________________
दायभागः-पुरुषपरम्परायां विभागविधिः
११९९
व्यास: त्रत्वेन तद्वद्धिरित्यर्थः।
दात.१७० जीवति पितरि सहवासविधिरितरथा विभागः (३) पित्रोर्जीवतोमा॑तॄणां सहवासो मुख्यस्तदनुमत्याभ्रातृणां जीवतोः पित्रोः सहवासो विधीयते। दिना ज्येष्ठस्य कार्यक्षमस्यान्यस्य वा पुत्रस्य स्वातन्त्र्यतदभावे विभक्तानां धर्मस्तेषां विवर्धते ।।
मन्येषां तदनुरोधवृत्तित्वमिति च पक्षद्वयमुक्तवन्तो (१) सहवासविधानमुखेन पृथग्भाव निषेधात् पितृ
व्यासादयः।
व्यप्र.४३५ मातृजीवनवतश्च विभागनिषेधात् जीवतोरिति साहित्य
संग्रहकारः (स्मृ मविवक्षितम् । अत एकस्मिन्नपि जीवति विभागो न इतरेषामनधिकारनिमित्तं अन्यतरस्यैव दायहरत्वम् । धर्म्यः किन्तु उभयोरभावे । । दा.६० सर्वमेव हरेज्ज्येष्ठोऽनुजेष्वनधिकारिषु ।
(२) विभक्तानां स्वमात्रधने वैदिककर्मकरणात्तन्मा- । मध्यमो वा कनिष्ठो वा ज्यायस्यनधिकारिणि ।। (१) दा.६०; अप.२।११४; स्मृच.२५९ पू., रत्न. । * शेषं 'भूर्या पितामहोपात्ता' इति याज्ञवल्क्यवचने १३९ पू.; व्यनि.; दात.१७०; ब्यप्र.४३५ पू.:४५१; (पृ.११७८) द्रष्टव्यम्। विता.३११ पू.; विभ.७८; समु.१२६; विच.६७. । (१) स्मृच.२६३, समु.१२७.
पुरुषपरम्परायां विभागविधिः कौटिलीयमर्थशास्त्रम् म्भूताः, पितुरेकमंशं हरेयुः । अयमर्थः--त्रयो भ्रातरः आ चतुर्थात् पितृतो भागकल्पना अग्रे समभागः . प्रमीता अविभक्ताः । तेषु ज्येष्ठस्य त्रयः पुत्राः मध्यमस्य 'पितद्रव्यादविभक्तोपगतानां पुत्राः पौत्रा वा द्वौ पुत्रौ कनिष्ठस्यैकः पुत्रः इत्याहत्य षण्णां सोदर्या. आ चतुर्थादित्यंशभाजः । तावदविच्छिन्नः पिण्डो | सोदर्यभ्रातृणां विभागे करणीये पिण्डधनस्य न षोढा भवति । विच्छिन्नपिण्डाः सर्वे समं विभजेरन् । विभागः किन्तु तत्तत्पितृतस्त्रेधा विभागं कृत्वा एक
पितृद्रव्यादविभक्तोपगतानामिति । अविभज्य पित- त्रिभागं ज्येष्ठस्य पुत्रास्त्रयो गृह्णीयुः, द्वितीयं त्रिभागं द्रव्यमुपरतानां, पुत्राः पौत्रा वा, आ चतुर्थादिति अनेन मध्यमस्य द्वौ पुत्रौ गृह्णीयातां, तृतीयं त्रिभागं कनिप्रकारेण आ चतुर्थपुरुषावधेः, अंशभाजः पितृक्रमप्रकृत- ष्ठस्य य एकः पुत्रः स गृह्णीयादिति । अथवा भ्रातर विषमांशभाजो भवन्ति । तत्र हेतुः-तावत् चतुर्थ- इत्येतदन्तस्यैव खण्डस्य यथोक्तोऽर्थ उदाहरणं च । पुरुषान्तरं यावत्, अविच्छिन्नः पिण्डो भवति । भ्रातृपुत्राश्चेति त्वन्यविषयं-: भ्रातृपुत्राश्च पितुरेक. विच्छिन्न पिण्डाः सर्वे चतुर्थ पुरुषात् परतो ये तत्काल- मंश हरेयुरिति । तद्यथा-द्वयोधात्रोरविभक्तयोरन्यतरस्य जीविनस्ते सर्वे, समं विभजेरन् ।
श्रीमू.
मृतस्य पुत्रास्त्रयोऽवशिष्टश्चैको भ्रातेति चतुर्णा विभाग- अपितृका बहवोऽपि च भ्रातरो भ्रातपुत्राश्च | प्रसंगे पिण्डधनं बंशीकृत्यैकं द्यशं भ्राता गृहीयादपरं पितुरेकमंशं हरेयुः।
यशं भ्रातृपुत्रा विभज्य गृह्णीयुरिति । श्रीम. __ अपितृका इति । अपितृकाः प्रमीतपितृकाः, ते
प्राप्तव्यवहाराप्राप्तव्यवहारादिविभागविचारः च बहवः, तेऽपि च भ्रातरः सोदर्यभ्रातरोऽसोदर्य- | प्राप्तव्यवहाराणां विभागः । अप्राप्तव्यवहाराणां भ्रातरश्च, सर्वे ते भ्रातृपुत्राश्च भ्रातृणां पुत्राश्च, एव- देवविशुद्धं मातृबन्धुषु प्रामवृद्धेषु वा स्थापयेयुर्व्य. (१) कौ.३।५.
(१) कौ.३५. व्य. का. १५१