________________
१२२०
व्यवहारकाण्डम्
शौर्यभार्याविद्याधनपैतृकप्रसादानां विभाज्याविभाज्यविचारः (१) पित्र्यपदं साधारणधनपरं तदनाश्रित्यार्जितं शौर्यभार्याधने चोभे यच्च विद्याधनं भवेत् । । वैद्योऽविद्याय अनिच्छन्न दद्यात् , वैद्याय विदुषे पुनः त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥ साधारणमन्तरेणाप्यर्जितं दद्यादेव। दा.१०८
(१) भार्याप्राप्तिकाले लब्धं भार्याधनं औद्वाहिक- (२) पर्वार्ध स्वकाद्धनादिति मामान्येनोक्तं , मित्यर्थः । एतानि वर्जयित्वा अन्यद्विभजेदित्यनुवर्तते विद्याधनविषयमिति उत्तरार्धनावगन्तव्यम् । अवैद्याय वाक्यान्तरीयम् । दा.१०७ सकामिकोऽपि न दद्यात् ।
स्मृच.२७५ (२) भार्याधनं सौदायिकम् । स्मृसा.६० (३) अत्र चेदमभिप्रेतं, यदा साधारणधनेनैव ग्रासा
(३) युद्धादौ जित्वा लब्धं, विद्यया (लब्धं), भार्या- च्छादनायुपयोगं कृत्वा समधिगतविद्यः साधारणधनाधनं स्त्रीधनं, त्रीण्यविभाज्यानि अनिच्छतां तेषाम् । नाश्रयेण विद्यया धनं प्राप्नोति, तदाऽविद्याय न देयं, अथेच्छेयुः, विभज्यत एव । पित्रा तुष्टेन यददत्तमन्यत- साधारणधनाश्रयेण तु विद्ययार्जितमविद्यायापि देयम् । मस्य, तदप्यविभाज्यम् ।
नाभा.१४।६ - यदा तु विद्यार्जनकाले साधारणधनोपयोगो नास्ति मात्रा च स्वधनं दत्तं यस्मै स्यात्प्रीतिपूर्वकम् । तदा अर्जनकाले साधारणधनोपयोगेऽपि विदुषा न तस्याप्येष विधिदृष्टो माताऽपीष्टे यथा पिता ॥ कस्यचिद्देयं, किन्तु विदुष एव तद्धनं, पितृद्रव्यानु
(१) स्वधन इति शेषः । एष विधिः पितृदत्तोक्त- पश्लेषार्जितस्याविभाज्यत्वमुक्त्वा पृथग्विद्यालब्धस्यापि विषयो विधिः।
xस्मृच.२७६ व्यासेनाविभाज्यत्वप्रतिपादनात् । अत एव पुनरग्रे (२) स्वधनपदोपादानात्स्त्रीधनविषयमिदम् । विद्याधनस्य यदविभाज्यत्वं वश्यते, तदसाधारण
*विर.५०१ धनोपश्लेषेणैव उपात्तविद्यया धनार्जनकालेऽपि साधारणवैद्योऽवैद्याय नाकामो दद्यादशं स्वतो धनात् । धनोपयोगे द्रष्टव्यमिति । हलायुधनिबन्धोऽप्येवमेव । पितृद्रव्यं तदाश्रित्य न चेत् तेन तदाहृतम् । प्रकाशकारादयस्तु विद्याधनादीनां बोधकवचनानि पितृx सवि. स्मृचगतम् । * स्मृसा. विरगतम् ।
धनोपश्लेषविरहपराण्येवेत्याहुः, तच्च न उभयोपादाना(१) नासं.१४।६ चोभे (हित्वा); नास्मृ.१६।६; मिता. नुपपत्तेः ।
xविर.५००-५०१ २।११४(-); दा.१०७,११३ नासंवत् ; अप २।१२३; (४) अवैद्यायेति पदाद्यदा अपरोऽपि वैद्यः तेनापि व्यक.१४६: विर.५०१ ने चोभे (नं हित्वा) त्रीण्येतान्य- विद्ययोपात्तं तच्चैकत्र प्रविष्टं तदा दद्यादेव । एवं दृष्टार्थता विभाज्यानि (न विभाज्यानि तान्याहुः); स्मृसा.६० नासंवत् भवति । वैद्येनापि यदा किञ्चिन्नार्जितं तदा तस्यापि न रत्न.१४७; व्यनि.नासंवत् ; स्मृचि.३० नासंवत् ; दात. देयम् ।
स्मृसा.६० १७५, चन्द्र.७८ नासंवत् ; दानि.३ पैतृकः (वै पितः):
(५) अयं च निषेधो विद्यारहितानां धनसद्भावे व्यम.५६ दानिवत् ; विता.२८७:३४२ नासंवत् ; राको.
ज्ञातव्यः। धनराहित्ये तु तेभ्योऽपीच्छया विद्यावता ४४३; सेतु.६९; समु.१३२-१३३, विच.८६ नासंवत्.
दातव्यम् । (२) नासं.१४।७; नास्मृ.१६१७ पीष्टे (पि हि); अप.
रत्न.१४७ २११२३; व्यक.१४६; स्मृच.२७६ ; विर.५०१; स्मृता. ____विचि. विरगतम् । ६१ रत्न.१४७; व्यनि.; स्मृचि.३१ दत्तं (यत्र); सवि. पितृ (पैव्यं) तदाश्रि (समाश्रि); स्मृसा.६० हृ (कृ) शेष ३७० स्यात् (तु) यथा पिता (पिता यथा); समु.१३३. नास्मृवत् ; पमा.५६०-५६१ ऽवैद्या (वैद्या) तदाश्रि (समाश्रि);
(३) नासं.१४।११; नास्मृ.१६:११ पितृ (पित्र्यं) तदाश्रि रत्न.१४७; विचि.२११ वैया (विद्या) हृ (कृ) शेषं नास्मृवत् ; (समाश्रि); दा.१०८ वैद्या (विद्या) दाह (दार्जि) शेषं नास्मृ. व्यनि.ऽवैद्या (वैद्या) तदाह (समाहृ); चन्द्र.८१ ऽवैयाय ना वत् ; अप.२१११९ ऽवैद्या (वैद्या) शेषं नास्मृवत् ; व्यक. (न विद्यया) पू.; व्यम.५६ पमावत् ; विता.३४१) sवैद्याय १४६ः स्मृच.२७५ स्वतो (स्वकात् ) तदाश्रि (समाश्रि); ना (विद्याधनात्) तदाश्रि (समाश्रि); बाल.२।११९ स्वतो विर.५०० पूर्वार्थे (वैद्योऽविद्याय नांशं तु प्रदद्याद्वै स्वतो धनात्) (ततो) शेषं नास्मृवत् ; समु.१३२ व्यमवत् .