________________
१२३०
व्यवहारकाण्टम्
साधारणधनं धर्मार्थ दत्तं प्रीत्या च यद्दत्तमृणं च गृहोपस्करवाद्याश्च दोह्याभरणकर्मिणः । यत्स्वयमुत्तमर्णत्वेनान्यस्मै दत्तं तज्ज्ञायमानं विभक्तव्यं दृश्यमाना विभज्यन्ते कोशं गूढेऽब्रवीद्भगुः ।। यतः पैतृकाद्धनादसाधारण्येन दानं नोचितमिति कल्प- (१) प्रत्ययो दिव्यम् । कोशग्रहणं दिव्यमात्रोपलक्षतरुः । प्रकाशपारिजातौ तु यहणमेकेन साधारणमसा- णार्थम् ।
अप.२।११७ धारणधर्मार्थ कृतं यहणं कृत्वाऽन्यस्मै प्रीत्या दत्तं यच्च (२) अवञ्चनार्थ ऋक्थमपि विशोध्यमित्याह स स्वनियोजितं स्वभोगार्थ कृतं तत्त्रयमपि तथा निश्चीय- एव-दृश्यमानमिति । कर्मिणः कर्मकरा दासादयः। गूढमानमपि विभजेत्पृथक्कुर्याद्येन कृतं तेनैव तद्देयं न द्रव्यवञ्चनाशङ्कायां कोशाख्यं दिव्यं भृगुरब्रवीदित्यर्थः। पैतृकाद्धनात् सर्वैयमित्यर्थ इत्याहतुः । वस्तुतस्तु तथा च स एव 'गूढद्रव्येति । प्रत्ययो दिव्यम् । तदपि सर्वमेतद्विवक्षितमिति सर्वार्थपरतयैव वाक्यमिदं कोशाख्यमेवेत्युक्तं प्राक् ।
+स्मृच.२७३ ब्याख्यातुमुचितमिति । विर.४९७-४९८ (३) गृहोपस्करः उलूखलादिः। विर.४९८ (४) पित्र्यसंबद्ध पित्र्यपाकरणाथै कृतम् ।
व्यासः आत्मीयं स्वकुटुम्बपोषणाद्यावश्यककार्यार्थ परेण कृतम्। स्वाजितविद्याशौर्यसमुदायपितृप्रसादलब्धवैवाहिकादिधनमआत्मना कृतं स्वकुटुम्बपोषणाद्यर्थमेवेति शेषः ।
विभाज्यम् अविभक्तेऽपि केनचित्सर्वानुमतिन्तरेण साधारणात्पैतृका- अनाश्रित्य पितद्रव्यं स्वशक्त्याप्नोति यद्धनम् । दनाद्धर्मार्थ प्रीत्या वा ऋणत्वेन वा दत्तं तत्सर्वैतिं दायोदेभ्यो न तहद्याद्विद्यालब्धं च यद्भवेत् ।। दातुः सकाशाद्विभज्य ग्राह्यम् । न हि तस्य साधारणे (१) स्वशक्तिमात्रेण यत् प्राप्तमिति सामान्येनामिधापित्र्यधने असाधारण्येन दानं युक्तमित्याह-धर्मार्थमिति। नात् सर्वमेवंविधं स्वीयमसाधारणं द्रव्यम् । स्वीयं
रत्न.१४५ स्वधनश्रममात्रार्जितं असाधारणं भ्रात्रन्तरैरविभाज्यम् । (५) धर्मार्थ प्रीत्या च यद्दत्तं दातुं प्रतिश्रुतं पित्रा स्वशक्तिप्राप्तस्यापि विद्याधनस्य समाधिकविद्यैः स्वेन योजितं स्वयंकृतम् । तहणं दृश्यमान च द्रव्य + पमा., व्यम, दिव्यविषये स्मृचवत् । विभजेत् । एतहणातिरिक्तस्य पैतृकाद्धनादान नास्ती- विर.४९८, रत्न.१४६; व्यनि.प्रचेताः दात.१७१ गृह त्यर्थः।
व्यम.५४ क्षेत्र (गृहक्षेत्र) व्यामि (ब्यादि); ब्यम.५५ गृहं (गृह); बाल. विभाज्यो दायः
२२११९ पू. सेतु.८५, विभ.८५; समु.१३१ व्यमवत् ; 'पैतामहं च पित्र्यं च यच्चान्यत्स्वयमर्जितम् ।।
विच.७६ व्यमवत्.
(१) अप.२।११७ कर्मि (कर्म) दृश्य...न्ते (दृश्यमानं दायादानां विभागे तु सर्वमेतद्विभज्यते ।।
विभाज्यं तु); व्यक.१४५, स्मृच.२७३, विर.४९८ श्च (स्तु); दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
पमा.५५७ गूढेऽ (गूढम); रत्न.१४६; व्यनि.याश्च (यादि) गूढद्रव्याभिशक्वायां प्रत्ययस्तत्र कीर्तितः ।।
कर्मि (कर्म) कोशं गूढे (गूढं कोशो) बृहस्पतिः; दात.१७१
विरवत् ; ब्यम.५५ भृगुः (न्मनुः); सेतु.८५ ह्याश्च (थानां) x स्मृसा. विवादरत्नाकरोद्धतप्रकाशपारिजातमतवत् ।
मिणः (र्मिणाम् ) ना विभज्यन्ते (नं विभज्येत) शेषं ब्यमवत् ; (१) दा.१०५, व्यक.१४५, स्मृच.२७३ चान्य विभ.८५ बृहस्पतिः; समु.१३२; विच.७६ व्यमवत. (त्किन्चि); विर.४९६ स्मृचवत् ; पमा.५५६ मेतद्वि (मेव वि); (२) दा.१०६ च (तु):११३ ब्यक.१४६, स्मृच. रत्न.१४५; विचि.२१० स्मृचवत् ; व्यनि.मर्जि (मार्जि); २७६ चतुर्थपादं विना; विर.५०२, स्मृसा.६१ तद्र सवि.३६७ तु (ऽपि) शेषं व्यनिवत् ; विता.३३८ तु (पु); (तुर्द्र); रस्न.१४६ भवेत् (द्धनम् ); विचि.२११ द्विथा सेतु.६५ स्मृचवत् ; समु.१३१ न्यनिवत् ; विच.८१. ...... (द्विद्यया लब्धमेव च); दात.१७३, सवि.३६८
(२) अप.२१११७ विभज्येत गृहं (विभाज्यं तु गृह); स्मृचवत् म्यम.५५ रत्नवत; विता.३४२; समु.१३॥ व्यक१४५: स्मृच.२७३ व्यामि (न्यवि) उत्त.:२७७ पू. रत्नवत् ; विच.८८ मनुः