SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ १२०८ व्यवहारकाण्डम् तत्रापवाद:--अन्यत्र पितृद्रव्यादुत्थितेभ्य इति । पितृ । (२) विधमं भ्रातृसंख्यापेक्षयाऽन्यसंख्यम् । द्रव्योपाश्रयार्जितद्रव्यव्यतिरेकेण । पितृद्रव्योत्थितानि तु अप.२।११७ पितृद्रव्यवद् विभाज्यान्येव । । (३) पशुषु गुणवज्ज्येष्ठस्यैव विषम भागं विदधत्तद उदपात्राण्यपीति । जलाहरणार्थानि पात्राण्यापि, ! न्येषां तदभावमाह-अजाविकमिति । मच. निष्किञ्चनाः अर्थहीनाः विभजेरन् । इत्याचार्या आहु । (४) अल्पमूल्यं विषमं ज्येष्ठस्य । विता.३५२ रिति शेषः । इदमाचार्यवचनं छलदुष्टमित्याह-छलमे | (५) 'एकाधिकं हरेज्येष्ठ' इत्यादिनोक्तस्य विषम तदिति कौटल्य इति । तदुपपादयति-सतोऽर्थस्य विभागो | विभागस्य क्वचिद्विषयेऽपवादं श्लोकद्वयेनाह-अजाविनासत इति । यद्यदपात्ररूपैरथैर्विभागयोग्यैरुपेताः न कमिति । एकशफमभिन्नखुरमश्वादिकं न विषमं भजेत् तर्हि ते निष्किञ्चनव्यपदेशमर्हन्ति, यदि निष्किञ्चनास्तदा | विभजेत्किन्तु सममेव विभजेत् , विषमसंख्यया विभक्तुमन सोदपात्रा भवितुमर्हन्ति । निष्किञ्चनाश्च सोदपात्राश्चेति शक्यं, यथा त्रयाणां भ्रातृणामेकं द्वे चत्वारीत्यादि व्याहतमित्यर्थः । एवं च वदतः आचार्यकौटल्यस्याय- संख्या या ज्येष्ठस्यैव विधीयते । कालतो विभज्य भोगेन मभिप्रायः—सारस्य फल्गुनो वार्थमात्रस्य विभागे वा विक्रीय मूल्यं विभज्य वांशं स्वीकुर्यादित्यर्थः । नन्द. न्यायप्राप्ते उदपात्राणामविभाज्यत्वशकैव कुतस्येति । पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । व्यर्थस्तद्विभागोपदेशः, प्रत्युत महाधनान् प्रति तद्विभा- न तं भजेरन् दायादा भजमानाः पतन्ति ते॥ गस्य तदिच्छया प्राप्नवतोऽशक्यप्रतिषेधस्थ प्रतिषधोऽपि (१) अलङ्कारो धृतो भवेदिति विशेषणोपादानाततः प्रतीयत इत्यनिष्टं चेति । दधृतानां विभाज्यत्वं गम्यते । मिता.२।११९ ऋणरिक्थयोः समो विभाग इति । ऋणं 'सवृद्धिक (२) सततधृतालङ्कारविषयमेतत् । अप. २।१४३ प्रत्यर्पयामीति परिभाष्योत्तमर्णाद् गृहीतं रिक्थं अध- । (३) धृतः स्वातन्त्र्येणेति शेषः । स्वातन्त्र्येण धृतो मर्णाय वृद्धयर्थं प्रयुक्तं तयोरुभयोः पितृकृतयोस्तुल्यो योगोपधिराहित्येन स्त्रीधनत्व निश्चयो भवति । पूर्वार्धस्य विभागः कार्यः। श्रीमू. च निश्चितामिश्रितस्त्रीधनकथनार्थत्वात् स्वातन्त्र्येणेति विशेषेण भाव्यमिति गम्यते । दायादा दौहित्रादयः । अविभाज्यद्रव्यविशेषाः । ख्यलङ्कारश्चाविभाज्यः ।। स्मृच, २८४ अंजाविकं सैकशर्फ न जातु विषमं भजेत् । (४) पत्यौ जीवति धृतः पत्या तासां भूषणमात्रार्थ अजाविकं तु विषम ज्येष्ठस्यैव विधीयते ।। दत्तो वाऽदत्तस्तमपि तस्यां जीवन्त्यां न पुत्रा भजेरन् (१) एकशफमश्वाश्वतरगर्दभादयः। विभागकाले मृतायां तु भजेरन्नेव । समसंख्यया यद्विभक्तुमजाविकं न शक्यते ज्येष्ठस्यैव स्यान्न तदन्यद्रव्यांशपातेन समतां नयेद्विक्रीतं वा x सवि. मितागतम् । (१) मस्मृ.९।२०० मिता.२।११९,१४७, अप. ततस्तन्मल्यं दापयेत् । अजाविकमिति। पशुद्धन्द्वविभा २११४३; उ.२०१४।२ याज्ञवल्क्यः ; व्यक.१४७ मनुविष्णः बैकवद्भावः। *मेधा. स्मृच.२८४; विर.४०९ मनुविष्ण; स्मृसा.६२ मनुविष्णू; ____ * मवि., ममु., विर. मेधागतम् । पमा.५६२(-) यः (यत्); मपा.६८६; रत्न.१६२; विचि. (१) मस्मृ.९।११९; मिता.२।११९ तु विषमं (सैक- : २१७ स्त्रीभिर (कश्चिद) मनुविष्ण; व्यनि.पमावत् ; स्मृचि. शफं); अप.२।११७ सैक (त्वेक); व्यक.१४५, विर.४९८ ३० बृहस्पतिः; नृप्र.३७; दात.१८४ विचिवत्, मनुविष्ण; सैंक (चैक) अजाविकं तु (अजाविकं च); मपा.६८६ मितावत् सवि.३७२ स्मृतिः; चन्द्र.८०; दानि.४ भजे (विभजे); रत्न.१४८ मितावत् , उत्त.; दानि.४ मितावत् ; व्यम.५७ | ब्यप्र.५९८; ब्यम.७०, विता.४४६ तन्ति ते (तन्त्यधः) मितावत् ; विता.३५२ मितावत् ; राको.४५० मितावत् ; मनुविष्ण; राको.४५० तं (तद्); विभ.६० पृ. समु.१३६ विभ.४१ भजे (चरे) शेषं विरवत् ; समु.१३३ मितावत्, पमावत् ; विच.१०८ विचिवत् , मनुविष्ण. मवि.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy