________________
१२१२
व्यवहारकाण्डम्
अनीहमानस्य न विभागः
दायजिघृक्षानिवृत्यर्थ चेदम् । हलायुधस्तु 'कुटुम्बार्थेषु भ्रातृणां यस्तु नेहेत धनं शक्तः स्वकर्मणा।। चोद्युक्तस्तत्कार्यं कुरुते तु यः । स भ्रातृभिबृंहणीयो स निर्भाज्यः स्वकादंशास्किंचिहत्वोपजीवनम् ॥ ग्रासाच्छादनवाहनैः॥' इति नारदवचनैकवाक्यता.
(१) ये भ्रातरः सह वसन्ति विद्यमानपितृधनाश्च लाभेन मनुवचने स निर्वाह्य इति पाटं प्रकल्प्य स भ्रातृकृष्यादिना व्यवहरन्ति तेषां यद्यको न व्यवहरेत्तस्येयं भिगृहीतभागैः स्वस्वभागाद्धनमाकृष्य पूरणीय इत्यर्थ निभाज्यता पठ्यते । स निभाज्य: स्वकादंशादिति ।। इति व्याख्यातवान् । तत्तु नेहेतेत्यादिपदवैयापत्तरुपेभागान्नेतव्योऽपसारयितव्यः । स्वकादंशाद्यावदधिकं क्ष्यम् । मेधातिथिप्रमुखाचार्यानादृततया पाठकल्पनातदीयाद्धनाद्वयवहारेणोत्पन्नं तत्तस्य न दातव्यं न तु नौचित्याच्च । पृथक्रियेति स्पष्टवचनसंवादाच्च । मूलस्य पैतृकस्य निषेधः । तत्रापि न सर्वेण सर्व निर्भाज्यं, प्रकाशकारस्तु यो भागिषु धनार्थ व्यापृतेषु प्रमादा. किंचिद्दत्त्वोपजीवनं क्लेशफलमात्मनो गृहीत्वा शिष्टमस्मै लस्यादिना नेहेत न व्याप्रियेत साहाय्यं न कुर्यात् । दातव्यम् । अथवा निर्भाज्यः पृथक्कार्थः सह वस्तुं न | स्वकर्मणा स्वव्यापारेण शक्तः साहाय्यकर्मणि क्षमोऽपि देयम् । कदाचिदुत्तरकालशक्तिसाधारण्येन धनेनार्जित- | सन् स स्वकादंशात् स्वव्यापारजनिताद्धना(हिः कार्यः त्वात्समांशता (?) । तत्र भागकल्पना नारदेन दर्शिता।। किंचिदुपजीवनं दत्त्वा मूलधनमात्रभागी करणीय तत्र वचनेनोद्गतस्य निर्गतस्य भूयान्भागो गृह्यतेऽनुक्तस्य | इतीदं मनुवचनं निर्वास्य इत्याकरपाठं अङ्गीकृत्यैव स्वल्प इति (?)।
मेधा. | व्याचष्टे । तदपि न युक्तम् । अपिशब्दाद्यध्याहारप्रसं. (२) यस्तु स्वयोग्यतामात्रपरामर्षात् पितृपितामहा- गात् । योगीश्वरवचनसंवादिनोऽर्थस्य स्पष्टतरप्रतीतिकदिधनविभागे निस्पृहः, स किंचिदेव तण्डुलप्रस्थमपि त्वाच्च । भवदुक्तार्थस्य वचनान्तरवशत्वाच्च । दत्त्वा तत्पुत्रादेः कालान्तरीयदुरन्ततानिरासार्थ विभज
व्यप्र.४४८-४४९ नीयः।
xदा.६६
स्वार्जितमविभाज्यम् (३) स्वकादंशाद् भ्रातृभिः स्वयमर्जितादित्यर्थः । । अनुपनन्पितृद्रव्यं श्रमेण यदुपार्जयेत् ।
अप. २।११६ स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ।। (४) यः कर्मणा स्वव्यवसायेन जीवितु शक्तः (१) विद्यानिमित्तस्य स्वयमर्जितस्यादानमुक्तम् । साधारणं धनं न विभज्य गृह्णीयात् किंतु स भ्रातृभि- अनेन व्यतिरिक्तस्य कृष्यादिलब्धस्यादातव्यतोच्यते । गृहीतभागैः स्वस्वभागाद्धनमाकृष्य पूरणीय इत्यर्थः। (१) मस्मृ.९।२०८ क.,ख., घ.पुस्तकेषु जयेत् (र्जितम् ); पूर्वनारदवाक्यस्याप्ययमेवार्थ इति हलायुधः। मिता.२२११९ उत्तरार्धे (दायादेभ्यो न तद्दद्याद्विद्यया लब्ध
+विचि.२०३ | मेव च); दा.१०६,११३ मनुविष्ण; अप.२।११८ तन्ना (च (५) निर्वास्यो निःसंबन्धीकरणीयः । किंचिद्दत्त्वेति
ना); व्यक.१४६ जयेत् (श्रयेत्) तन्ना (च ना) मनुविष्णू; विभागचिह्नत्वेन किंचिदसारमपि दत्त्वेत्यर्थः। तत्पुत्राणां
मभा.२८॥३१ तृद्र (तुर्द्र); उ.२।१४।२ मीहित (मर्हति);
स्मृचः२७६ पू.; विर.५०१.५०२ र्जयेत् (र्जितम् ) मनुx मवि., स्मृच., ममु , दात., मच., भाच. दावद्भावः।। विष्णू; स्मृसा.६० तन्ना (च ना) शेषं विरवत् ; पमा.५५८; विवादरत्नाकरे हलायुधमतं दावत् , प्रकाशमतं मेधावत् । मपा.६८५ पूर्वार्धं विरवत् , उत्तरार्धं मितावत् ; रत्न.१४६ + प्रकाशमतं मेधावत् ।।
मितावत् ; विचि.२११ स्मृसावत् , मनुविष्णू; व्यनि.तन्ना (१) मस्मृ.९।२०७; दा.६६; अप.२।११५ निर्भा । (तु ना); स्मृचि.३० तृद्र (तुर्द्र) शेषं विरवत् ; नृप्र.३० (विभा); व्यक.१४३; स्मृच.२६४ यस्तु (यस्य); विर. मितावत् ; सवि.३४९ प्रथमपादः :३६८ पू.; व्यप्र.५५७ ४८५; विचि.२०३; व्यनि.वनम् (विनाम् ); दात.१७१; मितावत् ; व्यम.५५ मितावत् ; विता.३४१ यदु (य उ) व्यप्र.४४८ भाज्यः (वास्यः), 'निर्वाह्यः' इति हला- मनुविष्णुनारदाः; सेतु.६९ विरवत् ; समु.१३३; विच.८८ युधधृतताठः; सेतु.७७; विभ.७४; समु.१२८; विच.७६. स्मृसावत्.