________________
दायभाग:--संवर्णसापलभ्रातृविभागः
१२३३ नं वास्तुनि विभागो विद्यते।
(३) तदयमर्थः-योगशब्देन अलब्धलाभकारणं लौगाक्षिः
श्रौतस्मार्ताग्न्यादिसाध्यमिष्टं कर्म लक्ष्यते । क्षेमशब्देन योगक्षेमावविभाज्यौ
लब्धपरिपालनहेतुभूतं तटाकारामनिर्माणादि पूर्त कर्म 'क्षेमं पूर्त योगमिष्टमित्याहुस्तत्वदर्शिनः । लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्यविरोधार्जितमप्यअविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥ । विभाज्यमिति ।
सवि.३७० (१) योगक्षेमशब्देन योगक्षेमकारिणो राजमन्त्रि- (४) तत्र पूर्त तडागारामादि, इष्टं यागविप्रभोज. पुरोहितादय उच्यन्ते इति केचित् । छत्रचामरशस्त्रोपा- नादि, तदर्थमविभागदशायां सर्वानुमत्या यद्रव्यं नत्प्रभृतय इत्यन्ये।
येनोत्सृज्य पृथक् स्थापितं तेन द्रव्येण स धर्मस्तेनैव (२) अथवा योगक्षेमार्थमुपासितेश्वरसकाशात् यो कार्यों नान्येन न वा संभूय सर्वैरित्यर्थः। व्यम.५७ रिक्थानां लाभः स एकात्र योगक्षेमशब्देनोच्यते ।
वृद्धयाज्ञवल्क्यः स्मृच.२७७
स्थावरातिरिक्तं पितृप्रसादलब्धमविभाज्यम् * पमा., मपा., व्यप्र. मितावत् ।
'पितृप्रसादासिध्यन्ति वस्त्राण्याभरणानि च । (१) मेधा.९।२१९ न वास्तुनि विभागो (वास्तुनि विभागो न) स्मृत्यन्तरम् ; बाल.२.११९ (पृ.१४९).
स्थावराणि न सिध्यन्ति प्रसादे पैतृके सति ॥ (२) मिता.२।११९; मभा.२८।४७. च ते (तु ते)
स्मृत्यन्तरम् नासन (नं त्वन्न); गौमि.२८१४४ क्षेमं (योगः) योगमिष्टमि
गृहविभागः (क्षेम इष्टा इ) च ते (तु ते) नासन (नं चान्न); स्मृच.२७७ गृहविभागे दक्षिणतो ज्येष्ठस्य । तदनन्तरचतुर्थपादं विना; पमा.५६३ योग (याग); मपा.६८७; रत्न. | मनन्तरजस्य । तथेतरेषाम् । १४८ च ते (तु ते); स्मृचि.३०(= ) रत्नवत् ; सवि.३७०; दानि.४ क्षेमं पूर्त (क्षेमपूर्त) शेष रत्नवत् ; व्यप्र.५५७; व्यम. (१) स्मृच.२७८, समु.१५४, ५७ रत्नवत् ; विता.३५२, राकौ.४४९; समु.१३३. । (२) व्यनि.
सवर्णसापत्नभातृविभागः गौतमः | जातोऽपेक्षितः।
विर.४७५ ज्येष्ठस्योद्धारः ज्येष्ठिने यस्य च
ऋषभषोडशा ज्यैष्ठिनेयस्य । ऋषभोऽधिको ज्येष्ठस्य ।
ज्येष्ठस्येति वर्तते ज्येष्ठायाः पुत्रश्च भवति यो . (१) अथानेकमातृकाणामाह- ऋषभ इति । ज्येष्ठश्च भवति तस्य पञ्चदश गाव ऋषभश्चैक उद्धारः। उत्तरसूत्रे ज्यैष्ठिनेयस्येति वचनादयं ज्येष्ठः कानिष्ठिनेयः। सममन्यत् ।
+गौमि. यदि कनीयस्याः पुत्रो भवति तदा तस्य ऋषभ उद्धारः ।
___ जन्मज्येष्ठमातृज्येष्ठानां समो विभागः सममन्यत् ।
गौमि. समधा वाऽज्यैष्ठिनेयेन यवीयसः । (२) अधुना समानजातीयत्वेऽप्यनेकमातृकाणां
(१) अथ ऋषभोऽधिको ज्येष्ठस्येत्यस्यापवाद:
समधा वेति । ज्येष्ठस्येति वर्तते । तच्चाज्यैष्ठिनेयेनेत्यनेन वक्तुमाह - ऋषभ इति ।
+मभा. (३) ज्येष्ठः मन्वनुसारात्कनीयकसीपुत्रः प्रथम
+ मभा. गौमिगतम् ।
(१) गौध.२८।१५, मभा.; गौमि.२८।१३; विर. + शेषं गौमिगतम् ।
४७४ ऋषभ (वृष). (१) गौध.२८।१४; मभा.; गौमि.२८।१२; ब्यक. | (२) गौध.२८।१६मभा. गोमि.२८।१४ सः (साम् ); १४२; विर.४७४ ऋ (वृ).
ग्यक,१४२; विर.४७४ सः (सा).