________________
दायभाग:-विभाज्याविभाज्यविवेकः
विषयत्वं युक्तं, होलाकाधिकरणस्यात्रैव जागरूकत्वात् । तोऽपि संमतं, तेन पूर्वसंबन्धलेशे सत्यपि, अविभक्ता. ___किंचोपघातार्जिते अर्जकस्य भागद्वयमिति तावन्निर्वि- नामप्यभ्युद्धारकत्वेन, तत्र संबन्धं निराकुर्वन् अपूर्व वादं, 'साधारणं समाश्रित्य यत्किचिद्वाहनायुधम् । त्वेन स्वार्जिते सुदूरमेवान्येषां संबन्धं निरस्यति ।... शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः॥ तस्य भाग- यच्चोक्तं श्रीकरण, यदि पितृद्रव्यानुपघातार्जितमर्जद्वयं देयं शेषास्तु समभागिनः॥' इत्यनेनोपघात एव कस्यैव तदा प्रतिग्रहोपात्तं धनं न कदाचित् भ्रात्रन्तरस्य भागद्यस्य विधानात्, असाधारणधनशरीरव्यापारार्जिते भवेत् । न हि प्रतिग्रहः पितृद्रव्यविनाशेन संभवति, द्रव्यं तु न भागद्वयं न्याय्यं, किन्त्वधिकं, सर्वमेव वा किंचिदूनं हि दातुरानमनमुखेन प्रतिग्रहे उपयुज्यते एकहायन्यादिवा, तत्र किंचिदूनस्य मुनिभिर्निबन्धृभिश्चानुक्तत्वात् । कमिव सोमक्रये, कर्तृशरीरधारणेन वा पयोव्रतादिकमिव साधारणधनव्यापारेण भ्रात्रन्तरस्य भागदर्शनात् तदभावे ज्योतिष्टोमे, तत्र तावददृष्टार्थे दाने द्रव्यान्तरयहणेन न भागाभाव एव युक्तः । द्विरजयितुरित्येतस्य च न्याय- दातुरानतिरपेक्षितेति न दात्रानत्या द्रव्यमुपयुज्यते प्रतिमूलत्वमेव युक्तं, अन्यथा श्रुतिकल्पने अर्जकत्वानुप्रवेशो ग्रहस्य चाल्पकालीनत्वात् न तत्कर्तुर्भोजनमपेक्षित वा पृथग्वाधिकारी कल्पनीयः स्यात् । तस्मादनुपधा- | दीर्घकालीनज्योतिष्टोमेनेव स्वर्गकर्तरिति । तन्मन्दं दापतार्जितमर्जकस्यैव नेतरेषामिति सिद्धम् ।
कानत्यर्थमुपहारप्रदानादिना धनोपघातस्य लोके बहुल
दा.१०९-११२ मुपलम्भात्, कलौ च प्रतिग्रहधनस्य सेवाधनसमानत्वात् तदेवमादिवचनैर्यावद्वर्णवर्णान्तरालानां, संकीर्ण- अत एव कलौ त्वनुगमान्वित इति स्मरन्ति । . जातानां, सकलविद्यानिमित्तस्य, सौदायिकस्य च स्वजन- | यच्च चिरावस्थितेर्व्यभिचारात् न प्रतिग्रहकारणत्वदत्तस्य च, तथा मित्रविवाहमधुपर्कप्राप्तस्य, शौर्येण च मानतेरत आनतिद्वारा न प्रतिग्रहार्थत्वं द्रव्यस्येत्युक्तं युद्धादिना प्राप्तस्य, कृषिसेवावाणिज्यादिना च श्रमेणो- तन्मन्दतरं, आनतिद्वारेण चिराश्रयणादीनां प्रतिग्रहपार्जितस्य, अनुपघातेन च स्वशक्तिमात्रार्जितस्य, पर्यु- | कारणत्वात् पुरुषस्याशयवैचित्र्येण कस्यचिद्धनदानेन दासात् , सर्वमेव पर्यदस्तमिति तदितराभावात् निर्विषयो। कस्यचिच्चिराश्रयणादिना कस्यचित्तत्तद्गुणानुसंधानविधिः। अथ यथाकथंचिदेको द्विको वा विषयो लभ्यते, | | मात्रेण दर्शनात् , सहकार्यभावेन कार्यानुत्पत्ते कारतदा तदेव स्वपदेन निर्देष्टुमुचितं मुनीनां, अविभक्तार्जि- णता। अत एवोक्तं आनतेरनियतोपायपरिणामत्वादिति । तममुकधनं विभजेदिति, लाघवात् स्वपदात् शीघ्रप्रती- यदप्युक्तं अथ तत्संनिधिमन्तरेण प्रतिग्रहस्यासंभतेश्च, न तु शौर्या दिधनेतरतया, बहुतरपदप्रयोगापत्त्या | वात् भोजनमन्तरेण च तदयोगात् तस्यां स्थितो व्याप्रिं. गौरवात् , पर्युदासत्वे च सर्वमुनिभिरेव सकलपर्युदसनीय- यमाणं धनं प्रणाल्या प्रतिग्रहं निष्पादयतीति, तदा पदानुकीर्तनं कर्तव्यं, तद्विना तदितरज्ञानानुपपत्तेः, । ज्योतिष्टोमादिकर्मणः प्राचीनमपि भोजनं शरीरस्थिती मुनीनां पर्युदासवचनं बालप्रल पितमिव स्यात् , प्रदर्श- व्याप्रियमाणं प्राचीनशरीरस्थितिमन्तरेण ज्योतिष्टोमाद्यनार्थत्वे तु अनास्थया केनचित् किंचित् कीर्तितं, केन चिच्च | निष्पत्तेः प्रणाल्या ज्योतिष्टोमार्थमिति सर्वमेव भोजनं किंचिदिति, युक्तं सर्वस्याकीर्तनम् ।
क्रत्वथै स्यात् न पुरुषार्थ, तथा च तत्साधनमपि तस्मात् साधारणधनोपघातार्जितं धनं विभजेदिति द्रव्यं क्रत्वर्थ स्यात् तदर्जनोपायोऽपि क्रत्वर्थः । स्याविधिः, शौर्यादिपदं च वाक्येषु प्रदर्शनार्थम् । अतोऽवि- दिति पुरुषार्थत्वं द्रव्यार्जनस्य द्रव्यस्य भोजनस्य च भक्तार्जितत्वमात्रेण धनस्य साधारणत्वाभिधानमप्रामा- | हीयेतेति । णिकम् । किंच 'क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु तन्मन्दतमं, प्रणाल्या ज्योतिष्टोमोपकारकत्वेऽपि भोजयः । दायादेभ्यो न तद्दद्यात् विद्यया लब्धमेव च ॥' । नस्य साक्षात् तृप्त्यर्थत्वात् पुरुषार्थस्यैव सतः क्रतूपअत्र याज्ञवल्क्यवचनेऽपि, पितृपितामहादिधनमपि कारकत्वात् तत्रेदमर्थे प्रमाणाभावात् उपकारकत्वस्य केनचिदपहृतं योऽभ्युद्धरेत् तस्यैव तन्नान्येषामिति भव- तादर्थ्यव्यभिचारात् , अतः कथं द्रव्यार्जनस्य द्रव्यस्य