________________
विभाज्याविभाज्यविवेकः
गौतमः
|र्जितं न विद्यया लब्धं यदि पितृद्रव्याविरोधि तत्र विद्याधनविभागविचारः
साम्यमेव । तत्र सूत्रद्वयमपि चैतद्भातविषयमेव । पितरि स्वयमर्जितं अवेद्यभ्यो वैद्यः कामं न दद्यात । तु जीवति विदुषाऽविदुषा वाऽविभक्तेनार्जितं पितुरेव ।
(१) असाधारणधनशरीरव्यापारार्जितं स्वयमर्जित । 'भायों पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते अविद्वद्भयो दातुमनिच्छन् न दद्यात् विद्वद्भयः समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥' इति मनः । पुनर्दद्यादेव । एतच्च विद्याधनमात्रविषयम् ।
गौमि. xदा.१०८ (२) अर्थसिद्धमपि चैतदुच्यते नियमार्थम् | Xमभा. (२) विद्यामधीत इति वैद्यः, स्वयमर्जितं विद्या- (३) अविद्यास्तद्धनासाधारण्यप्रयोजकविद्याशून्याः। रहितेभ्यो भ्रातृभ्यः कामं न दद्यात् । अदानेऽपि न
.. विर.५०८ प्रत्यवायो दाने त्वभ्युदय इति ।
गौमि.
अविभाज्यद्रव्यविशेषाः (३) यत्तु पितुर्द्रव्यमनुपघ्नता स्वयमुपात्तं भवति, उदकयोगक्षेमकृतान्नेष्वविभागः । वैद्यग्रहणाद्वा प्रतिग्रहादिना, तदितरेभ्यः काममिच्छातो (१) उदकं कूपादि । योगक्षेमाविष्टापूर्ते । तथा च न दद्यात् ।
मभा. लौगाक्षिः 'योगः पूर्त क्षेम इष्टा इत्याहस्तत्वदर्शिनः । (४) गौतमस्त्वविभाज्यविद्याधनेष्वंशदानमर्जके- अविभाज्ये तु ते प्रोक्ते शयनं चान्नमेव च ॥' इति । च्छया क्वचिदाह-स्वयमार्जनमिति। *स्मृच.२७५ कृतान्ने तूत्सवादिषु कल्पिते प्रभूतेऽपि । एतेषु विभागो
(५) विद्याशब्देन विद्यास्थानं गृह्यते। विद्यां वेत्तीति न कर्तव्यः । यथावस्थितेष्वेव सोदर्यानुरूपेण भोगः । वैद्यः। रत्न.१४७
गौमि. अविद्यार्जितधनविभागविचारः
(२) कृतग्रहणात्तण्डुलादौ न दोषः । एतेषु विभागो अवैद्याः समं विभजेरन् ।
नास्ति । तत्र शयनवत् तण्डुलादीन्येकस्यैव दातव्यानीति (१) यदा तु सर्वे भ्रातरो मूर्खाः कृष्यादिनोपार्ज- केचित् । जेष्ठस्य कनिष्ठस्य वेच्छन्ति । अन्यानि समुयेयुस्तदा समं विभजेरन् । वैद्यनापि कृष्यादिना यद- दाय एव स्थाप्यानीति द्रष्टव्यम् ।
xमभा.
स्त्रियोऽविभाज्या: x विता. दागतम् । * पमा. स्मृचगतम् ।
स्त्रीषु च संयुक्तासु। (१) गौध.२८।३ १; विश्व.२।१४४ म (मा); दा.१०८; व्यक.१४५;मभा.विश्ववत् ; गौमि.२८।२८; स्मृच.२७५
x शेषं गौमिगतम् (स्वयमार्जनं वैद्यो वैयेभ्यः कामं दद्यात् ); विर.५०० येभ्यो (१) गांध.२८।४७; अप.२।११९; मभा.; गौमि. (द्याय) कामं न (नाकामो); पमा.५६० अवै (चैव वै) (न०); | २८।४४. रत्न.१४७ अवैधेभ्यो वैद्यः (वैद्यो वैधेभ्यः) (न०); दानि. (२) गौध.२८।४८; मिता.२।११९ सु + (अविभागः); ३ रत्नवत् ; व्यम.५६ रत्नवत् ; विता.३४१, बाल. अप.२।११९; मभा.; गौमि.२८।४५; विर.५०४ (अवि२१११९; समु.१३२ म (मा) अवै (वै) (न०). भागः स्त्रीषु संयुक्तासु); पमा.५६३ (च०) शेष मितावत् ;
(२) गौध.२८।३२; विश्व.२।१४४; मभा.; गौमि. मपा.६८७ पमावत् ; ब्यप्र.५५७ (स्त्रीष्ववरुद्धासु न विभागः); २८।२९; विर.५०८ वै (वि); विचि.२१४ वै (वि) विभ ब्यम.५७ संयुक्तासु (संसक्तास्वविभागः); विता.३५२ (भ); विभ.९३ (अविभाव्य समं भजेयुः).
मितावत् ; समु.१३३ मितावत,