________________
मनुः
दायभागः-सवर्णसापत्नभातृविभागः
१२३५ तेष्वेक एव चेदैश्वर्यवान् स एव कृत्स्नं पितृधनं हरेत् ।। (१) पूर्वस्यां जातः पूर्वजः कनीयान् वृषभस्योक्तो शेषाः पुत्राः, तं ईश्वरं उपजीवेयुः । अनीश्वराः सम- भागवान् । ततो वृषादन्ये ये वृषभा अज्येष्ठास्ते बहूनाविभागाः तेष्वेकश्चेदीश्वरो न भवेत् सर्वे समं विभजे- | मेकशः कृत्वा देयाः। अतश्च ज्यैष्ठिनेयस्यैतावदुक्तमरन् । इतिशब्दः प्रकारार्थः । अनेन प्रकारेण संकर- धिकं यच्छेष्ठो वृषो गुणमात्रेणाधिक्यं, न संख्यया । जातीयस्यान्यस्यापि नानास्त्रीपुत्राणां यथोचितं विभाग | तदूनानां तस्मात्पूर्वजादूनानाम् । कियतामित्याहउन्नेय इत्यर्थः।
श्रीमू. स्वमातृतः, पुनर्मुख्यत्वोढत्वात्तेनात्र मातृज्यैष्ठयमाश्रितं भवति न जन्मतः ।
मेधा. मातृज्येष्ठजन्मज्येष्ठादीनां विभागव्यवस्था
(२) एकं श्रेष्ठं उद्धारमधिकं स पूर्वजः कनिष्ठः पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः। | पुत्रः । ततोऽन्ये ये ज्येष्ठवृषा ज्येष्ठग्राह्यवृषास्ते तदूनानां कथं तत्र विभागः स्यादिति चेत्संशयो भवेत ॥ कानिष्ठिनेयाद्धीनवयसाम् । स्वमातृतः स्वमातृज्येष्ठत्वा
(१) ज्येष्ठा प्रथमोढा । पश्चादढा कनिष्ठा । तयो- नुरूपेण । यस्य माता ज्येष्ठा तस्याप्येको वृष उद्धारः किं र्जातानां किं मातुरुद्वाहक्रमेण ज्यैष्ठयं स्यात्स्वजन्मक्रमेणेति तु पूर्ववृषाधीनः । एवं तद्धीनोऽन्येषां तन्मातृकनिष्ठासंशयमुपन्यस्योत्तरत्र निर्णेष्यते संप्रतिपत्तम् । मेधा. सुतानामिति क्रमेणोद्धत्य शेष समांशं विभाज्यमित्यर्थः । (२) कनिष्ठोऽल्पवयाः। मवि.
मवि. (३) यदि प्रथमोढायां कनीयान्पुत्रो जातः पश्चाद
(३) पूर्वस्यां जातः पूर्वजः 'ङथापो: संज्ञाछन्दसोर्बहुढायां च ज्येष्ठस्तदा तत्र कथं विभागो भवेदिति, संशयो
लमि'ति ह्रस्वत्वम् । स कनिष्ठोऽप्येकं वृषभमुद्धारं गृह्णीयदि स्यात्किं मातुरुद्वाहक्रमेण पुत्रस्य ज्येष्ठत्वमत यात् , ततः श्रेष्ठवृषभादन्ये ये सन्त्यग्यः श्रेष्ठवृषभास्ते खजन्मक्रमेणेति तदाह-पुत्र इति । +ममु.
तस्माज्ज्यैष्ठिनेयान्मातृत ऊनानां कनिष्ठेयानां प्रत्येक(४) पूर्वजसजातीयमातृप्रभवनानापुत्रविषय एवायं
मेकैकशो भवन्तीति मात्रुवाहक्रमेण ज्यैष्ठयम्। ममु. संशयः। नानावर्णानां दायविभागस्याग्रे वक्ष्यमाणत्वात् ,
(४) ततो ज्येष्ठवृषादपरे अज्येष्ठवृषाः अश्रेष्ठवृषापूर्वजशब्देन पूर्वोढायां जातः कनीयानेवोच्यते. स्तदूनानां ज्येष्ठपुत्रात्कनीयसः ऊनानां तन्मातृक निष्ठ'ततोऽपरेऽज्येष्ठवृषास्तद्नानां स्वमातृत' इत्यग्रिम- मातृकाणामित्य ।
विर.४७३ खण्डात् ।
विर.४७३ हलायुधस्तु अस्यार्थः, यदा ज्येष्ठायां कनिष्ठः, (५) ज्येष्ठाया स्त्रियां कनिष्ठः पुत्रः च पुनः कनि- कनिष्ठायां च ज्येष्ठो भवति, तदा योऽसौ कनिष्ठायां ठायां स्त्रियां पूर्वजः ज्येष्ठः पुत्रो भवेत् । यद्वा ब्राह्मणस्य
पूर्वजातः, स एकं श्रेष्ठवृषमुद्धारं गृह्णीयात् । तस्माद्वे भायें ब्राह्मणी क्षत्रिया चेति । ज्येष्ठायां ब्राह्मण्यां पाय
द्वषाद्येऽन्येऽश्रेष्ठवृषाः, ते तदनानां पूर्वजातकनिष्ठानां कनिष्ठः पुत्रः कनिष्ठायां क्षत्रियायां च पूर्वजः ज्येष्ठो ख
स्वमातृतः स्वमातृक्रमेण यथापकर्ष प्रत्येकमेकैकशो भवेत् । ततो वैश्यायां क्षत्रियादिपुत्राणां स्वजातितः
दातव्याः, परिशिष्टं समं विभजनीयम् । विर.४७४ त्रिोकभागाः स्युः इति योगीश्वरः ।
(५) अपरे ये पुत्रास्ते ज्येष्ठवृषान्न्यूना ये वृषास्ते भाच.
भागत्वेन येषां सन्ति तेऽज्येष्ठवृषाः एकैकशः। तत्र हेतु: ऐकं वृषभमुद्धारं संहरेत स पूर्वजः । ततोऽपरेऽज्येष्ठवृषास्तदूनानां स्वमातृतः ॥
तदुत्पन्नानां स्वस्वमातुरुत्तरकालोद्वाहेन तेषां न्यूनत्वाकनिष्ठत्वमिति ।
मच. ... + मेधागतम् ।
(६) पूर्वजः कनिष्ठायां प्रथमं जातः, स हरेल्लमेत न (१) मस्मृ.९।१२२; व्यक.१४२; विर.४७३; ब्यम. परे तस्माद्वृषभादन्ये ये ज्येष्ठवृषास्ते ज्येष्ठस्य ज्यैष्ठिनेयस्य ४३; बाल.२।११७, समु.१२८.
(रेत् स तु); मवि.ऽपरेऽज्ये (ऽन्ये ये ज्ये); बाल.२।११७; (२) मस्मृ.९।१२३, व्यक.१४२, विर.४७३ रेत स | समु.१२८, नन्द.ऽपरेइज्ये (परे ज्ये).