________________
१२३२
व्यवहारकाण्डम्
यानि
.
(१) इत्यनेनोपघात एव भागद्वयस्य विधानात् , ' याजनकर्मलब्धम् ।
*मिता.२।११९ असाधारणधनशरीरव्यापारार्जिते तु न भागद्वयं न्याय्यं, (२) एतदप्यनादृत्य युक्त्या याज्यं क्षेत्रं च विभजनीकिन्त्वधिकं, सर्वमेव वा किञ्चिदूनं वा, तत्र किंचिदूनस्य यम्। तथा हि याज्यसकाशादुत्पन्नलाभो विभजनीयः । मुनिभिर्निबन्धुभिश्चानुक्तत्वात् । साधारणधनव्यापारेण क्षेत्र चाखिलदायादानुमत्या विभजनीयम् । 'दायादै. भ्रात्रन्तरस्य भागदर्शनात् तदभावे भागाभाव एव नाभ्यनुज्ञातं यत्किञ्चित्स्थावरे कृतम् । तत्सर्वमकृतं ज्ञेयं युक्तः ।
xदा.१११ यद्येकोऽपि न मन्यते ॥ इति प्रजापतिस्मरणात् । । (२) साधारणमविभक्तानां धनम् । भ्रातृग्रहणम
+स्मृच.२७७ विभक्तोपलक्षणार्थम् । तस्य साधारणधनाश्रयणादर्जक
प्रजापतिः स्येत्यर्थः। शौर्यादिनेति वदन्नन्यत्रापि धने कन्यागत.
विद्याशौर्यादिधनान्यविभाज्यानि वैवाहिकादौ साधारणं समाश्रित्य विवाहेन प्राप्ते 'विद्याशौर्यश्रमैलब्धं स्त्रीधनं माधपर्किकम । विभाज्यत्वं दर्शयति ।
स्मृच.२७५ मैत्रमौद्वाहिक भ्रातुर्धातृभिन विभाज्यते ।। (३) एतत् परिभाषितविद्याशौर्यादिधनव्यतिरिक्त- (१) श्रमः कृष्यादिः।
स्मृच.२७६ विद्याशौर्यादिधनाभिप्रायेण द्रष्टव्यमिति ।
(२) विद्यया वेदाध्ययनेन अध्यापनेन वा वेदार्थ
विर.५०८ व्याख्यानेन वा यल्लब्धं तदपि दायादेभ्यो न दद्यात् । (४) शौर्य विद्याधनयोरेवार्जकस्य भ्रातुवंशौ न आर्जक एव गृह्णीयात् । . सवि.३६८ मैश्यादौ विशेषवचनात् ।
विता.३४३ गृहक्षेत्राणि याज्याश्च प्रसादो यश्च पैतृकः। उशना
मातृकश्च प्रसादो यस्तद्विभागो न विद्यते ।। अविभाज्यद्रव्यविशेषाः ।।
तत्र तद्विभागनिषेधमनादृत्यैव युक्त्या पूर्वोक्तप्रकारेण अविभाज्यं सगोत्राणामासहस्रकुलादपि । गृहादिकं विभजनीयम् । तथा च कात्यायन:- . याज्यं क्षेत्रं च पत्रं च कृतान्नमुदकं स्त्रियः ॥ 'दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम्' इति गृहादे. ..(१) यत्तशनसा क्षेत्रस्याविभाज्यत्वमुक्तम्-अवि. रपि विभागमाह ।
स्मृच.२७७ भाज्यमिति । तद्ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम् । 'न :
__स्थावरविभागविचारः प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दायादैनोभ्यनुज्ञातं यत्किश्चित्स्थावरे कृतम् । दद्यान्मृते विप्रासुतो हरेत् ॥ इति स्मरणात् । याज्यं ।
तत्सर्वमकृतं ज्ञेयं यद्येकोऽपि न मन्यते ।।
क्षेत्रं चाखिलं दायादानुमत्या विभजनीयम् । x अप. दावद्भावः ।
स्मृच.२७७ * पमा., मपा. स्मृचवद्भावः रत्न.१४७ युधम् (दिकम् ); विचि.२०१ युधम् (दिकम् ) *पमा., मपा., व्यप्र. मितागतम् । सरस्वतीविलासे शौयों...धनं (धनं शौर्यादिनाऽवाप्त) देयं (कार्य):२१४ तु "विज्ञानेश्वरासहायमेधातिथीनामियं ब्याख्या' इत्युक्तम् विरवत् ; नृप्र.३८; दात.१७६; चन्द्र.७४ युधम् (दिकम्) (पृ. ३७१)। देयं (दत्वा); दानि.२(1) मपावत् , प्रथमार्धद्वयम् ; व्यन.५६ + सरस्वतीविलासे तु 'भारुच्यपराकचन्द्रिकाकारादीनां मपावत् ; विता.३४२; सेतु.६५ देयं (प्रोक्तं); विभ.७० मतम्' इत्युक्तम् (पृ.३७१)। विता.व्याख्यानं 'न वास्तु७६,९३ प्रथमार्धद्वयम् ; समु.१३३; विच.८२. ' विभागो' इति शंखवचनोद्धृत-रत्नगतम् (पृ.१२०७)।
(१) मिता.२।११९; स्मृच.२७७; पमा.५६४; मपा. (१) स्मृच.२७६; सवि.३६८ भ्रातुः (चैव) विभा ६८७(D); रश्न.१४८ व्यासोशनसौ; नृप्र.३८, सवि. (विभ); समु.१३३ विभा (विभ). ३००विता.३५२ कुला (कृता) व्यासोशनसौराको.४५० (२) स्मृच.२७७; समु.१३३.
(३) स्मृच.२७७; सवि.३७१, समु.९४. .