________________
दायभाग:-विभाज्याविभाज्यविवेकः
१२०९
(५) भर्तरि जीवति तत्संमताभिर्योऽलङ्कारः स्त्रीमि- स्ततो रक्षा भवति । स्मृत्यन्तरे च पठ्यते 'वास्तुनि घृतस्तस्मिन्मृते विभागकाले तं पुत्रादयो न भजेरन् विभागो न विद्यते'। प्रचारं यत्र गावश्चरन्ति । प्रचक्षत भजमानाः पापिनो भवन्ति ।
ममु. इत्याह तेन यत्पैतृकेनोक्तं न ह्यत्र धर्मातिक्रमः कश्चि(६) पत्युरनुज्ञातेनाप्यदत्तोऽप्यलङ्कारो यो मण्डनार्थ दस्तीति तदनुपपन्नं दर्शयति, अदृष्टासु हि ते प्रतिषेधाधृतः, सोऽपि दायादैर्न हर्तव्यः इति मेधातिथिरिति स्तदतिक्रमादधर्मो न स्यात् (2)। +मेधा. प्रकाशः।
+विर.५०९ (२) धृतानामेव वस्त्राणामविभाज्यत्वं, यद्येन धृतं (७) अत्र धृतत्वं नाम प्रीतिदानादिना प्रातिस्विक- तत्तस्यैव । पितृधृतवस्त्राणि तु पितुरूर्व विभजतां स्वत्वोत्पन्नत्वम् ।
मपा.६८६ श्राद्धभोक्त्रे दातव्यानि । अभिनवानि तु वस्त्राणि (८) धृतः उत्सवादावेव धार्य इत्याद्युपधिमन्तरेण विभाज्यान्येव । पत्रं वाहनमश्वशिबिकादि, तदपि दायादवञ्चनादिहेतुं विना धृत इत्यर्थः। रत्न.१६२ यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्त्रवदेव । अश्वादीनां
(९) अलङ्कारस्यादत्तत्वेन अस्त्रीधनत्वाद्भ धनत्वेन | बहत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वमेव । अलङ्कामृते भर्तरि पुत्राणां विभागे प्राप्ते तदपवादोऽनेन | रोऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो क्रियते।
xव्य नि. विभाज्य एव । कृतान्नं तण्डुलमोदकादि तदप्यविभाज्यं (१०) धृत इत्यनेनाधतस्य विभाज्यत्वमेव । पत्यौ यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, जीवतीत्यनेन पतिजीवनचिह्नतया यत्र देशे यो धार्यते तच्च विषमं मूल्यद्वारेण न विभाज्यं, पर्यायेणोपभोक्तस न विभाज्य इति सूचितम् । . व्यप्र. ५५८ व्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः
(११) धृतो भत्रादीना तस्यै दत्तः स तया धृत पर्यायेण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा इत्यर्थः ।
व्यम.७० स्वैरिण्याद्याः समा अपि पुत्रै विभाज्याः। योगश्च वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः। क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ श्रौतस्मार्तामिसाध्यं इष्टं कर्म लक्ष्यते । क्षेमशब्देन
(१) वस्त्रपत्रालङ्कारकृतान्नोदकानामेकत्वं विव- लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागाराम निर्माक्षितम् । पत्रं वाहनं गन्त्रीशकटादि । अलङ्कारोऽगुली- णादि पूर्त कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्ययकादि । वस्त्रं सममूल्यं न तु महाघम् । उदकं कूप- विरोधार्जितमप्यविभाज्यम् । योगक्षेमशब्देन योगक्षेमवाप्यादि। स्त्रियो दास्यः। योगक्षेमं यतो योगे क्षेमो कारिणो राजमन्त्रिपुरोहितादय उच्यन्ते इति केचित् । भवति, मन्त्रिपुरोहितामात्यवृद्धाः वास्तु च चोरादिभ्य- छत्रचामरशस्त्रोपानत्प्रभृतय इत्यन्ये । प्रचारो गृहा___ * मच. ममुगतम् ।
रामादिषु प्रवेशनिर्गममार्गः सोऽप्यविभाज्यः । विचि., दात. विरगतम् । x नन्द, व्यनिगतम् ।
*मिता.२।११९ (१) मस्मृ.९।२१९; मिता.२१११९, दा.१२६ क्षेमं (३) वस्त्रमङ्गयोजितं पङ्क्तिपरिच्छदार्थ च । स्त्रियो (क्षम); अप.२।११९ न विभाज्य (विभाज्यं न); व्यक.१४६ दासीव्यतिरिक्ताः। योगक्षेमप्रचारं शय्यासनभोजनाचमदावत , मनुविष्ण; मभा.२८१४८; स्मृच.२७७ दावत् ;
नाद्युपयुक्तभाजनादीनि ।
दा.१२७ विर.५०४ दावत् ; पमा.५६२; मपा.६८५ दावत् ; रत्न.
(४) अत्र पत्रशब्देन यानमुच्यत इति केषाञ्चिद्या१४८ दावत् ; व्यनि.पत्र (छत्र) क्षेमं (क्षेम); स्मृचि.३० मं
ख्यानं तत्कात्यायनवचनविरुद्धम् । यच्च वस्त्रादीनामविप्रवा (मप्रका); नृप्र.३७, सवि.३७१ पत्र (पुष्प) क्षेमं (क्षेम); दानि.४ पत्र (पात्र) क्षेमं (क्षेम); व्यप्र.५५७; व्यम.५७;
भाज्यत्वमुक्तं तत्स्वरूपतः , मूल्यतस्तु विभजनीयमेव । विता.३५१-३५२ दावत् ; राकौ.४४९ कारं (कारः); सेतु.
अप.२।११९ ६९ २ (रः) क्षेमं (क्षेम); समु.१४३; विच.८९ सेतुवत् : + ममु., मच. मेधागतं मितागतं च । नन्द.पत्र (पात्र).
* पमा., मपा., सवि., व्यप्र., व्यम., विता. मितागतम् ।