________________
दायभागः-विभाज्याविभाज्यविवेकः
१२१५
एव तस्य विषमविभागरूपत्वाभावात् न्यूनाधिकविभा- (१) सहस्थितानां चैकेन-पितृद्रव्येति । पितृगस्यैव निषेधात् ।
दा.५७ । धनानुपघातेन यदन्यदार्जितं, तथा मैत्रमौद्वाहिकं च, (३) पितृकर्तके विभागे पुत्राणां विषमोऽपि विभागो तदार्जयितुरेव, न दायादान्तराणामपि स्यात् । मित्रादभवतीति तस्य विशेषापवादमाह मनुः--भ्रातृणामिति । वाप्तं मैत्रम् । विवाहे लब्धमौद्वाहिकम् । पितृद्रव्योपघाते
अप.२।११४ नापि मैत्राद्यविभाज्यमेव, आरम्भसामर्थ्यात् । अन्ये तु (४) पिता अधिकायासादिकं कस्यचिदेकस्य दृष्ट्वा- मैत्रादिकमेव पितृधनानुपघातार्जितमविभाज्यमिच्छन्ति, ऽधिकं न दद्यात् ।
मवि. सामान्यविशेषोपसंहृतिन्यायात् । तत्तु सामान्यद्रव्यसाध्य(५) इति मनुना सर्वेषां भ्रातृणां द्रव्यार्जने यदि सह त्वाद् विवाहस्यायुक्तमेव । विश्व.२।१२२ समानमेव उत्थानमुद्योगो भवेत्तदा पितुर्विषमविभाग- पित्रादिक्रमागतं द्रव्यं विभागकाले विच्छिन्नभोगं दानप्रतिषेधः कृतः । 'भ्रातृणामविभक्तानाम्' इत्यादि विभक्तः सन्नितरदायादानुमतः स्वशक्त्या यदभ्युद्धरेत् मनुवाक्यं सहोत्थानं सर्वेषां विभागप्रार्थना यदि भव- स्वीकुर्यात्, स तद् विभक्तजदायादेभ्यः पुनर्विभागकाले तीति जीमतवाहनेन तदनुयायिना दायतत्त्वकृता च न दद्यात् । विद्यया च यल्लब्धम् । चशब्दान्मैत्रादिकं व्याख्यातम् , 'यदि पुनः पितरि जीवति पुत्रा एव च। आयव्ययविशोषितादिति चोक्तमेव । विश्व.२।१२६ विभागमर्थयन्ते तदा विषमविभागः पित्रा न दातव्य' | (२) अविभाज्यमाह-पितद्रव्येति । मातापित्रोद्रव्याइति वदता । तत्र सहशब्दवैयर्थ्य, उत्थानशब्दस्य विनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाद्यल्लब्धं, चोद्योगवाचिनोऽपि भागप्रार्थनापरत्वमन्याय्यमित्यस्म- औद्वाहिकं विवाहाद्यलब्धं, दायादानां भ्रातृणां तन्न द्याख्यानमेवादतव्यम् ।
व्यप्र.४४१ भवेत् । क्रमात्पितक्रमादायातं यत्किं चिद्रव्यं अन्यैर्हयाज्ञवल्क्यः
तमसामर्थ्यादिना पित्रादिभिरनुद्धतं यः पुत्राणां मध्ये अविभाज्यविचारः
इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्या'पितृद्रव्याविरोधेन यदन्यत्स्वयमर्जितम्। दुद्धतॆव गह्नीयात् । तत्र क्षेत्रे तुरीयांशमुद्धा लभते शेष मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ तु सर्वेषां सममेव । यथाह शंख:-'पूर्व नष्टां तु यो क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः। भूमिमेकश्चेदुद्धरेत्क्रमात् । यथाभागं लभन्तेऽन्ये दत्त्वांश दायादेभ्यो न तहद्याद्विद्यया लब्धमेव च ॥ तु तुरीयकम् ॥ इति । क्रमादभ्यागतमिति शेषः । तथा
विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा (१) यास्मृ.२।११८अपु.२५६।५ रोधे (नाशे) र्जितम्
गतम् यल्लब्धं तदपि दायादेभ्यो न दद्यात् । अर्जक एव (जयेत्); विश्व.२।१२२ रोधे (नाशे); मिता. दा.१०६,
गृह्णीयात् । अत्र च 'पितद्रव्याविरोधेन यत्किचित्स्वय११३; अप.; व्यक.१४६ विश्ववत् ; स्मृच.२७६; विर. ५०१ विश्ववत् ; स्मृसा.६१ विश्ववत् ; पमा.५५७; मपा.
मर्जितम्' इति सर्वशेषः। अतश्च पितद्रव्याविरोधेन ६८३, रत्न.१४६; व्यनि.; स्मृचि.३१ तृद्र (तुर्द्र)
यन्मैत्रमर्जितं, पितृद्रव्याविरोधेन यदौद्वाहिकं, पितृद्रव्याजितम् (जयेत् ); नृप्र.३७, सवि.३४८(=),३६७ मजि विरोधेन यत्क्रमायातमुद्धतं, पितृद्रव्याविरोधेन विद्यया (मार्जि); मच.९।२०६ चैव (चापि); दानि.३ दानां (दीनां): यल्लब्धमिति प्रत्येकमभिसंबध्यते । तथा च पितद्रव्याविवीमि.; व्यप्र.५५६; व्यम.५५, विता.३४०-३४१, ५५७:५५८ उत्त.; मपा.६८४, रत्न.१४६, व्यनि.लब्ध राको.४४८; समु.१३३.
(लभ्य); स्मृचि.३० मभ्युद्धरेत्तु यः (मुद्धरते तु यत्) बृह(२) यास्मृ.२।११९; अपु.२५६।९ त्तु (च्च); विश्व.. स्पतिः; नृप्र.३७; दात.१७७; सवि.३६७मच.९।२०६ २।१२६ त्तु (त); मिता.भ्यु (प्यु); दा.११३,११५, अप.; द्रव्यं (वित्त); दानि.३ कात्यायनः; वीमिः, व्यप्र.५५६, उ.२।१४।२ भ्युद्धरेत्तु (प्युद्धरेत); ब्यक.१४५, स्मृच.२७६ व्यम.५५, विता.३४१, राको,४४९ उवत् ; सेतु.७१ चतुर्थपादं विना; विर.४९९; स्मृसा.६१ हृत (कृत); पमा. मितावत् ; समु.१३३; विच.८९ अपुवत् .
व्य. का.१५३