________________
दायभागः विभाव्याविभाज्यविवेकः
hi बिभृयाद् भ्रातुर्यो विद्यामधिगच्छतः । मार्ग विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् । (१) विभृयादित्येकवचन निर्देशात् यदि विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधनव्ययशरीरायासाभ्यां संवर्धयति तदा तद्वियोपार्जितधने तस्याप्य चिकारः । वत्पदोपात्तस्य कुम्भः कर्त्तृत्वात् तद्विशेपणस्य एकत्वस्य विवक्षितत्वेन वित्तार्जकधनव्यावृत्त्या | स्वीयासाधारणधनलाभः साधारणधनेन न लाभः साधारणधनेन भवने तु वित्तार्जकधनस्यैव तदुपयोगे स्वधनस्यैव विद्यार्जनोपयोग इति भावः । ÷दा. १०८ (२) अविभक्तधनोपयोगेन प्राप्तविद्याधनस्य विभाजयत्वदर्शनार्थमेतत् । अश्रुतोऽप्यविद्योऽपीत्यर्थः । * स्मृच. २७४ (३) तदयं संक्षेपः। परपिण्डोपजीवनेन परतोऽभीतेन शस्त्रेण शास्त्रेण वा विद्योपार्जनकाले दायादैरपुष्यमाणकुटुम्बकेन साधारणधनमाश्रित्यापि यदर्जितं तद्विद्यार्जितमविभाज्यम् । विवि. २१३ (४) विद्याधनमविभाज्यमित्युक्तं तस्यायमपवादः ।
नाभा. १४।१०.
'भागं व्यम. ५६
(५) 'अश्रुतो अविद्य' इति मदनरत्ने दास्यामीत्यप्रतिभुत' इति तु युक्तम् । गापाकरणावशिष्टमेव रिक्थं विभाज्यम येच्छिष्टं पितृदायेभ्यो दस्वर्ण पैतृकं च यत् । भ्रातृभिस्तद्विभक्तव्यमृणी न स्याद्यथा पिता ।।
+ मिता. व्याख्यानं ' क्रमादभ्यागतं' इति याज्ञवल्क्यवचने (पृ. १२१५) द्रष्टव्यम् । सवि., व्यप्र. मितागतम् ।
÷ दात दागतम् ।
* विर स्मृचगतम् । पमा. स्मृचवद्भावः ।
(१) नासं. १४।१० च्छतः (च्छति); नास्मृ. १६ । १०; मिता. २।११९६ दा. १०८६ अप. २।११९; व्यक. १४७; स्मृच.२७४; विर. ५० ७; स्मृसा.६१; पमा. ५६०; मपा. ६८५; रत्न. १४७; विचि. २१३ कात्यायनः; व्यनि. क्रमेण मनुविष्णू ; नृप्र. ३७; दात. १७४; सवि. ३६९; चन्द्र. ७९; दानि. ३; वीमि . २ ११९ कात्यायनः; व्यप्र. ५५६; व्यम. ५६विता. २४४ सेतु. ६७६ समु. ११५६ विच.८२.
(२) नासं. १४२२ था पिता (पिता बया) नास्मृ
१२२१
(१) इदं च नारदवचनं पित्रर्णशोधनावश्यम्भावार्थं न विभागकालार्थम् । अस्माच नारदवचनादयमर्थः सिध्यति यद्विभागकर्तृभिरुत्तमर्णानुमत्यैव पित्रादि ऋणं विभजनीयं परिशोध्यं वा शोधनावशिष्टधनविभागप्रतिपादनस्यैतत् प्रयोजनत्वात् ।
+दा. २५
(२) एवं च पैतृकधनं नवश्राद्धपैतृकर्णापाकरणार्थधनादभ्यधिकं चेन्नारदेनोक्तमेव कार्यम् | नो चेद्याज्ञवल्क्यो कमेवेत्यवगन्तव्यम् ।
स्मृच. २६४
(३) पितृदायोsx पित्रान्यस्मै प्रतिश्रुतं धनम् । प्रकाशकारस्तु पितृदानेभ्य इति पाठे पुरस्कृतवान् अर्थोऽत्रापि स एव । ०.४९६ (४) पितृदायः पितृणं दत्तं पित्रा दातुमङ्गीकृतम् । एवं च पितृणं परिशोध्य पश्चाच्छेषं वण्टनीयमित्यर्थः । विचि. २१०
(५) ऋणी न स्यादित्यनेनाशक्ती शोधनीयमित्युक्तमर्णस्थाने स्वीकर्त्तव्यम् ।
दात. १६९
बृहस्पतिः
पैतामहं न स्यार्जितं नाकाम पिता दयात् । पितुरूर्ध्व समो विभागः |
'पैतामहं हुतं पित्रा खशक्त्या यदुपार्जितम् । विद्याशौर्यादिना प्राप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥
+ व्यप्र दायभागस्य प्रथमकल्पवत् । * व्यम. विरगतम् ।
१६।३२; दा. २५ च यत् ( ततः ); अप. २ ११७ न स्याद्य (स्यादन्य); उ. २।१४ २ पितृ (प्रीति) शेषं अपवत्; व्यक. १४५; स्मृच. २६४; विर.४९६ च (तु); रत्न. १४५; विचि. २१० दत्वर्ण (यद्दत्तं ) शेषं अपवत्; व्यनि; दात. १६९ विरवत् व्यप्र. ४३८ दावत्; व्यम. ५४ अपवत्; विता. ३३९ अपवत्; सेतु. ७७-७८ दावत्; विभ. ७६,८४ दावत् समु. १२८ अपवत्; विच. ७१ दावत्.
(१) दा. १२८; अप. २।१२१ प्रा (वा); व्यक. १४१ ; स्मृ. २८० ( S) विर.४६१ प्राप्त (मंच); स्सा. ५४ ( - ) ; पमा. ४९८; रत्न. १४१; विचि. १९६ (=); व्यनि. पैतामहं हृतं पित्रा ( पितामहे स्मृतं पित्र्यं); नृप्र. ३६; चन्द्र. ६९ पूर्वार्धे (पैतामहमनासाद्य स्वशक्त्या च यदर्जितम् ) : ७० हृतं (कृतं): ७१ हृतं पित्रा (अनासाद्य); व्यप्र. ४५० स्मृत्यन्तरम् ; व्यम. ४२ प्राप्तं ( वाऽऽसं); विता. ३२० अपवत् ;