________________
दायभागः-विभाज्याविभाज्यविवेकः
१२२३ एका स्त्री कारयेत्कर्म यथांशेन गृहे गृहे। नैकस्य शक्यते, एकस्मै दातुमशक्यं, योगक्षेमवतो बह्वयः समांशतो देया दासानामप्ययं विधिः ॥ विभागयोगक्षेमवतो मन्त्रिपुरोहितादेः। अत्र वस्त्रादीनां योगक्षेमवतो लाभः समत्वेन विभज्यते। बहुमूल्यानां स्वरूपतो विभाज्यत्वमुक्तं , अतो मन्वादीप्रचारश्च यथांशेन कर्तव्य ऋक्थिभिः सदा ॥ नामविभाज्यत्ववचनमल्पमूल्यवस्त्रादौ स्वरूपत एव
(१) यच्च वस्त्रादीनामविभाज्यत्वमुक्तं तत्स्वरूपतः, निषेधक, बहुमल्येषु उक्तैतद्विभागप्रकारव्यतिरिक्तप्रकामूल्यतस्तु विभजनीयमेव । यदाह बृहस्पतिः-वस्त्रा- | रेण विभागनिषेधकं द्रष्टव्यमित्यविरोधः । प्रकाशकारदयोऽविभाज्या इति । एका स्त्रीमित्यनुपभुक्तदासीविष- स्त्वल्पमूल्यमङ्गसंयुक्तं यत् , तन्न विभजनीयं, समृद्धं तु यम् । उपभुक्तायां गौतम आह-'उदकयोगक्षेमकृता- धनं पत्रालङ्कारहस्त्यादिसंश्रितं यत्तद्विभजनीयमेव, तस्य नेष्वविभागः, स्त्रीषु च संयुक्तासु' इति । योगक्षेमवतो विभागप्रकार उक्तो 'मध्यस्थितमनाजीव्यमित्यादिनेलाभमिति योगक्षेमवानाजादिरीश्वरो यः पित्रादिभिः त्याह ।
विर.५०६ स्वकुटुम्बनिर्वाहकत्वेनोपार्जितस्ततो यो लाभो लब्धं धनं (५) तेन वस्त्रादीनामविभाज्यत्वप्रतिपादकं मनुतत्समं विभाज्यमित्यर्थः । प्रचारः प्रवेशनिर्गमभूः। वचनमुशनोवचनं चानादरणीयम् । तदनुपपन्नम्। विरोधे
___ अप.२।११९ हि वचनानां विषयव्यवस्थाश्रयणं युक्तं न चान्यथा(२) यत्रापि चैकं दासीगवादिकं बहुसाधारणं तत्रापि करणम् । बृहस्पतिवचनानां तु अधृतवस्त्रादिविषयत्वम् । तत्तत्कालविशेषवहनदोहनफलेन स्वत्वं व्यज्यते । तदाह मन्वादिवचनस्य तु धृतवस्त्रादिविषयत्वं पूर्वमेवोक्तमिति बृहपतिः-एका स्त्री कारयेदिति । दा.९ विषयव्यवस्था घटते।
पमा.५६५ (३) यद्यपि वस्त्रादावेकस्मिन् विदारणेन विभागे वस्त्रालङ्कारशय्यादि पितुर्यद्वाहनादिकम् । क्रियमाणे वस्तुनाशः । ऋणलेख्ये तु तत्प्रामाण्यनाशः, गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तदर्पयेत्।। कृतान्ने प्रभूते विभज्यमाने स्वल्पाशनभोक्तृभागे तन्नाशः, पितृधृतवस्त्राणि तु पितुरूज़ विभजतां श्राद्धभोक्त्रे पादौ तु दुष्करी विभाग इति अविभाज्यत्वमेव प्रति- दातव्यानि ।
मिता.२।११९ भाति, तथापि यथा वस्तुनाशाद्यनवतारः तथैव युक्त्या पितदत्तविद्याशौर्यभार्याधनान्यविभाज्यानि विभजनीयम् । अन्यथा साधारणतया अवस्थिते सति । पितामहपितृभ्यां च दत्तं मात्राऽपि यद्भवेत् । असूयया परस्परोपयोगप्रतिबन्धे कस्यचिदप्युपकारा- तस्य तन्नापहर्तव्यं शौर्यभार्याधने यथा ॥ भावात् अनर्थकं भवेदित्यर्थः। युक्त्या विभजनप्रकारोऽपि विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् । तेनैव प्रपञ्चितः-विक्रीयेति। ऋणमुद्ग्राह्य अधमर्ण- ऋत्विङ्न्यायेन यल्लब्धं एतद्विद्याधनं भृगुः ।। सकाशादादाय तदनुसारेण स्वभागानुसारेणेत्यर्थः। ।
(१) मिता.२।११९ तद (सम); पमा.५६२, रत्न.१४८; स्मृच.२७७
स्मृचि.३०; नृप्र.३७, सवि.३७१;दानि.४; व्यप्र.५५४, (४) मध्यस्थितमनाजीव्यं मध्यगं सदनुपयुक्तं दातुं
व्यम.५७; विता.३५२, राको.४४९ पितुर्य (यदन्य); (१) दा. पू., अप.२।११९ व्यक.१४७; स्मृच. समु.१३३. २७७ वलयः (वाब:); विर.५०६; पमा.५६३,५६५, रत्न. । (२) स्मृच.२७६ च (तु) ऽपि (च) ने (नं); स्मृसा.६१ १४९, नृप्र.३८ दात.१६४ पू., ग्यप्र.४१२ पू. व्यम. च (तु) ऽपि (च) ने य (नं त); पमा.५६१ ऽपि (च) ने ५८; सेतु.३१८(=) पू. समु.१३३.
य (नं त); रस्न.१४७ यथा (तथा); व्यनि.पमावत् ; स्मृचि. (२) अप.२।११९; ब्यक.१४७, स्मृच.२७७; विर. ३० शौर्य (शौर्य) यथा (तथा) शेषं स्मृचवत् ; ब्यम.५६ ५०६, पमा.५६५ सदा (सह); रत्न.१४९ उत्त.; ब्यम. रत्नवत् ; विता.३४९ रत्नवत् ; समु.१३२ ऽपि (च) ५८ उत्त.; विवा.३५३ उत्त. बाल.९।११९ पू., समु. यथा (तथा). १३३.
(३) स्मृचि.३१ ऋत्विा (ऋस्थ) भृगुः (विदुः) दानि.३.