विहितप्रतिषिद्धत्वात् संबन्धाद्गावो लभ्यन्ते । यथास्य गोर्द्वितीये नार्थ इति षोडशीग्रहणाग्रहणवद्विकल्पः। स च गुणवन्निगुणतया अन्ये शेषा गा हरेरन् स्वमातृतः यथैवैषां माता गरीयसी स भ्रातणां गुरुलधुत्वावगमाद् व्यवस्थितः । अत एव गरीयसीं यस्य कनीयसी स कनीयसीमाहरेत् । अथवा 'जन्मविद्यागुणज्येष्ठो त्र्यंशं दायादवाप्नुयादिति बृहस्पज्यैष्ठिनेयस्यायमुद्धारोऽधिक उच्यते । पूर्वस्तु स्थित । त्यादि मिर्जन्मज्येष्ठस्य विद्याद्यत्कर्षणोद्धारोत्कर्ष उक्तः । एव । नात्राकारप्रश्लेषः । शेषाः कनीयांसः स्वमातृतो निर्गुणस्यैकवृषभमिति, मन्दगुणस्य वृषभषोडशा इति हरेरन् । स्वमातृत इति विविच्यते। श्लोकद्वयस्यार्थ- मातृज्यैष्ठयाश्रयणेनोद्धारो बोद्धव्यः। मातृज्यैष्ठ्यविधि वादत्वान्न विवेके यत्नः । उपक्रममात्रमेतत् । मेधा. त्वनुवादं मेधातिथिरवदत् । गोविन्दराजस्त्वन्यमतं जगौ।
(२) ज्येष्ठायां प्रथमोढायाम् । षोडशो वृषभो यासां न केवलं विभागे जन्मज्यैष्ठयं किन्तु-जन्मेति । ममु. पञ्चदशानां गवां तासां संघ वृषभषोडशम् । तत इति । (४) एतच्च परमतमुक्तं मनुना। स्वमतं तु 'सदृशततोऽन्ये स्वमातृज्यैष्ठयक्रमेणैकैकं वृषभमुत्तममहीन- स्त्रीषु' इत्यादिना जन्मतो ज्यैष्ठयमस्तीति दर्शितमिति क्रमेण गृहीयुः । मवि. प्रकाशकारः।
*विर.४७४ (३) प्रथमोढायां पुनयों जातो जन्मना च भ्रातृभ्यो । (५) तेन नानावर्णासु भार्यासु पतिसवर्णायां पश्चाजा. ज्येष्ठः स वृषभः षोडशो यासां गवां ता गृह्णीयात् । तोऽपि ज्येष्ठ इत्यर्थः ।
विचि.२०० पञ्चदश गा एकं वृषभमित्यर्थः । ततोऽनन्तरं येऽन्ये इटं मानतो ज्यैप्रय विभागविधावेव नान्य बह्वीभ्यो जातास्ते स्वमातृभागत ऊढज्येष्ठापेक्षया शेषा श्लोकाभ्यामाह-सदशस्त्रीविति। नन्द. भागादि विभजेरन्निति निश्चयः।
xममु. जन्मज्येष्ठेन चाहानं सुब्रह्मण्यास्वपि स्मृतम् । (४) यदा तु ज्येष्ठायामेव ज्येष्ठो भवति तदा विशेष- । यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ।। माह-ज्येष्ठस्त्वित्यादिना । वृषभः षोडशो यासां गवां तास्तथा । अन्ये पुनः स्वमातृक्रमेण पूर्वोक्तमेकैकं
* मच. विवादरत्नाकरोद्धृतप्रकाशकारमतवत् । वृषभमुद्धारं गृह्णीयुः ।
विर.४७४।
१९९-२००० व्यम.४३ स्त्रीषु (स्त्री प्र); बाल.२।११७ जन्मत एव ज्येष्ठयमिति सिद्धान्त:
विभ.३६, समु.१२८ विच.७२ न मातृतो ज्येष्ठवमस्ति संदृशस्त्रीषु जातानां पुत्राणामविशेषतः।
(न तेषां मातृतो ज्यैष्ठ्यं). न मातृतो ज्यैष्ठयमस्ति जन्मतो ज्यैष्ठयमुच्यते ॥
(१) मस्मृ.९।१२६; ब्यक.१४२; विर.४७७ ज्येष्ठेन
(ज्यैष्ठयस्य) सुब्र (स्वबा) स्मृता (मता); व्यम.४३ गर्भेषु x मच. ममुगतम् ।
(संज्ञासु) स्मृता (मता); बाल.२।११७,२।१३५ (पृ.२४२); (१) मस्मृ.९।१२४; व्यक.१४२; विर.४७३, बाल. विभ.४० ज्येष्ठेन (ज्येष्ठस्य) मुब (सुब्रा) स्मृता (मता); समु. २।११७ समु.१२८.
१२८ ज्येष्ठे (ज्येष्ठये) षु (ऽपि) स्मृता (मता); नन्द.स्वपि (मपि) (२) मस्मृ.९।१२५, व्यक.१४२, विर.४७४, विचि. श्चैव गर्भेषु (श्चैकगर्भेऽपि). १ नात्रानइत्प्र.
१ शः. २ यः.