________________
दायभागः-विभाज्याविमाज्यविवेकः
१२२९
पुस्तकादि तत् मूर्खन विभजनीयं, शिल्पोपयुक्तं च तहणं धनिने देयं नान्यथैव प्रदापयेत् । शिल्पिनामेव नातद्विदाम् ।
दा.१२७ । भावितं चेत्प्रमाणेन विरोधात्परतो यदा ।। (२) नानुरूपं विभागाननुरूपं विभक्तभिः सह (१) विरोधात् विवादात् परत ऊर्ध्वम् । विषमसंख्याकं तद्यथाकालं विभक्तृसंख्यानुरूपेण कालोप
अप.२।११७ युक्तं कार्यम् ।
अप.२।११९ - (२) तदृणमित्यादि । यहणं भ्रात्रादिमिः कृतं (३) धर्मार्थ यन्निरूपितं सर्वसाधारणधर्मार्थ यद्यवस्था- विरोधाद्विवादात्संदिग्धीभूतं तदेव धनिने देयं यदि पितं देवाराधनाय घण्टादि । निबन्धः पूर्व व्याख्यातः । विवादात्परतो धनिना प्रमाणेन साधितं भवेन्नान्यथेधृतं वस्त्रं बहुमूल्यं, अङ्गयोजितमबहुमूल्यं विवक्षितम् । त्यर्थः।
विर.४९७ नानुरूपं च यद्भवेद्यत्र साक्षाद्विभागो न संभवी । प्रयोज्यं पित्र्यं पियर्णसंबद्धमात्मीयं चात्मना कृतम् । प्रयुक्तमृणमिति हलायुधः । प्रयोज्यं प्रयोगार्ह पुस्तकादि, ऋणमेवंविधं शोध्यं विभागे बन्धुभिः सह ।। तन्न विभज्येत मूर्खादिभिरिति पारिजातः । शिल्पार्थ । धर्मार्थ प्रीतिदत्तं च यहणं स्वनियोजितम् । तूलिकादि ।
_ विर.५०५ तद् दृश्यमानं विभजेन्न दानं पैतृकाद्धनात् ॥ (४) अत्रायमभिप्रायः यावत्पत्रनिविष्टं ऋणं नोज्रियते (१) अस्यार्थः- धर्मार्थ यत्संकल्पितं यच्च प्रीतेन तावदविभाज्यमिति। .
मपा.६८५ । बाचा दत्तं च यदृणं तदा स्वस्मिन्पुत्रे त्वयैतदपाकरणी(५) निबन्धः अत्रैतावदस्मै देयमित्यादिरूपेण राजा- यमृणमिति पित्रा नियोजितं, तदृश्यमानमुपलभ्यमानं दिभिर्व्यवस्थापितं द्रव्यम् ।
रत्न.१४९ विभजेत् , न तु पैतृकाद्धनात्तदपाकृत्य धनविभागः (६) धनमिति । धर्मोद्देशेनोत्सृज्य पत्रे लिखित. कार्य इति ।
*अप.२।११७ मित्यर्थः । उदकं कुपादिगतम् । निबन्धो वृत्तिः । नानु- (२) विभागकाले यहणं प्रतिदेयं तस्याकूटत्वनिश्च. रूपं विभागायोग्यम् ।
. व्यम.५८ . यार्थ बन्धुभिः सह ऋक्थग्राहि भिस्तद्विशोध्यमित्याह स (७) प्रामोद्य हर्षहेतु पुस्तकादि । अल्पमूल्यं तु एव-ऋणमेवंविधमिति ।
+स्मृच.२७३ मूखैन ग्राह्यम् । बहुमूल्यं तु मूल्यद्वारा विभाज्यम् । (३) पित्र्यं पित्रा कृतं, पितॄणसंबद्धं पितृऋणं
विता.३५४ दातुमात्मना कृतं, आत्मीयं कुटुम्बार्थ पूर्ववाक्योक्तदशजातिसंघग्रामाणां भिन्नो दायभागधर्मो भवति भ्रात्रा दिव्यतिरिक्तविषयं, आत्मनाकृतं कुटुम्बार्थमेव । 'देशस्य जातेः संघस्य धर्मो ग्रामस्य यो भृगुः। । तथा धर्मार्थ प्रीतिदत्तं चेति । यतः स्वयमसाधारण्येन उदितः स्यात् स तेनैव दायभागं प्रकल्पयेत् ॥
(१) विभागो देशधर्माद्यनुसारेण कर्तव्य इत्याह स * सवि. अपवत् । एव-देशस्येति।
रत्न.१४९ ___+ 'धर्मार्थ' इत्यादिवचनव्याख्यानं अपवत् । (२) भृगुराहेति शेषः ।
दात.१६५ (१) अप.२।११७; व्यक.१४५; विर.४९७. पैतृकधनेन ऋणशुद्धयत्तरं दायविभागः
(२) अप.२।११७ बद्ध (शुद्ध); ब्यक.१४५; स्मृच. भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् ।
२७३ उत्त.; विर.४९७ व्यर्ण (तृण); स्मृसा.६३ व्यर्ण विभागकाले देयं तद्रिक्थिथिः सर्वमेव तु ।।
(व्यं तु); पमा.५५७ उत्त.; रत्न.१४५ विधं (कृतं); ब्यम.
५४ चा (वा) विधं (कृत); विता.३३९( =) पित्र्य (पित्र) x दात. दावत् ।
विधं (कृतं); समु.१२८ पित्र्य (पित्र). (१) व्यक.१४६; विर.५०५; रत्न.१४९; दात.१६५;
- (३) अप.२।११७; व्यक.१४५; स्मृच.२६४; विर. सेतु.८६.
४९७ स्मृसा.६३, रत्न.१४५ स्वनियो (स्वेन यो) सवि. । (२) रत्न.१४५; न्यनि.मात्रा (भ्रात) देयं (भाग) द्रिक्थि
३५६; ब्यम.५४ रत्नवत् ; बिता.३३९ रत्नवत् । (दक्षि); ग्यम.५४; बिता.३३८; समु.१२८..
| समु.१२८ नारदः,