________________
१२२८
- व्यवहारकाण्डम्
(१) तन्त्रोच्चरितविद्यापदं उभाभ्यां समाधिकपदाभ्यां (४) औद्वाहिकवत् कन्यागतस्यापि अविभाज्यत्वसंबध्यते तेन समविद्याधिकविद्यानां दातव्यं न्यूनविद्या- मभिसंधाय तयोः स्वरूपमाह कात्यायनः-यल्लब्धमिविद्ययोः पुनरनधिकारः।
दा.१०९ त्यादि । अनयोरपि साधारणद्रव्याश्रयणेनार्जने पूर्वोदा(२) अवैद्यानां न कचित् देयम् । सकामेनापि न हृतवचनाद्विभाज्यत्वम् । अर्जकस्य चांशद्वयं ज्ञातव्यम् । देयमित्यर्थ । स्मृच.२७५
रत्न.१४७-१४८ (३) अयं च निषेधो विद्यारहितानां धनसद्भावे
(५) अत्रापि विद्याधनवदेव पितृद्रव्याविरोधश्चेत् ज्ञातव्यः । धनराहित्ये तु तेभ्योऽपीच्छया विद्यावता
अविभाज्यत्वम् । विद्यादिव्यतिरिक्तप्रकारेण तु लब्धं दातव्यम्।
रत्न.१४७ विभाज्यमेव ।
व्यम.५७ (४) तदपीच्छया न तु नियमः। विता.३४१ (५) वैद्यो विद्यावान् । अयं च सिद्धान्तेऽविभाज्यत्वेन
मनुकृतविभाज्यविचारपरीक्षा प्राप्तस्यापवादः । एतेन नारदीयं कातीयापवाद इति
धनं पत्रनिविष्टं तु धर्मार्थ च निरूपितम् । मन्दोक्तमपास्तम् । कातीयेन अविभाज्यस्यैव तस्य
उदकं चैव दाराश्च निबन्धो यः क्रमागतः।। लक्षणकरणात् । प्रकरणात् । तथैव च व्याख्यात्रो
धृतं वस्त्रमलकारो नानुरूपं तु यद्भवेत् । क्तम् । अन्यथा तद्विशेषणासंगतिरेव स्यात् । एवं च
यथाकालोपयोग्यानि तथा योज्यानि बन्धुभिः ।। विद्याधनमन्यदपीति नारदादिविरोधो व्याख्यातुरिति |
गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् । बोध्यम् । बाल.२।११९ (पृ.१४५)
प्रयोज्यं न विभज्येत धर्मार्थ च बृहस्पतिः ।। यल्लब्धं दानकाले तु स्वजात्या कन्यया सह । (१) प्रायोज्यं यद् यस्य प्रयोजनार्ह यथा श्रुतादौ कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् ।। वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् ।
+ स्मृच.न्याख्यानं 'वस्त्रं पत्रमलङ्कार' इति मनुवचने धनमेवंविधं सर्व विज्ञेयं धर्मसाधकम् ॥ (पृ.१२१०) द्रष्टव्यम् । (१) भार्याप्राप्तिकाले लब्धमित्यर्थः। दा.१२६ (१) अप.२१११९व्यक.१४६ स्मृच.२७७ (धनं पत्र
(२) कन्यागतवैवाहिकयोः स्वरूपमाह कात्या- निविष्टम् ) एतावदेव; विर.५०४ च नि (यन्नि); मपा.६८५ यनः-यलब्धं दानकाले त्वित्यादि । कन्यागतं
स्मृचवत् ; रत्न.१४९ विरवत् ; चन्द्र.८० चनुर्थपादः; दानि. कन्यया सहागतम् ।
स्मृच.२७५
५ च नि (यन्नि) दारा (दास); व्यम.५८ दानिवत् ; विता. (३) अथ यादृशमौद्वाहिकं साधारणं तदाह
३५४ पत्र (यत्र) शेषं दानिवत् ; बाल.२१११९ विरवत् ।
समु.१३३ दानिवत्. .
विर.५०३ यल्लब्धमिति ।
(२) अप.२।१११ धृ (घ); व्यक.१४६; विर.५०५ तु x दात., सेतु. दावत् । पमा. स्मृचवत् ! (१) अप.२०११८ दान (लाभ) स्व (स) वृद्धि (वृत्ति);
(च) योग्या (युक्ता); रत्न.१४९; चन्द्र.८० नानु (नार्थ) व्यक.१४६ दान (लाभ); स्मृच.२७५ स्व (स) शुद्धं (एतत्); ।
यद्भ (तद्भ) पू.; दानि.५ तथा (यथा) योग्या (युक्ता); व्यम.
५८ योग्या (युक्ता); विता.३५४ धृ (घ) योग्या (युक्ता) विर.५०३ दान (लाभ) स्व (स) शुद्धं (शुल्क); रत्न.१४८ व्यकवत् ; विचि.२१३ दान (लाभ) वृद्धि (वृत्ति); चन्द्र. ।
योज्या (योग्या); समु.१३३. ७९ (-) व्यकवत; ब्यम.५७ दान (लग्न); विता.३५० .
(३) दा.१२७ रक्षा (रथ्या) उत्तरार्धे (प्रायोज्यं न विभाज्य व्यकवत् ; समु.१३२ स्व (स); विच.८६ विचिवत्. तु शिल्पार्थ तु बृहस्पतिः); अप.२।११९; व्यक.१४६, स्मृच.
(२) दा.१२६ पृ., अप.२१११८ व्यक.१४६, स्मृच, २७७ पू., विर.५०५ रक्षा (रध्या) धर्मा (शिल्पा) रन. २७५ त्सहा (समा); विर.५०३ धर्म (कर्म); रत्न.१४८ यत् १४९ विरवत् ; दात.१७४ रक्षा (रथ्या) प्रयो (प्रायो) धर्मार्थ (तत्); विचि.२१३ रत्नवत् ; व्यनि.लहाग (समाहृ); च (शिल्पार्थ तु); विता.३५४ रक्षा (रथ्या) उत्तराधे (प्रामोद्य चन्द्र.८०(-) स्मृचवत् , पू.; व्यम.५७; विता.३५० पू.;, न विभज्येत शिल्पार्थ शास्त्रमेव च); सेतु.६९ प्रयो (प्रायो) समु.१३२; विच.८७.
- शेषं विरवत्; विच.९० सेतवत्,