________________
दायभागः-पुरुषपरम्परायां विभागविधिः
१२०१
पितृकाणां पितृतो भागकल्पना' स्वस्याननुरूपा तथापि । बालपुत्रे बालः पुत्रो यस्य तस्मिन् , पौगण्डोऽतिबालो वाचनिकत्वादनुमन्तव्या । +स्मृच.२७८ व्यवहारानभिज्ञः।
xविर.५९९ (२) अविभक्तपितृकाः विषमसमाः पुत्राः ।
वास्तुक्षेत्रादिविभागः । पितृतो भागकल्पना आ चतुर्थात् ।'
विर.४८२ 'क्षेत्रारामगृहादीनां विभागे समुपस्थिते। . (३) समवेतैरविभक्तैर्यल्लब्धं कृष्यादिना तदेकेन ज्येष्ठस्य दक्षिणो भागः प्रतीची वा तथा भवेत् ।। लब्धमपि सर्वेषां समानम् । तत्पुत्रास्तेषां पुत्राः विषम- अविभक्ते निजे प्रेते तत्सुतं रिक्थभागिनम् । . समाः पितुरेव भागहराः।
व्यनि.
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ।। कात्यायनः
लभेतांशं स पित्र्यं तु पितृव्यात्तस्य वा सुतात्। प्राप्तव्यवहाराप्राप्तव्यवहारादिविभागविचारः स एवांशस्तु सर्वेषां भ्रातृणां न्यायतो भवेत् । 'संप्राप्तव्यवहाराणां विभागश्च विधीयते ।
लभेत तत्सुतो वाऽपि निवृत्तिः परतो भवेत् ।। पुंसां च षोडशे वर्षे जायते व्यवहारिता ।।
(१) अविभक्तधने भ्रातरि मृते तत्पुत्रः पितामहाअप्राप्तव्यवहारत्वं च प्रदर्शनार्थम् । अगृहीतवेद- दनवाप्तविभागः पितृव्यात्तत्पुत्राद्वा निजपितृभागं गृह्णीत्वमपि ह्यविभागे कारणम् ।
अप.२।११७ यात् । एवं च तत्पुत्रस्तत्पौत्रस्तु न लभेतेत्यर्थः। . अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम् ।
__ अप.२।१२० न्यसेयुर्वन्धुमित्रेषु प्रोषितानां तथैव च ॥ (२) यदा सुतयोरविभक्तयोभ्रीत्रोर्मध्ये कश्चिद्माता
(१) विभागस्त्वेकस्यापीच्छया भवतीत्युक्तं प्राक् । अत एव विभागं प्रक्रम्याह कात्यायन:-अप्राप्तेति ।।
x स्मृसा. विरगतम् । दा.६२
(१) समु.१३२. (२) अत्र च पुत्रेच्छया यो जीवद्विभागो यश्चाजी
(२) अप.२।१२० लब्धं नैव (न लब्धं वै); व्यक.१४३; वद्विभागः स एकेच्छयापि भवत्यविशेषात् । अत एव
स्मृच.२७८ निजे (ऽनुजे); विर.४८२ निजे प्रेते (मृते पुत्र); विभागं प्रक्रम्य यत्कात्यायनेनोक्तं-अप्राप्तव्यवहारा
स्मृसा.५६; पमा.४९५ स्मृचवत् ; विचि.२०३; व्यनिः;
नृप्र.३५ स्मृचवत् ; दात.१६७,१९० विरवत् सवि.३७३ णामिति । तदपि संगतम् । अन्यथा तदनुमतिमन्तरेण
स्मृचवत् ; चन्द्र.७१ विरवत् ; व्यप्र.४४९:५०५ विरवत् । विभागाभावे तद्धनस्य बन्धुमित्रेषु न्यासविधानमनुपपन्नं
व्यम.४४ स्मृचवत् ; विता.३१६ स्मृचवत् ; बाल.२।१२० स्यात् ।
व्यप्र.४६०
निजे (सुते); विभ.४६,८१ विरवत् ; समु.१३४ स्मृचवत् ; प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् ।। विच.७०. बालपुत्रे मृते रिक्थं रक्षणीयं तु बन्धुभिः । (३) अप.२।१२० लभेतांशं स (लभतेऽशं हि) लभेत त पोगण्डाः परतस्तं तु विभजेरन् यथांशतः ।।
(लभते त); व्यक.१४३; स्मृच.२७८; विर.४८२, रत्न.
१४१; स्मृसा.५६ त्तस्य वा (द्वापि तत्); पमा.४९६, + पमा. स्मृचगतम् । (१) अप.२।११७; चन्द्र.७३ श्च (स्तु).
विचि.२०३ शं स (शं च); व्यनि. शं स (शं तु) त्तस्य (२)दा.६२, दात.१७१, व्यप्र.४६० विच.७०
(स्तस्य); नृप्र.३५ लभे...व्यं तु (लभेत स पित्र्यमंशं तु); नारदः.
दात.१६७ पित्र्यं तु (पिव्यं च) प्रथमाधः : १९. व्यं तु (३) व्यक.१६१ तु यो (हि यो) रिक्थं रक्षणीयं तु (रक्ष्य- (त्र तु); साव.३७२,३७३ वि
शि . (नं तु); सवि.३७२,३७३ द्वितीयार्धम् ; चन्द्र.७२ स्मृसावत् ; मृतथं तत्तन्तु); विर.५९९ रक्षणीयं तु (रक्ष्यं तत्तन्तु); स्मृसा.
व्यप्र.४४९ त्तस्य वा (दापि तत् ) लभेत त (लभते त):५०५ ७४ (-) ण्डाः (ण्डात्) जेरन् (जेत) अन्त्यार्धद्वयम् :१३७ सर्वे (पूर्व); व्यम.४४ लभेत त (लभते त); विता.३१६ तु यो (हि यो) रिक्थ रक्षणीयं तु (रक्ष्यमृक्थं तत्स्वैश्च) प्रथमार्ध- स पित्र्यं (स्वपित्र्यं); बाल.२।१२० स पित्र्यं (स्वपित्र्यं) द्वयम्:१३८ ण्डाः (ण्डात् ) तृतीयार्धम् : १४४ तु यो (हि यो; तो वा (ताद्वा); विभ.४६,८१ प्रथमार्धद्वयम् ; समु.१३४; रक्षणीयं तु (रक्ष्यं तत्तैश्च) ण्डाः (ण्डात् ).
विच.७० व्या (का).