________________
दायभागः-विभाज्याविभाज्यविवेकः
१२१३
ननु चायमेव श्लोको बक्तव्यः । स्वयमीहितेन स्वयं | व्याकोपापत्तेः। 'लब्धं तन्न' इति अर्वाचीनपाठस्त्वयुक्त. चेष्टया यल्लब्धं तन्नाकामो दातुमर्हतीति । किं विद्या- तर एव । यद्वा । तदा तत् पैतामहविषयकमस्तु । एवं धनादि श्लोकेन । उच्यते, मित्रविवाहादौ न सर्वस्य च भ्रातृभागशेषमाह अनुपघ्नन्नितीत्यपि तदुक्तं तथेति स्वयमीहोपपत्तिरिति मेदेन व्यपदेशः। xमेधा. ज्ञेयम् ।
बाल.२।११९ (२) श्रमेण सेवायुद्धादिना। मिता. २।११८ __ पैतामहं नष्टमुद्धृतं स्वाजितं च पिताऽकामो न विभजेत्
(३) पितृद्रव्योपघाताभावेन द्रव्यद्वारेण नेतरेषां । 'पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । व्यापारः, स्वचेष्टालब्धत्वेन शारीरोऽपि व्यापारो न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ।। नेतरेषामिति अर्जकस्यैव तदसाधारणं, स्वयमीहितलब्धं (१) 'चेत् स्वयं विद्याशौर्यादिना स्वयमर्जितं तदिति हेतुत्वेनोपन्यासात् ।
दा.१०५ | तेदकामो न विभजनीयोऽधिकारप्राप्तैरपि पुत्रः। कः अनुपनन्निति विद्यादिधनेऽपि संबध्यते, सत्युपधाते पुनर्जीवति पितरि पुत्राणां विभागकालः । उच्यतेविभागवचनदर्शनात् ।
दा.११३ यदा तावत्स्वयं पिता पुत्रान्विभजते तदोक्तं-मातु(४) श्रमो युद्धकृष्यादिः, ईहाऽत्र श्रमरहिता चेष्टा। निवृत्ते रजसि इति, जीवति वेच्छतीति, तथा, पितर्य
अप.२।११८ | पगतस्पृहे, निवृत्ते वापि रमणे, इति । अन्यथा तु (५) श्रमेणातिश्रमजन्यकर्मणा स्वयमीहितेन यदैव प्राप्ताः पुत्रा भवन्ति, यदैव ते पितामहधनस्येस्वमात्रोद्यमेन लब्धं नाकामो दातुमर्हति, याव- शते । तथा चोक्तं 'भूर्या पितामहोपात्ता निबन्धो दिच्छति तावत्किचिद्दद्यान्न तु समभागनियमः, द्रव्यमेव वा । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य अमेणेत्युक्तत्वात् । अश्रमार्जिते प्रागुक्तः समभागः। चोभयोः ॥' इति ।
मवि. सत्यपि च पुत्रस्य स्वाम्ये, यावदप्राप्तास्तावत् नास्ति । (६) पितृग्रहणं अविभक्तोपलक्षणार्थम् । अनुपन- सर्वथा विशेषाभावात्सर्वे पितामहधनभाजः । स्वत्वपूर्वनपीडयन् ।
+स्मृच.२७६
कत्वाद्विभागस्य । बन्धक्रयादिक्रियासु पितृधनं जात(७) साधारणानुपश्लेषेणार्जितमर्जकस्यासाधारण ! पुत्रेण न नियोक्तव्यम् । योगकुटुम्बभरणादौ तु विनिभवतीत्यर्थः।
विचि.२११ । योगो दर्शितः । आचारे चास्यामवस्थायां पुत्राणां (८) अनुपघ्नन्निति । अनुपयुञ्जन्नित्यर्थः । अत्र पूर्वा- स्वाम्ये पित्रा चाऽकामेन विभक्तानिति निन्दादर्शनार्धार्थः स्पष्टः । अनुपनन्नित्यत्र विभक्तिविपरिणामेन तद- - नुपन्नता यत् विद्यया लब्धं तत् पूर्व चोभयमपि दाया- (१) मस्मृ.९।२०९; मेधा. (I. O.) मनवाप्तं (मनुपघ्नन्) देभ्यो न देयमित्यर्थेन पितृद्रव्यविनाशरूपविरोधाभावेन सार्धमकामः (त्सार्धं कामतः); मिता.२।१२१ दा.३२ मनुयद्विद्यालब्धं श्रमलब्धं च तदविभाज्यमिति सिद्धया विष्णू : १२८ अनवाप्यमिति अनवाप्येति पाठावनाकरौ; मैत्रादिगणान्तर्गतविद्याधनस्य तथात्वात्तस्योपलक्षणत्वेन
ज्यक.१४० वाप्तं (वाप्य) मनुविष्णू; विर.४६१ वाप्तं (वाप्यं) मैत्रादीनामपि तथात्वमाविष्कृतमिति भावः । मानवे--
मनुविष्ण; स्मृसा.५४ विरवत् ; पमा.४९८विचि.१९६
व्यकवत् ; स्मृचि.३० तत्पुत्रैर्भ (पुत्रैविभ); नृप्र.३६; दात. 'स्वयमीहितलब्धं च नाकामो दातुमर्हति' इत्युत्तरार्ध- ।
१६५ मनुविष्णू ; सवि.३७४ पैतृकं तु (स पैतृक) मर्जि पाठः , यच्च स्वयमीहितं वाञ्छितं सत् मित्रादिभ्यो
(माजि); वीमि.२११४ विरवत् ; व्यप्र.४५०, व्यम.४२; लब्धं तदकामोऽनिच्छन् भ्रात्रादिभ्यो न दातुमहेतीत्यर्थको विता.३२० विरवत् मनुविष्णः बाल.२१११७ उत्त..गीतमः: मेधातिथिकल्पतर्वादिधृतो न युक्तः । अनेकस्मृति- २११३५(पृ.२१८); सेतु.७०,७२ मनुविष्ण; विभ.६४ मर्जि x ममु. मेधागतम् ।
(माजि) उत्त.; समु.१३४ मुयात् (प्तवान्); विच.३९ मनु+ पमा., सवि, स्मृचगतम् । भाच, स्मृचगतं विचिगतं च।। विष्ण, ६३. * मच. विचिगतम् ।
१ ग्रहणादन्यदर्थयन्पित्रा स्व. २ तदाका.
वाया सट.
अनुपमानपनापमातापिपरिणामनत५
-.....
..............
.........
.
.
...
.........