________________
१२२६
व्यवहारकाण्डम्
(१) यदि भवान् भद्रकमुपन्यस्यति तदा भवते धनत्वं स्मरन् मुनिर्याजनाध्यापनयोः संकरात् कथं न मया एतावद्देयमिति पणितं तत्रोपन्यासं निस्तीर्य लभते बिभेति । अतः पक्षग्रहणमात्रेण तदभिधानमिति हेयम् । तन्न विभाज्यम् । शिष्यादध्यापितात् । आत्विज्यतः
*दा.१२३.१२५ यजमानात् दक्षिणादिना लब्धम् । दक्षिणा च न प्रति- (२) उपन्यस्ते वर्णत्यागादिवैचित्र्येणोपन्यस्ते । ग्रहो वेतनरूपत्वात् तस्याः । तथा यत्किंचित् विद्यायां शिष्यादध्यापनादौ। आविज्यत आत्विज्यकरणात् । प्रश्ने निस्तीर्ण अपणितमपि यदि कश्चित्परितोषात् प्रश्नात् उपपातक्यादिकृतप्रायश्चितार्थप्रश्नात् । संदिग्ध ददाति । तथा यो ह्यस्मिन् शास्त्रार्थ मम संशयमपन- प्रश्ननिर्णयात् अर्थ्यादिकृतप्रश्नप्रतिप्रश्नयोर्निर्णयात् । यति तस्मै सुवर्णमिदं ददानीत्युपस्थितस्य संशयमपनीय स्वज्ञानशंसनादग्रपूजादौ स्वज्ञानख्यापनात् । वादात् यल्लब्ध, वादिनोर्वा संदेहे न्यायकरणार्थमागतयोः जल्पवितण्डादिभेदात् । प्राध्ययनात् घटिकाध्ययनात् । सम्यनिरूपणेन यल्लब्धं षष्ठांशादिकम् । तथा शास्त्रा- विद्यातोऽक्षहृदयज्ञानादिना विद्याप्रतिज्ञया बहुविद्याढ्य दिषु स्वप्रकृष्टज्ञानं विभाव्य यत् प्रतिग्रहादिना लब्धम् । त्वप्रतिजया । शिष्यादाप्तं गुरुपूजार्थ, ऋत्विन्यायेन तथा द्वयोः शास्त्रविज्ञान विवादेऽन्यत्रापि यत्र कुत्रचिद- लब्धं उपदेष्टत्वादिना लब्धम् । शिल्पेष्वपि हि शिल्प न्योन्यज्ञानविवादे निर्जित्य यल्लब्धम् । तथैकस्मिन् देये विद्योपार्जनविषयेष्वपि अयं विद्याधन विभागरूपो बहूनामुपप्लवे येन प्रकृष्टमधीत्य यल्लब्धम् । तथा धर्मोऽस्ति । मूल्याद्भतेर्यद्धनमधिकं भृतकाध्ययनादौ शिल्पादिविद्यया चित्रकरसुवर्णकारादिभिर्लब्धम् । द्यूते- भवेत् । तथा विद्याबलकृतविद्याधिक्यकृतं यद्विशिष्ट. नापि परं निर्जित्य यल्लब्धं तत् सर्वमविभाज्यमितरैः । पूजादौ भवेत् । तथा यद् याज्यतः शिष्यतः संस्कारादौ तदयमों यया कयाचिद्विद्यया यल्लब्धमर्जकस्यैव तत् भवेत् । तदेतद्विद्याधनं प्रातिस्विकं प्राहुः । अतो विद्या नेतरेषां, प्रदर्शनार्थ तु कात्यायनेन विस्तरेणोक्तं धनादन्यथाभूतं अविभक्तपित्रादिद्रव्योपयोगेन प्राप्त श्रीकरादिभ्रमनिरासार्थम् । अतः स्वज्ञानख्यापनादिना तदविभक्तानां सामान्यं साधारणं विभाज्यमिति यावत् । यत् प्रतिग्रहलब्धं तदपि विद्याधनमेव विद्ययैव विदुषे शेष व्यक्तार्थम् । .
+स्मृच.२७४ प्रतिग्रहदानात् । तथा यमः --'विद्याशीलो धर्मयुक्तः (३) प्राध्ययनात्प्रकृष्टाध्ययनात् । मूल्याद्यच्चाधिकं प्रशान्तः क्षान्तो दान्तः सत्यवादी कृतज्ञः । वृत्तिग्लानो भवेदिति उचितमूल्यात्पुरुषवृद्ध्या यदधिकं लभ्यते, गोहितो गोशरण्यो दाता यज्वा ब्राह्मणः पात्रमाहुः ॥ तदपि तस्यासाधारणमेवेत्यर्थः । विद्यापणकृतमिति, अत्राअवतानाममन्त्राणां जातिमात्रोपजीविनाम् । नैषां प्रति- ध्याये अत्र वादस्थाने वाऽप्रमादिना इदं वक्तव्यमित्यग्रहो देयो न शिला तारयेच्छिलाम् ॥' विद्वत्तयैव नेन रूपेण यल्लब्धं, तदप्यसाधारणमित्यर्थः । विद्यापात्रत्वात्। अविदुषां चापात्रत्वात् । अतो यत् केनचिदुक्तं प्रतिज्ञयेति अहमेवेमां विद्यामधीये इति प्रतिज्ञा तया विद्याधनं तु विद्याध्यापन निमित्तं यत् तदुच्यते इति
विर.५०३ तदुक्तवचनादर्शनेनेति हेयमेव, विद्याशब्दस्य विद् ज्ञाने (४) उपन्यस्ते क्रमजटादिरूपेण संकल्प्य पठिते, इत्यस्माद्धातोर्नेष्यत्तेख़नवचनात् ।
पणपूर्वकमुपन्यस्ते इत्यन्वयः। शिष्यात् शिष्याध्यापनात् , - यच्च प्रतिग्रहधनस्यापि विद्याधनत्वेन याजना
वन याजना | आर्विज्यतः हौत्रादिकरणात् , प्रभात् दुर्बोधार्थप्रश्नात्, ध्यापनप्रतिग्रहाणां संकीर्णत्वमापादितं श्रीकरेण तद
संदिग्धप्रश्ननिर्णयात् कठिनप्रश्नोत्तराभिधानात् , स्वज्ञानतिमन्दं, विद्याधनत्वसामान्यस्य याजनाध्यापनप्रति
शंसनात् सभायां स्वज्ञानप्रख्यापनात्, वादात् ग्रहादिनानाव्यक्तिसंबन्धेऽपि व्यक्तीनामसंकीर्णत्वात्
जल्पवितण्डादिरूपात्, प्राध्ययनात् प्रकृष्टाध्ययनात्, तदापि याजनाध्यापनस्याप्रतिग्रहत्वात् गोत्वसमवाये
शिल्पिष्वपीति शिल्पविद्योपजीविष्वपि अयं विद्याधनाऽपि नीलकपिलकापोतिकादिव्यक्तीनामसंकीर्णत्वस्याविवादात् । अत एव शिष्यादार्विज्यतः प्राप्तयोर्विद्या- दात, दावत् । + पमा. स्मृचवद्भावः ।