________________
१२२४
व्यवहारकाण्डम
स्थावरादि धनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु । (१) यत्परैरपहृतं क्रमायातं स्वशक्त्या उद्धृतं यच्च न तच्छक्यमपाहत दायादैरिह कार्ह चित् ॥ नष्टं वा क्रमायातं स्वेनैव लब्धं यच्च शौर्यादिना स्वय
श्वशुरग्रहणं भरणकारिण उपलक्षगार्थम् । स्थावर. मर्जितं एतत्सर्वं पिता विभागे पुत्रैन दाप्य इत्यन्वयः। ग्रहणं धनस्योपलक्षणार्थम् । तेन धनादपि जीवनाद्यर्थ
xस्मृच.२८० स्त्रीभ्यो दत्तमपाकर्तुमशक्यमित्यवगन्तव्यम् । स्मृच.२९३ (२) इदं भूमिन्नविषयमिति प्रागुक्तमेवेति बोध्यम् । मदूर्द्धमिति यहत्तं न तत्स्वत्वावहं भवेत् ।
बाल.२।१२१ तेनेदानीमदत्तत्वान्मृते रिक्थिनमापयेत् ।।
विद्याशौयादिधनानां विभाज्याविभाज्यत्वविचारः समविषमविभागविकल्पः
तलक्षणानि च "द्विप्रकारो विभागस्तु दायादानां प्रकीर्तितः ।
परभक्तोपयोगेन विद्या प्राप्ताऽन्यतस्तु या । वयोज्येष्ठक्रमेणैकः समा परांशकल्पना ।। तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते+।।
(१) पितर्युपरतेऽपि द्विप्रकारी विभागो बृहस्पतिनो- (१) भक्तमन्नम् । अन्यतः पितुरन्यत इत्यर्थः । तः। यथा-द्विप्रकार इति । ज्येष्ठक्रमेणेत्युद्धारं दर्श
अप.२।११९ यति तथा समांशता परेति भ्रातणामपि परस्परविभागस्य
(२) परशब्दोऽविभक्तापेक्षया यद्भक्त्यन्तरं तत्र प्रयु. द्विप्रकारत्वात् पितृकृतस्य विशेषो न स्यात् । दा.५५ ।
ज्यते । भक्तशब्दोऽत्र द्रव्यमात्रोपलक्षणतया प्रयुक्तः । - (२) सोद्धारानुद्धाराभ्यां द्विप्रकारविभागमाह बृहस्प- उक्तलक्षणया विद्यया धनप्रा
उक्तलक्षणया विद्यया धनप्राप्तिनिमित्तत्वमनेकविधतिः --द्विप्रकार इति । वयोज्येष्ठक्रमेणेत्युद्धाराभिप्रायेण । - शूद्रे तु उद्धाराभावो वक्ष्यते। समभागस्य शास्त्रीयत्वेऽपि ।
x पमा. स्मृचगतम् ।
___ + वीमि. व्याख्यानं 'क्रमादभ्यागतं' इति याज्ञवल्क्यद्वारपक्षो भक्त्यतिशयादविरुद्धः । विभागाविभाग करने वाटव्यम। विकल्पवत् ।
दात.१७०
(१) मिता.२।११९; अप.२।११९ लब्धं (प्राप्त); उ. कात्यायनः
२।१४।२ पर..:यत्तु (परभक्तप्रदानेन प्राप्तविद्यो यदाऽन्यतः । पैतामहं नष्टमुद्धृतं स्वाजितं च पिता नाकामो विभजेत् तया प्राप्तं तु विधिना); व्यक.१४६ पूर्वार्धे (परभक्तप्रदानेन स्वशक्त्यापहृतं नष्टं स्वयमाप्तं च यद्भवेत् । प्राप्तविद्यो यदन्यतः); स्मृच.२७४ लब्धं....यत्तु (प्राप्तं तु एतत्सर्वे पिता पुत्रैर्विभागे नैव दाप्यते ॥ यद्वित्तं); ममु.९।२०६ पर...यत्त (परभक्तप्रदानेन प्राप्ता विद्या
यदान्यतः । तया प्राप्तं च विधिना); विर.५०२ पूर्वार्ध * सेतु. दागतम् ।
(परभक्तप्रदानेन प्राप्तविद्यो यदन्यतः) शेष स्मृचवत् ; स्मृसा. (१) स्मृच.२९३ दि धनं (ज्जीवन) (न तच्छक्यमपाकर्तुः ६१ पूर्वार्ध विरवत् , उत्तरार्ध ममुवत् ; पमा.५५९ विद्या मितरैः श्वशुरे मृते); सवि.४१० स्मृचवत् , कात्यायनः प्राप्ता (प्राप्ता विद्या) लब्धं (प्राप्त); मपा.६८५, दीक.४३ व्यप्र.५१६; बाल.२१११३,२११४४ दायादैरिह (पुत्रैरपि पर...यत्तु (परभक्तप्रदानेन प्राप्तवियो यदा भवेत् । तदा प्राप्तं च हि); समु.१४१ दि धनं (जोवन) दाया...चित् (इतरैः श्वशुरे विधिना); रत्न.१४६; विचि. २१२ विरवत् ; व्यनि.उवत् ; मृते).
स्मृचि.३१ पर...यत्तु (प्रतिभक्ताप्रदानेन प्राप्तविद्यो यदान्यतः। (२) समु.९७.
तया प्राप्तं तु विधिना); नृप्र.३७; दात.१७४ प्राप्तं (लब्ध); (३) दा.५५; दात.१७०:१९३ कीर्तितः (दर्शितः) समा सवि.३६९; चन्द्र.७८ पर... यत्तु (परभक्तप्रदानेन प्राप्त विद्यो परां (परा समां); सेतु.७९ समा परां (परा समां); विभ. यदन्यतः । तया प्राप्तं च यद् द्रव्यं); वीमि.२।११९ पर...यत्तु ८. सेतुवत् ; विच.७१ मनुः.
(परभक्तप्रदानेन प्राप्ता विद्या यदन्यतः । तया प्राप्तं तु यद् द्रव्य); (४) अप.२।१२१ स्मृच.२८०%पमा.४९८ नष्टं (दव्यं) व्यप्र.५५६ योगे (भोगे) शेषं अपवत्; ब्यम.५५, विता. भागे (भाग); नृप्र.३६, दानि.३ नष्टं (द्रव्यं) पू., बाल, ३४३, सेतु.६८ दातवत् ; समु.१३२ अपवत् ; विच.८५ २११२१ पहृतं (युद्धृतं); समु.१३४. .
दातवत् .