________________
१२२२
व्यवहारकाण्डम्
प्रदानं स्वेच्छया कुर्याद् भोगं चैव ततो धनात् ।' विभाज्यद्रव्यविशेषाः । मनुकृताविभाज्यविचारपरीक्षा । तदभावे तु तनाः समांशाः परिकीर्तिताः॥ । गृहोपस्करवाह्यादिदोह्यालङ्कारकर्मिणः ।
(१) स्वशक्त्येत्यसाधारणधनशरीरव्यापारं दर्शयति। दृश्यमाना विभज्यन्ते गूढे कोशो विधीयते ।। वचनद्वयेऽपि पितृपदमुपलक्षणं स्वयमर्जितमिति हेतोरभि. न च कोशग्रहणं यथाप्राप्तदिव्योपलक्षणार्थमिति धानात्। एवं च स्वार्जिताक्रमागतद्रव्यवदेव क्रमागते- ' वाच्यं 'शङ्काविश्वाससंधाने विभागे ऋक्थिनां यदा । ऽप्येवंरूपे भूमिव्यतिरिक्त व्यवस्था बोद्धव्या । क्रियासमूहकर्तुत्वे कोशमेवं प्रदापयेत् ॥ इति कात्या
दा.१२९ यनीये विभागविषये विहितेऽपि कोशे पुनरिह कोशाभि(२) सुतानुमतिमन्तरेणापि पितुः स्वातन्त्र्यबलाद्दा- धानस्य नियमार्थत्वात् । तेन बार्हस्पत्येऽपि कोशग्रहणं नादिकं जीवद्विभागोक्तविषयविशेषे विषमविभागकल्पनं नियमार्थमेव ।
स्मृच.२७३ च युज्यत इति तात्पर्यार्थः। स्मृच.२८० वखादयोऽविभाज्या यैरुक्तं तैनं विचारितम् ।
(३) हृतं परैरपहृतं यदशक्त्या पितामहेन नोद्धतं धनं भवेत्समृद्धानां वस्त्रालङ्कारसंश्रितम् ।। स्वशक्त्या च पित्रोद्भुतं तद्विद्याशौर्यादिनाप्तं च कुर्या- मध्यस्थितमनाजीव्यं दातुं नैकस्य शक्यते । दित्यर्थः ।
विर.४६२ युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥ (४) एवंविध एव धने ज्येष्ठस्याधिकदाने स्वभाग- "विक्रीय वस्त्राभरणमृणमुद्राह्य लेखितम् । द्वयकरणे च पितुरिच्छा।
स्मृसा.५४ . कृतान्नं चाकृतान्नेन परिवये विभज्यते ॥ (५) तथा च प्राचीनधनाऽनुपश्लेषेण शौर्येण प्रका
उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते । रान्तरेण वार्जिते तथा तदनुपश्लेषेणाभ्युद्धते च धने ।
यथाभागानुसारेण सेतुः क्षेत्रं विभज्यते ॥ पितुरिच्छयैव दानविभागादि । +विचि.१९७ ___संभूयार्जितं समं विभाज्यम्
(१) स्मृच.२७३, समु.१३३ लकार (भरण). समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः ।
(२) अप.२१११९; व्यक.१४६; स्मृच.२७७ यैरु तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः। (यरप्यु); विर.५०५ वस्त्राल (पत्राल); पमा.५६४ रत्न.
१४९; व्यम.५७; विता.३५३; समु.१३३. + शेषं विरगतं स्मृसागतं च ।
(३) दा.९ उत्त.; अप.२।११९; ब्यक.१४६, स्मृच. x व्याख्यासंग्रहः स्थलादिनिर्देशश्च पुरुषपरम्पराविभाग- २७७ उत्त.; विर.५०५, पमा.५६४; मपा.६८६ उत्त.; विधौ (पृ.१२००) द्रष्टव्यः ।
रत्न.१४९; व्यप्र.४१२ उत्त.; व्यम.५८, विता.३५३; बाल.२।११७ दिना प्राप्तं (यवाप्तं च): २।१२१; विभ.५८ समु.१३३ जीव्यं (याच्य). , विरवत् ; समु.१३४ हृतं (भृतं) प्रा (वा); विच.६३ (४) अप.२।११९ णमृण (णं धन); मवि.९।२१९ उत्त. हृतं (कृतं).
व्यक.१४६; स्मृच.२७७; ममु.९।२१९ द्वितीयपादं विना; (१) दा.१२९; अप.२।१२१; व्यक.१४१, स्मृच. विर.५०५, पमा.५६४ चा (वा); मपा.६८६ ग्राह्य (वाह्य) २८० चैव (कुर्यात् ); विर.४६१ भो (भा) परि (संप्र); विभ (विभा); रत्न.१४९; मच.९।२१९ प्रथमपादः; व्यम. स्मृसा.५४ भो (मा) पू.; रत्न.१४१; विचि.१९७(=) ५८: विता.३५३ चा (वा); बाल.२०११९ मज्यते स्मृसावत् ; ब्यनि.स्वे (चे) भो (भा) तनयाः (ये पुत्राः); चन्द्र. (वर्तयेत् ); समु.१३३. ७१ प्रदानं (दानं वा भो (भा) चैव (वापि) पू.; व्यप्र.४५० (५) दा.९ पू.; अप.२।११९ यथा (कथा); व्यक १४७; स्मृसावत् , स्मृत्यन्तरम् ; व्यम.४२ पू.; विता.३२० स्मृसा- स्मृच.२ ७७ अनुसारेण (पर्याप्तेनैव) पू.; विर.५०६; पमा. वत् ; बाल.२।११६ स्मृसावत् , पू.:२।११७; विभ.५८ भो , ५६४ पू. रत्न.१४९; ब्यप्र.४१२ पू.; व्यम.५८ स्त्वनु (भा) समांशाः परि (समानांशाः प्र); समु.१३४ स्मृचवत्; (रस्वानु) गृह्य (भुज्य); विता.३५३ व्यमवत् ; सेतु.७० पू., विच.६४ स्मृसावत्
मनुः; समु.१३३ क्षेत्रं (एवं); विच.९० पू.