________________
१२१६
व्यवहारकाण्डम् रोधेन प्रत्युपकारेण यन्मैत्रं, आसुरादिविवाहेषु यल्लब्धं, सगोत्राणामासहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च तथा पितद्रव्यव्ययेन यत्क्रमायातमुद्धतं, तथा पितृद्रव्य- कृतान्नमुदकं स्त्रियः॥ इति, तद्ब्राह्मणोत्पन्नक्षत्रियादिव्ययेन लब्धया विद्यया यल्लब्धं, तत्सर्व सर्वैतभिः पुत्रविषयम् । 'न प्रतिग्रहभूया क्षत्रियादिसुताय वै । पित्रा च विभजनीयम् । तथा पितृद्रव्याविरोधेनेत्यस्य यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति सर्वशेषत्वादेव पितद्रव्यविरोधेन प्रतिग्रहलब्धमपि विभ- स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वाहिकमि- स्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वमत्यादि नारब्धव्यम् । अथ पितद्रव्यविरोधेनापि यन्मैत्रादि- नन्तरमेव निरासि । पितृद्रव्यविरोधेन यदर्जितं तद्विभजलब्धं तस्याविभाज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते। नीयमिति स्थितं तत्रार्जकस्य भागद्वयं, वसिष्ठवचनात् तथा सति समाचारविरोधः। विद्यालब्धे नारदवचन- 'येन चैषां स्वयमुपार्जितं स्यात्स द्यशमेव लभेते'ति । विरोधश्च । 'कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधि- ।
मिता. गच्छतः । भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि (३) तदेवमादिवचनैर्विद्याशौर्यादिधनेष्वपि साधासन् ॥' इति । तथा विद्याधनस्याविभाज्यस्य लक्षणमुक्तं ! रणधनोपघातानुपघाताभ्यां विभागाविभागयोरवगमात् कात्यायनेन–'परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या। तस्यैव प्रयोजकत्वात् तत्पदवत्येव श्रुतिः कल्पनीया, तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥ इति । तथा उपघातार्जितं विभजेदिति, न पुनः शौर्यादिपदवत्यपि, पितृद्रव्याविरोधेनेत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्या- अवश्यकल्पनीयसामान्यश्रुतिकल्पनयैवोपपत्तेः। होलाकाविभाज्यत्वमाचारविरुद्धमापद्येत । एतदेव स्पष्टीकृतं धिकरणन्यायस्यायमेव विषयः । यद्वा न्यायप्राप्त मनुना-'अनुपनन्पितद्रव्यं श्रमेण यदुपार्जितम्। दाया- एवायमर्थः, यद् येनार्जितं तत्तस्मिन् जीवति तस्यैव, देभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥' (मस्मृ.९।२०८) असति विशेषवचने, यत्र पुनः साधारणधनमात्रेणेकस्य इति श्रमेण सेवायुद्धादिना । ननु पितृद्रव्याविरोधेन । व्यापारोऽपरस्य धनशरीराभ्यां तत्रैकस्यैको भागोऽपरस्य यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न वक्तव्यम्। भागद्वयं न्यायावगतमेव निबद्धम् । एतेन चैतदपि विभागप्राप्त्यभावात् । यद्येन लब्धं तत्तस्यैव नान्यस्येति सिध्यति, यत् साधारणधनोपघाते सति यस्य यावतोऽप्रसिद्धतरम् । प्राप्तिपूर्वकश्च प्रतिषेधः । अत्र कश्चिदित्थं । शस्य स्वल्पस्य महतो वोपघातः, तस्य तदनुसारेण प्राप्तिमाह-'यत्किचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति। भागकल्पना कार्या । किंच कात्यायनवचनं 'विभक्ताः भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥' इति । पितृवित्ताचेदेकत्र प्रतिवासिनः । विभजेयुः पुनर्वेश स ज्येष्ठो वा कनिष्ठो वा मध्यमो वा पितरि प्रेते अप्रेते वा लभेतोदयो यतः ॥ इदं संसृष्टस्य साधारणधनोपधातेयवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्यसति च नार्जकस्य भागद्वयं इतरेषामेकैको भाग इति श्रीकरण मैत्रादीनां विभाज्यत्वं प्राप्त प्रतिषिध्यत इति । तदसत्। व्याख्यातम् । तेनानुपघातार्जितमर्जकस्यैव धनं न पत्र प्राप्तस्य प्रतिषेधः किंतु सिद्धस्यैवानुवादोऽयम् । संसृष्टत्वेऽपि न पुनस्तद्धनं साधारणमित्यभिप्रायो मुनेलोक सिद्धस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वच- ाख्यातुश्च लक्ष्यते, अनुपघातार्जिते भागविशेषाननानि । अथवा 'समवेतैस्तु यत्प्राप्तं सर्वे तत्र समां- भिधानात् । एवं चेत् संसृष्टवदविभक्तस्यापि तथात्वमेव शिनः' इति प्राप्तस्यापवाद इति संतुष्यतु भवान्। युक्तं, विभागप्रागभावे तत्प्रध्वंसेऽपि, एकत्र प्रतिवासस्य अतश्च 'यत्किंचित्पितरि प्रेत' इत्यस्मिन्वचने ज्येष्ठादि- हेतोरविशेषात् साधारणधनोपघातार्जितेऽर्जकस्य भागद्यपदाविवक्षया प्राप्तिरिति व्यामोहमात्रम् । अतो मैत्रादि- मिति ज्ञापनार्थत्वेन वचनस्याप्युपपत्तेः, न केवलं संसृष्टबचनैः पितः प्राग वाऽविभाज्यत्वेनोक्तस्य 'यत्किंचि- एमा.. मपा., स्मृसा., सवि., व्यप्र., व्यम., विता. त्पितरि प्रेते इत्यपवाद इति व्याख्येयम्।
मितावद्भावः। स्मृतिचन्द्रिकायां 'क्रमादभ्यागत' इति कियत्तशनसा क्षेत्रस्याविभाज्यत्वमुक्तम्-'अविभाज्य वाक्यार्थी मितावत् अपवच्च व्याख्यातः।