________________
दायभागः-विभाज्याविभाज्यविवेकः
१२२७ विभजनरूपो धर्मोऽस्ति । उचितमूल्याद्यधिकं पुरुष- 'संग्रामादाहृतं यत्तु विद्राव्य द्विषतां बलम् । प्रतिष्ठया लभ्यते। विद्याबलकृतं सभापूजादो यद्विद्या- स्वाम्यर्थे जीवितं त्यक्त्वा तवजाहृतमुच्यते॥ धिकवशाल्लब्धं, याज्यतः दक्षिणाव्यतिरेकेण(करण) अत्रापि विद्याप्राप्तवदविभाज्यत्वे पित्राद्यविभक्तधनासत्काररूपेण लब्धम् । विद्याप्रतिज्ञया लब्धं बहुविद्योऽह- नुपयोगेनार्जनं प्रयोजकमित्यबगन्तव्यम् । स्मृच.२७५ मस्मीति प्रतिज्ञया लब्धम् । शिष्यादाप्तं गुरुदक्षिणारूपेण । शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् । ऋत्विङ्न्यायेन उपद्रष्तृत्वादिना। रत्न.१४६-१४७ एतत्सर्व विभागे तु विभाज्यं नैव रिक्थिभिः॥
(५) अल्पमूल्येनैव यद्रव्यं विक्रेत्रा केतरि पुरुषे कुले विनीतविद्यानां भ्रातृणां पितृतोऽपि वा । दत्तं तत्राधिकभागः केतुरसाधारणः ।
शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद् बृहस्पतिः ॥ विनि २१२-२१३ अविभक्तस्वकुले पितृव्यादेः पितृतोऽपि वा शिक्षित
विद्यानां यद्वित्तं शौर्यप्राप्त विद्ययैव प्राप्तं तद्विद्याधनं (६) प्राध्ययनं घटिकाशतकादि निर्माणम् । धनं .
विभाज्यं बृहस्पतिरब्रवीदित्यर्थः। स्मृच.२७५ विनाध्ययनं (अन्नदानाध्ययनं) वा। अत्र च पितृ
नाविद्यानां तु वैद्येन देयं विद्याधनात्वचित । द्रव्याविरोधेन यत्किंचित्स्वयं आर्जितमिति सर्वशेषः। ।
समविद्याधिकानां तु देयं वैद्येन तद्धनम् ।।
सवि.३६८-३६९ । (७) उपन्यासः क्रमजटादीनां संकलितानां पाठः
_* विर., पमा., दात. स्मृचवत् ।
(१) दा.१२६ द्राव्य (जित्य); अप.२।११९; ब्यक. इति मदनरत्ने । सभायां गूढप्रमेयविवतिरिति केचित् ।
१४६; स्मृच.२७५, विर.५०३, स्मृसा.६२; पमा.५६१; पणपूर्वकमुपन्यस्त इत्यन्वयः। अत्र सर्वत्रापि विद्याधिगमे ।
रत्न.१४७; विचि.२१३; स्मृचि.३१ बृहस्पतिः; चन्द्र. तया द्रव्यार्जने च पितृद्रव्याविरोधे सत्येवाविभाज्यत्वं
७९, दानि.३ त्तु (च) बलम् (बले); ग्यम.५६ त्तु (च); विरोधे तु विभाज्यमेव ।
*व्यम.५५.५६ विता.३४५ तां (तो) जाहृत (जाहत); समु.१३२; विच. आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
। तस्मिन्कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।।
(२) स्मृच.२७६ विभाज्यं नैव (न विभाज्यं तु); पमा, तेत्र लब्धं तु यत्किंचित् धनं शौर्येण तद्भवेत् ।।
५६१, रत्न.१४७, नृप्र.३७, विता.३४४; समु.१३२
विभाज्यं नैव (न च वै भाज्यं). ध्वजाहृतं भवेद्यत्त विभाज्यं नैव तत्स्मृतम् ॥
(३) ब्यक.१४७; स्मृच.२७५ तद् (तु); विर.५०७
पमा.५६०; स्मृसा.६२ कुले (काले) तृणां (तृतः) तु (च); x शेषं पूर्वव्याख्यासु गतम्। * शेष रत्नगतम् ।
रत्न.१४७विचि.२१२ तृणां (तृतः) तोऽपि वा (तस्तथा) (१) दा.१२६, अप.२।११९; व्यक.१४६, स्मृच. विभाज्यं तद् (तद्विभाज्यं ); व्यनि. शौर्य (विद्या) बृहस्पतिः; २७५ तु (ह); विर.५०३, स्मृसा.६१ पमा.५६१ रत्न. दात.१७४; चन्द्र.७९ तृणां (तृतः); ब्यम.५६, विता. १४७ विचि.२१३; स्मृचि.३१ बृहस्पतिः नृप्र.३८; ३४४; सेतु.६६ उत्तरार्धे (शौर्यप्राप्तं च तद्वित्तं तद्विभाज्यं चन्द्र.७९, व्यम.५६, विता.३४४; समु.१३२; विच,
बृहस्पतिः); समु.१३२ र्यप्रा (र्याद्या); विच.८३ तु (च) ८६ यत्र (जेतुः).
विभाज्यं तद् (तद्विभाज्यं). (२) दा.१२६; अप.२।११९ तद्भ (यद्भ) स्मृतम् (४) दा.१०८ नात्क (नं क); अप.२।११९ दावत् ; उ. (द्ववेत् ); व्यक.१४६ स्मृच.२७५, विर.५०३, स्मृसा. २।१४२ समविद्याधिका (समं विद्याधना); व्यक.१४६, स्मृच. ६१ लब्धं (प्राप्तं); पमा.५६१, रत्न.१४७, विचि.२१३ तु २७५ दावत् ; विर.५००; पमा.५६१ दावत् ; रत्न.१४७; य (च य) भाज्यं (भज्य); स्मृचि.३१ तु य (च य) तद्भ (यद्भ) व्यनि. स्मृचि.३१ दावत् ; दात.१७४; दानि.३ तद्धनम् बृहस्पतिः, नृप्र.३८ पू.; चन्द्र.७९ विभा...तम् (न विभाज्यं (तद्भवेत्) शेषं दावत् ; ध्यम.५६ नावि (नावै) शेषं दानि. कदाचन); दानि.३ उत्त.; ब्यम.५६, विता.३४४-३४५ वत्; विता.३४१, बाल.२।११९ सेतु.६६ दावत् ; समु. समु.१३२; विच.८६ तु य (च य).
१३२ विच,८३ दावत,