________________
दायभागः - विभाज्याविभाज्यविवेकः
तां विद्यां चेत् कनीयांमोऽप्यनुपालयन्ति, तदा ज्येष्ठस्य त्पूर्वस्मिन् श्लोके यवीयसां विद्याधनेषु समन्वयमात्रमभागद्वयमपरत्र कनीयसामपि तत्र भागः । चन्द्र.८१ भिहितं न स्वाम्यमित्यवगन्तव्यम् । (८) [ उक्त जीमूतवाहनमतं खण्डयति - ] प्राच्योक्तपास्तम् । यत्किंचिदित्यस्य वैयर्थ्यापत्तेः ।
नन्द.
बाल. २/११९
अविद्यार्जितधनविभागविचारः
अविद्यानां तु सर्वेषामीहातचेद्धनं भवेत् । समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ (१) अविद्या कृषिवाणिज्याराजोपसेवादि । तत्र न्यूनाधिकभावो न गणयितव्यः । तत्रापि यदि केनचिदपि बह्वर्जितं तदाऽस्त्येवाविभागता । ज्येष्ठस्य तु ज्येष्ठांश निषेधार्थं वचनम् । ईषदाधिक्ये तु सर्वेषां समांशकल्पना । अपित्र्य ं इंति हेतुवचनादनपत्यधनस्याप्येष I एव विधिः ।
(२) यदि सर्व एव निर्विद्याः ईहात गमनेन पितृधनक्षतिं विना धनमर्जितवन्तः नामिति ।
*मेघा.
इतस्ततो अविद्या
Xमवि.
(३) सर्वेषां भ्रातॄणां कृषिवाणिज्यादिचेष्टया यदि धनं स्यात्तदा पित्र्यवर्जिते तस्मिन्धने स्वार्जिते समो विभागः स्यान्न तद्धारः अपित्र्य इति निश्चयः । +ममु. (४) अपित्र्येऽपि धने इत्यर्थः । स्मृसा. ६२ (५) ईहातः सर्वेऽपि भ्रातरः कृष्यादिना यदि धनमर्जयन्ति तत्र सर्वेषां समो भागः । बह्वल्पधना यदि धनमर्जयन्ति तत्र सर्वेषामर्जनपर्यालोचनया विषमो भागः कल्प्यते । अपित्र्ये पितृद्रव्याश्रयणाभावेऽपि । रत्न. १४८
(६) तेन विद्याभ्या सिनामनीहमानानां च न ताहग्धने भाग इति भावः । (७) अत्र ईहार्जितस्य धनस्य समविभागवचना
Xमच.
* विर, विचि मेधावद्भावः । चन्द्र मेधागतम् । x मेधावद्भावः । + शेषं मेधागतम् ।
(१) मस्मृ. ९/२०५१ अप. २।१२०; व्यक. १४७; मभा.
२८।३२ अवि (अवै); विर. ५०७ तश्चे (तो य); स्मृसा. ६२; दीक. ४३ तु (च); रत्न. १४८; विचि. २१४; व्यनि. पू.; चन्द्र.८०६ दानि. ३-४; व्यम. ५७; विता. ३५०; विभ. ४२, ९३; समु. १३३.
१२११
विद्याधनमैत्रौद्वाहिकमाधुपर्किकान्यविभाज्यानि 'विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् । मैत्रौद्वाहिकं चैव माधुपर्किकमेव च ॥
(१) विद्यया अध्यापनादिना शिल्पकौशलेन वा, तथा मित्रादर्जितमौद्वाहिकं सांतानिकतया लब्धं चैव, माधुपर्किक मार्त्विज्येन । यद्यप्येतदपि विद्याधनं भवति तथापि याजनेन निमित्तेनोपादीयमानत्वाद्भेदेन व्यपदिश्यते । श्वशुरगृहलब्धमौद्वाहिकमपरे, उद्वाहनिमित्तेन यतस्तल्लभ्यते । मेधा.
(२) किंचाविभक्तार्जितं सर्वे विभजेयुरिति न तावत् सामान्येन वचनं कल्पनीयं, शौर्यादिधने पर्युदासदर्शनात् । तथा मनुः -- विद्याधनमिति ।
दा. ११२ (३) विद्याधनं विद्यया धनं, एतच्च भ्रातॄणां विद्यानुपालिनः तद्विद्यानुकूलपालित्वेऽपि ज्येष्ठस्य कनिष्ठेन विद्यया लब्धे । मैत्रं मित्रात्प्राप्तम् । औद्वाहिकं भार्या - बन्धुभ्यो लब्धम् । माधुपर्किकं स्नातकत्वादिनार्हणार्थं दत्तान्मधुपर्का लब्धम् ।
मवि.
(४) विद्यामैत्रीविवाहार्जितं माधुपर्किकं मधुपर्कदानकाले पूज्यतया यल्लब्धं तस्यैव तत्स्यात् । यत्किंचि - त्पितरि इत्युक्त्वाऽयमपवादः । विद्याधनं च व्याहृतं कात्यायनेन – 'परभक्तप्रदानेन प्राप्ता विद्या यदाऽन्यतः । तया प्राप्तं च विधिना विद्याप्राप्तं तदुच्यते ॥ उपन्यस्ते च यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ॥ शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् । स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् ॥ विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते ॥' अतो यन्मेधातिथि गोविन्दराजाभ्यां माधुपर्किकमार्त्विज्यधनं व्याख्यातं तदयुक्तं, विद्याधनत्वात् ।
+ममु.
+ मच ममुगतम् ।
(१) मस्मृ. ९ । २०६ मैत्र ( मैध्य ); दा. १०६,११२; अप. २ ।११९; व्यक. १४५; मभा. २८ ३१ पू.; स्मृच. २७६ उत्त.; विर. ४९९; स्मृसा. ६१ उत्त.; रत्न. १४६ ; विचि. २१०; व्यनि.; स्मृचि. ३० माधु (मधु ); दानि. २; व्यम. ५५ पर्कि ( पार्कि ); विता. ३४३; बाल. २।११९ (=); समु. १३३० विच.८८.