________________
१२००
व्यवहारकाण्डम्
वहारप्रापणात् । प्रोषितस्य वा। संनिविष्टसमम-1 (२) पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं संनिविष्टेभ्यो नैवेशनिकं दद्यः । कन्याभ्यश्च पैतामहे पौत्राणां विभागे विशेषमाह-अनेक पितृका. प्रादानिकम् ।
___णामिति । यद्यपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं , प्राप्तव्यवहाराणां विभाग इति । अतीतषोडशवर्षाः पुत्रैरवि शिष्टं तथापि तेषां पितृद्वारेणैव पैतामहद्रव्यस्वयं विभागं भजन्ते । अप्राप्तव्यवहाराणां देयविशुद्धं । विभागकल्पना न स्वरूपापेक्षया । एतदुक्तं भवति । ऋणादिदेयव्ययविशोधितं भागं, मातृबन्धुषु मातुलादिषु, यदाऽविभक्ता भातरः पुत्रानुत्पाद्य दिष्टं गतास्तदैकस्य ग्रामवृद्धेषु वा, स्थापयेयुः न्यसेयुः। आ कुतः, व्यवहार- द्वौ पुत्रावन्यस्य त्रयोऽपरस्य चत्वार इति पुत्राणां वैषम्ये प्रापणात् व्यवहारप्रापकं षोडशे वयोऽभिव्याप्य । प्रोषि- तत्र द्वावेक स्वपित्र्यमंशं लभेते, अन्ये त्रयोऽप्येकमंश तस्य वेति । देशान्तरगतस्य च भागं मातृबन्धुषु ग्राम- पित्र्यं चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा वृद्धेषु वा स्थापयेयुरिति वर्तते । संनिविष्टेत्यादि । असं- केषुचित्पुत्रेषु ध्रियमाणेषु केषुचित्पुत्रानुत्पाद्य विनष्टेनिविष्टेभ्यः अनुरूपस्त्रीपरिणयेन प्राप्तगार्हस्थ्याः संनिविष्टाः ध्वप्ययमेव न्यायो ध्रियमाणाः स्वानंशानेव लभन्ते, अतथाभूता असंनिविष्टा अविवाहिताः तेभ्यः, नैवेश- नष्टानामपि पुत्राः पित्र्यानेवांशान् लभन्त इति वाचनिकी निकं निवेशनं परिणयनं तत्प्रयोजनकं द्रव्यं, संनिविष्टसमं व्यवस्था ।
+मिता. संनिविष्टभ्रात्रर्थे यावद व्ययितं विवाहार्थ तत्तल्यप्रमाणं, (३) अनेकपितृकाणामेकस्यां योषिति बहुभिः संजादद्युः । कन्याभ्यश्च, प्रादानिकं प्रदानं विवाहः तत्पर्याप्तं तानाम् ।
विर. ५४३ द्रव्यं दद्युः।
श्रीम. (४) तुशब्देन पौत्रसंख्याया भागसंख्यां व्यवच्छियाज्ञवल्क्यः नत्ति ।
*वीमि. पितृतो भागकल्पना
बृहस्पतिः अनेकपितृकाणां तु पितृतो भागकल्पना ॥ . वार्जिते समभागः, रिक्थे तु पितृतो भागकल्पना
(१) किं सर्वदायादानां सम एव विभागः। न । समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः । भ्रातृणामेव समः स्यात् । अनेकपितृकाणां तु पितृव्य- तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः॥ पुत्रादीनां पितृतः पितृविभागाद् भागकल्पना । (१) पितृतो भागकल्पनायां को विशेष इत्यपेक्षिते अथात् भ्रातृणां पूर्व समो विभागः । कृते विभागेऽन्य- बृहस्पतिः-तत्पुत्रा इति । तत्पुत्राः प्रमीतपितृकाणां तमस्य पुत्रास्तद्भागमंशांशतो विभजेयुरित्यर्थः । पितृ- एकैकस्य पुत्रा विषमसमाः न्यूनाधिकसंख्याकाः स्वं द्वारं हि पौत्राणां पैतामहद्रव्यभाक्त्वं न पितृवत् स्वत स्वं पैतृकं भागमेव लभन्त इत्यर्थः । एतदुक्तं भवति । एवेत्यभिप्रायः ।
विश्व.२।१२३ कस्यचित्प्रमीतस्थ एक एवं पुत्रः, कस्यचिद्वौ, कस्य
चिद्बहवः । तत्र यथैकः पितृभागहरस्तथैव द्वावपि (१) यास्मृ.२।१२०; अपु.२५६।६ काणां तु (कार्याणां); विश्व.२०१२३ मिता.दा.६४; अप.२।५१ अनेक (प्रमीत):
स्वपितृभागहरौ। तथैव बहवोऽपि स्वपितृभागमात्रहराः २।१२०; स्मृच.२७८ अनेक (प्रमीत); विर.४८१,५४३
स्मृता एवेति । यद्यपि पितृभागमात्रहरत्वेन 'अनेक(-); स्मृसा.५६; पमा.४९५, मपा.६५९; रत्न.१४२ + विश्ववद्भावः । दा., अप., स्मृच., विर., पमा., सुबो.२२१२०, विचि.२०२; व्यनि.भाग (दाय); नृप्र. मपा., व्यनि., विता. मितावद्भावः । ३५, दात.१९६ सवि.३७२ स्मृचवत् ; चन्द्र.७२:९१ * मितावद्भावः । विष्णुः; वीमि. व्यप्र.४४९,५३३ स्मृचवत ; व्यउ.१५१ (१) मिता.२।११९(=)पू.; अप.२।१२० व्यक.१४३; व्यम.४४,६३,७१; विता.३१६, राको.४५०; बाल. । स्मृच.२७८ उत्त.; विर.४८१.४८२, पमा.४९५ उत्त.; २।१३५(पृ.२१८); विभ.४६,८१ व्यनिवत् ; समु.१३४ व्यनि. नृप्र.३५ षम (पमाः) उत्तः; सवि.३७०(-) पू.; स्मृचवत्.
। दानि.३(%) पू. विता.३३९ पू., मनुः; समु.१३४.