________________
दायभाग:-विभाज्याविभाज्यविवेकः
१२१९
ऽश्रुतोऽपि सन् ॥' इति कात्यायनवचनात् । आद्येन !
नारद: चकारेण मधुपर्ककाले पूज्यतया लब्धस्य मनूक्तस्य, मणिमुक्तादयोऽविभाज्याः, स्थावरं विभाज्यम् द्वितीयेन तु–'पितामहेन यद्दत्तं पित्रा वा प्रीतिपूर्वकम्। मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । तस्य तन्नापहर्तव्यं मात्रा दत्तं च यद्भवेत् ॥' इति स्थावरस्य तु सर्वस्य न पिता न पितामहः ।। ध्यासोक्तस्य स्वयमग्रे वक्ष्यमाणस्य च समुच्चयः । एव- 'पितप्रसादाद् भुज्यन्ते वस्त्राण्याभरणानि च । काराभ्यामुभयत्र पितृद्रव्यानुपश्लेषापेक्षया व्यवच्छेदः। स्थावरं तु न भज्येत प्रसादे सति पैतृके+। तुशब्देनान्यदायादसाहित्यमुद्धरणे व्यवच्छिन्नम् । ___ मणिमुक्तादौ तु पुनः पैतामहे पित्रनर्जितेऽपि
वीमि. स्वार्जित इव पितुरेव स्वाम्यं न्यूनाधिकविभागदानाहपितृप्रसादलब्धमविभाज्यम् त्वम् ।
दा.३२ 'पितृभ्यां यस्य यहत्तं तत्तस्यैव धनं भवेत् ॥ पितामह श्रुतेस्तद्धनविषयकं वचनम् । मणिमुक्तायुपा
(१) जीवतां विभक्तानां विभक्तजविभागे तावदयं दाय पुनः सर्वस्येत्युपादानात् सर्वेषां भूम्यादिव्यतिविधिः।
विश्व.२११२७ रिक्तानां दानादिषु पितुः प्रभुत्वं न स्थावरनिबन्धद्रव्या(२) विभक्तजः पित्र्यं मातृकं च सर्व धनं गृह्णाती- णाम् । तत्रापि सर्वस्येत्युपादानात् सर्वस्य कटम्बवर्तनत्युक्तं तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय हेतोर्दानादि निषेधः कुटुम्बस्यावश्यंभरणीयत्वात् । यथा स्नेहवशादाभरणादिकं प्रयच्छति तदा विभक्तजेन दान- मनु:--'भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकं प्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यमित्याह- पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥' अल्पस्य तु पितृभ्यामिति । मातापितभ्यां विभक्ताभ्यां पूर्व विभक्तस्य कुटुम्बवर्तनाविरोधिनो न दानादि निषेधः सर्वस्येत्यानपुत्रस्य यद्दत्तमलङ्कारादि तत्तस्यैव न विभक्तजस्य र्थक्यापत्तेः। स्थावरग्रहणात् निबन्धद्विपदयोर्दण्डापपस्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यद्दत्तं न्यायात् दानादि निषेधसिद्धिः। तत्तस्यैव । तथा. असति विभक्तजे विभक्तयोः पित्रोरंशं यदि पुनः सर्वस्थावरादिविक्रयमन्तरेण कुटुम्बवर्तनतदूर्ध्व विभजतां यस्य यद्दत्तं तत्तस्यैव नान्यस्येति वेदि- मेव न भवति तदा सर्वस्यापि विक्रयणादिकमर्थात् तव्यम् ।
मिता. सिध्यति । सर्वत एवात्मानं गोपायीतेति वचनात् । (३) 'विद्यया लब्धमेव चेति प्रागुक्तचकारसमुच्चयं
दा.३३ दर्शयन्नेव विभक्तस्य सौदायिकभ्रातृधनाप्राप्तिमाह
___+ मिता.व्याख्यानं 'विभागोऽर्थस्य पित्र्यस्य' इति नारदपितृभ्यामिति । पितृभ्यामिति पितामहादेरप्युपलक्षणम् ।।
वचने (पृ.११३२) द्रष्टव्यम् । व्यप्र. मितागतम् ।
(१) मिता.२।११४ (=); दा.३३ याज्ञवल्क्यः , अप, वीमि.
२।१२३ स्यैव (स्य हि); पमा.४८४(=);व्यनि.मनुः; स्मृचि. (४) पितृप्रसाददानप्रीतिदाने अर्थौचित्यानुरोधेनैव
५९ तु (च) शेषं अपवत् , कात्यायनः; दात.१६६ याज्ञवल्क्यः ज्ञेये । न तु यथाकामम् । महाजनाचारविरोधात् । व्यप्र.४१३( =); व्यउ.१४२( = ) स्य तु (स्यैव); व्यम.
व्यप्र.५५८ । ३९(=); विता.२८८ विष्णुः; राको.४४४(=); सेतु.७४
याज्ञवल्क्यः ; विभ.४४(=)पू. : ५९(=); समु.१३३ (१) यास्मृ.२।१२३, अपु.२५६।१०विश्व.२११२७ ।
प्रजापतिः; विच, ४० याज्ञवल्क्यः . मिता.; अप.; पमा.५०१मपा.६५७; रत्न.१४०,१४५;
(२) मिता.२।११४( =); अप.२।१२३ सति पैतृके व्यनि.; नृप्र.३६, दात.१७५ यस्य (चैव); वीमि. व्यप्र. (पैतृके सति); पमा.४८४( =); स्मृचि.५९ तु (च) कात्या५५८ स्मरणात् ; व्यउ.१५१; विता.३२६, राकौ.४५२; यनः; दात.१६७(-) पितृ (पितुः); व्यप्र.४१३(-): बाल.२११४४; समु.१३२ कात्यायनः :१४४; विच.९२ ५५८(=) पू.; विता.२८८ विष्णुः; राको.४४४ (-); दातवत
विभ.५९(= ) दातवत् ; विच.५६() दातवत्.