________________
दायभागः पुरुषपरम्परायां विभागविधिः
१२०३
"
(३) ऋक्थं प्रीतिप्रदत्तं चेति, पित्रा यदृक्थं कस्मै । च मन्वादय इच्छन्तीत्यर्थः । तथा च स एव — अविचित् प्रीत्या दातुं प्रतित, तथ्यीतिप्रदत्तं तद्दत्वाऽवशिष्टं भक्तेति अविभक्तविभक्तानां अविभक्तधनानां विभिन्न विभजनीयम् आ चतुर्थादिति 'प्रयाणामुदकं कार्ये संतति जातानां कूटस्थस्यानां भूरिं सहवसतां आ त्रिपु पिण्डः प्रवर्तते इति वचनायो यस्य पिण्डदाने चतुर्थात् कूटस्थप्रपौत्रपर्यन्तं दायधनविभागः स्वादित्यनोपकरोति स तस्य विभज्य धनं गृह्णीयादित्यर्थः । नेकसंततिकदायविभागमर्यादेयमित्यर्थः । स्मृच.२७९ हलायुधस्तु यस्मै प्रतिश्रुतं तमारभ्य चतुर्थत्वं विवक्षितमिरवाद | *विर.४९६ ४) आ चतुर्थात्परतो दायनिवृत्तिमाद 'रिवधं प्रति प्रदानं तु दत्त्वा शेषं विभाजयेत् । आ चतुर्थात्तु तद्ग्राह्यं क्रमेणैव तु तत्सुतैः ॥' प्रतिप्रदानशब्देन ऋणमुच्यते । पूर्वोक्तचतुर्थपुरुषपर्यन्तं सपिण्डयं पितृपितामहप्रपितामहेषु मृतेषु द्रष्टव्यम् । तेषु जीवत्सु पूर्वेषां त्रयाणां सापिण्डात् सप्तपुरुषावधि सापिण्ड्यं भवति । एतदभिप्रायेण 'तृतीयः पञ्चमो वाऽपि सप्तमो वाऽपि यो भवेत्। तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥' कम्यनि व्यम. ५४
(२) अयमर्थः । अविभक्तानामेव वा विभक्तानां सहवसतां संसृष्टानां वा पुनर्विभागो भ्रातृतत्सुततत्सुतपर्यन्तमेव, तत्सुताच्चतुर्थाभिवर्तते इति । एतच यदा स्वविषयो विभागार्थिना अभुज्यमानोऽपरेण तु तद्देशस्थितेन भुज्यमानस्तदा । + विर. ४८२-४८३ (३) बीजिचतुर्थमभिव्याप्य दायविभागः । X विचि. २०४ (४) असकुल्या असपिण्डाः, सापिण्डये सत्येव दायविभागः । तेन पञ्चमस्य सापिण्डयाभावादायविभागो नास्ति ।
व्यनि. (५) 'पित्र्यमंशमिति कात्यायनोक्तेः पितृद्वारको भाग इति सूचितम् | व्यप्र. ०४९
(६) अविभक्तविभक्तानां वृद्धप्रपितामहतत्पुत्राणां चसंसृष्टानामित्यर्थः । इदं च समदेशस्थितपरम् । देशान्तरस्थस्तु पञ्चमादिरपि लभत एव । व्यम. ४५ सवर्णपुत्राणां समो विभागः 'विधिरेष सवर्णानां बहूनां समुदाहृतः । एक एव सवर्णः स्यात् दायोऽत्र न विभज्यते ॥ (१) मध्यगद्रव्यस्वामिनः एकस्यैव दायविभागो देवलेन प्रतिषिध्यते एक एवेति । सवर्णासवर्णभ्रातृविषये कचिदेशे दावो न विभव्यते इति दर्शयितुं सवर्णः स्यादित्युक्तम् ।
* शेषं दागतम् ।
।
|
स्मृच. २६३
(१) अप. २०१२० व्यक. १४२२७९३ विर. ४८२; स्मृसा.५६; पमा.४९६६ रत्न. १४१६ विचि. २०४६ व्यनि. क्तवि (क्तं वि); दात. १९०; चन्द्र. ७४; व्यप्र. ४४९; व्यम. ४५; विता. ३१६; बाल. २/१३५ (पू. १८७) सेतु. ८२ विभ.४८ सहसदा) ८१६ समु. १३४ विच.९४ स्थिति (स्मृतिः).
(२) उक्त विधिः सवर्णासु जातानामेव न मित्रजातीय स्त्रीजातानां भ्रातॄणां सवर्णामु जातानामेकजातीवानां न तत्र दायवैषम्यमिति । व्यनि.
(२) अप. २ १२० व्यक. १४३; स्मृच. २७९ ; विर. ४८२ स्ततः परम् (स्त्वनन्तरम् ); पमा. ४९६ पू.; व्यनि तावत्कु (नासकु) स्ततः (स्वत:) यार्थ (यादार्थ); विभ. ४८ विरवत् ; समु. १२४.
(५) प्रदत्तं प्रतिश्रुतम् ।
देवलः
अविभक्तानां पितृतो भागकल्पना आ चतुर्थात्, अग्रे समभागः अविभक्तविभक्तानां कुल्यानां वसतां सह । भूयो दायविभागः स्यादा चतुर्थादिति स्थितिः ।। ताकुल्याः सपिण्डाः स्युः पिण्डभेदस्ततः परम् । सममिच्छन्ति पिण्डानां दायार्थस्य विभाजनम् ॥ (१) आ चतुर्थाद्दायादार्थस्य विभागः पिण्डदातृत्वं
+ स्मृसा. पारिजातमते प्रथमार्थव्याख्यानं विरगतम्। विद्या विरगतम् । x शेषं विरगतम् । बाल विचिगतम् ! (१) अप. २।१२०; व्यक. १४३; स्मृच. २६३ उत्त.; व्यनि; समु. १२७.
.