________________
१२३४
व्यवहारकाण्डम्
सामानाधिकरण्यात्ततीयान्तं संपद्यते । अज्यैष्ठिनेयेन
महाभारतम् कनिष्ठायां जातेन ज्येष्ठेन सह यवीयसां ज्यैष्ठिनेयानां मातृतो ज्येष्ठत्वादितारतम्येन विभागः समो वा विभागः । एकस्य जन्मतो ज्यैष्ठयमन्येषां मातृत
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप । इति ।
गौमि. विवाहवैशिष्टयकृतः पूर्वपूर्वो विशिष्यते ।। (२) अयमपि गुणवद्विषयो द्रष्टव्यः। +मभा. हरेज्ज्येप्रः प्रधानांडामेकभार्यामतेष्वपि । (३) सर्वेषां तुल्यरूपत्वे द्रष्टव्यम् । विर.४७५ मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ।। पुत्राणां दौहित्रीणां वा मातृतो भागकल्पना .
कौटिलीयमर्थशास्त्रम् प्रेतिमातृ वा स्ववर्गे भागविशेषः ।
नानास्त्रीपुत्राणां ज्येष्ठत्वनिमित्तानि, ज्येष्ठत्वाधीनो विभागः । । (१) तासां (दौहित्रीणां) मिन्नमातृकाणां विषमाणां
सूतमागधादीनां विशेषः। समवाये मातृद्वारेण भागकल्पना ।
नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयोः कन्या
xमिता.२।१४५ / कृतक्रिययोरभावे च, एकस्याः पुत्रयोर्यमयोर्वा (२) विंशतिभागो ज्येष्ठस्येत्या दिर्य उक्तो भागविशेषः पूर्वजन्मना ज्येष्ठभावः । स प्रतिमातृ वा स्वे स्वे वर्गे विशेषः कर्तव्यः । एतदुक्तं । सूतमागधनात्यरथकाराणामैश्वर्यतो विभागः भवति-यावत्यो मातरः पुत्रवत्यस्तावता विभक्ते धने | शेषास्तमुपजीवेयुः । अनीश्वराः समविभागा एकस्या यावन्तः पुत्रास्तेषां भागानेकीकृत्य तत्र तत्र इति। वर्गे यो यो ज्येष्ठस्तस्य विशतिभागो ज्येष्ठस्येत्यादिर्भाग- नानास्त्रीपुत्राणामिति । एकस्य पुरुषस्य बह्वयो याः विशेष इति । एवं पुत्रवतो विभाग उक्तः ।
स्त्रियः तासां पुत्राणां, पूर्वजन्मना ज्येष्ठभावः, व्यव.
स्थाप्य इति शेषः, कदा, संस्कृतासंस्कृतयोरभावे (३) यदा तु बह्वयः समानजातीयाः असमाना- संस्कृता ब्राह्मादिविधिपरिगृहीता असंस्कृता गान्धर्वादि. पत्याश्च जाया भवन्ति, तदा पुत्राश्रयस्य विभागस्य विवाहपरिगृहीता. तयोरभावे तथाभूतमातृभेदाभावे, दुष्करत्वान्मातृत एव विभज्यते । स्वे स्वे वर्गे भाग- कन्याकृतक्रिययोरभावे च कन्या विवाहात् पूर्व अक्षतविशेषोऽपि द्रष्टव्यः। स उक्तो 'विंशतिभागो ज्येष्ठस्य' योनिः कृतक्रिया विवाहात् पूर्व क्षतयोनिः तयोरभावे च इत्यादिना।
*मभा. तथाभूतमातृभेदाभावे च । उक्तविधयोर्मातृभेदयोः (४) भिन्नमातृकाणां दौहित्राणां विषमसंख्यानां ।
सत्वे पूर्वजन्मना न ज्येष्ठभावः किन्तु मातृवशादेव मातृद्वारेण भागकल्पना।
स्मृच.२८६
व्यवस्थाप्यः। तद्यथा--संस्कृतापुत्र उत्तरकालजातो.
ऽप्यसंस्कृतपुत्रापेक्षया ज्येष्ठः, कन्यापुत्रश्च तथाविधः ) स्वभावः स्वत्वम् । प्रतिमातृ मातरं मातरं
क्षतयोनिपुत्रापेक्षया ज्येष्ठ इति । एकस्याः पुत्रयोर्यममातृवत्वानुसारि तासां स्वत्वमित्यर्थः। सवि.३८३
योर्वा युग्मजातयोर्वा पूर्वजन्मना ज्येष्ठभावः।
सूतमागधव्रात्यरथकाराणामिति । सूतो ब्राह्मण्यां + शेषं गौमिगतम् । ४ व्यप्र., विता. मितागतम् ।
क्षत्रियादुत्पन्नः, मागधः क्षत्रियायां वैश्यादुत्पन्नः, व्रात्यो* विर. मभागतम् ।
ऽनुपनीतविवाहिताद् ब्राह्मणात् सवर्णायां जातः, रथकारो 2. (१) गौध.२८।१७; मिता.२।१४५ तृ+(तो) गें+(ण);
वास्तुवृत्तिरिज्याधानोपनीतिमान् वैण्यभेदः एतेषां, म्यक.१४२ वा स्व (बान्धव); गौमि.२८।१५ वा+(प्र); स्मृच.२८६ स्व (स्वे); विर.४७५ व्यकवत् ; पमा.५५०
नानास्त्रीपुत्राणामिति वर्तते, नानास्त्रीषु जातानां (पितृमातृष्वसवर्गे भागविशेष:); मपा.६६६ पमावत् ; सवि.
पुत्राणां, ऐश्वर्यतो विभागः प्रभविष्णुत्वानुसारेण विभाग: ३.८३ (प्रतिमातृ स्वभावः); ब्यप्र.५५२ गविशेषः (गः); (१) भा. १३१४७५९,६०. विता.४५३ विभ.३७,९४ न्यकवत् ; समु.१३६. (२) कौ.३।६,
गौमि.